Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 364 नयामृततरङ्गिणी सरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। चार्वाकाविपक्षनिरासश्चातिभूयानिति लतादित एव तदनुगमो विधेयः। ' अकस्माद् भवति इत्यनुपायवादिमते चात्यन्तोपयुक्तत्वात् किश्चिद् विचार्यते,- अकस्मादिति किंशब्दस्य हेतुपरतया हेत्व. भावे भवनपरम् ? उत "अ-मा-नो-ना प्रतिषेधे" इति स्मरणानिषेधार्थकस्य 'अ'शब्दस्य क्रियासम्बन्ध. सम्भवाद् भवनाभावपरम् ? किंवा किंशब्दस्य स्वभिन्नपरतयाऽलीकभिन्नपरतया वा स्वहेतुकत्वपरम् , अलीकहेतुकत्वपरं वा? अथवा अकस्मादिति स्वभावादित्यर्थे रूढतया स्वभावादेव कादाचित्कमित्यर्थ के ? एतेषु पञ्चषु नैकोऽपि प्रकारो युक्तः, नियतावधिकार्यदर्शनात् , अनियतावधित्वे निरवधित्वे वा कादाचित्कत्वस्वभावव्याकोपापातात्, तत्स्वाभाव्ये च सहेतुकत्वस्यावश्यत्वात् , तदुक्तमुदयनेन" हेतु-भूतिनिषेधो न स्वा-ऽनुपाख्याविधिर्न च। स्वभाववर्णना नैवमुपानियतत्वतः // ". इति [ न्यायकुसुमाञ्जलिकारिका-५ ] "अस्ति जीवस्तथा नित्यः कर्ता भोका स पुण्य-पापयोः। अस्ति ध्रुवं निर्वाणं तस्योपायश्च षट् स्थानानि // 1 // " इति संस्कृतम् / चार्वाकादिमतात्मकानि षड् मिथ्यात्वस्थानकान्यस्मन्निर्मितलतादिग्रन्थ एव खण्डितानीति तत एव तेषां खण्डनयुक्तयोऽवसेयाः, प्रन्थगौरवभयान्नात्र तेषां खण्डनं क्रियत इत्युपदिशति-चार्वाकादिपक्षनिरासश्चेति / तदनुगमः चार्वाकादिपक्षनिरासानुगमः / नियतिवादिमतखण्डनस्यात्रापि कर्तव्यत्वावश्यकत्वमावेदयति-अकस्मादिति। अकस्मादिति किंशब्दस्य अकस्मादित्येतद्घटककिंशब्दस्य / हेतुपरतया हेत्वात्मकार्थप्रतिपादकत्वेन, भवतीति च भवनार्थकम् , तथा च अकस्माद् भवतीति वाक्यं हेत्वभावे भवनपरं हेत्वभावे सति भवतीत्यर्थकम् / अकस्मादित्यस्य न कस्मादकस्मादित्येवं न समासत्वम् , किन्तु निषेधार्थकोऽशब्दः समासानन्तर्गत एव, तस्य भवतीति क्रियाशब्देनैव साकासत्वमित्यकस्माद् भवतीति कस्मादपि न भवतीत्यर्थकमिति सर्वथा भवनप्रतिषेध इति द्वितीयविकल्पमुपदर्शयति- उतेति- अथवेत्यर्थः। अकस्मादित्यत्र किंशब्दः स्वभिन्नपरस्तेन सह नञः समासे अकस्मादित्यनेन स्वभिन्नभिन्नादिति लभ्यते, स्वभिन्नभिन्नं च स्वमेव भवतीति स्वहेतुकभवनपरमकस्माद् भवतीति / यदि च किंशब्दोऽलीकभिन्नपरस्तदाऽलीकभिन्नभिन्नादित्यकस्मादित्यस्यार्थः, अलीकभिन्नभिन्नं चालीकमेवेत्यलीकाद् भवतीत्येवं पर्यवसितादकस्माद् भवतीत्यलीकहेतुकभवनमकस्माद् भवतीति तदाहकिं वेति / यदा च लम्बकर्णादिशब्दवदव्युत्पन्न एवायमकस्मादिति शब्दः स्वभावादित्यर्थे वर्तते तदा स्वभावात् कादाचित्कं भवनमित्यर्थकमकस्माद् भवतीत्याह- अथवेति / "मित्यर्थके" इत्यस्य स्थाने "मित्यर्थकम् !' इति पाठो युक्तः / एतेषु अनन्तरमुपदर्शितेषु / कथं न युक्त इत्यपेक्षायामाह-नियतावधिकार्यदर्शनादिति- नियतोऽवधिर्यस्य स नियतावधिरेवम्भूतस्य कार्यस्य दर्शनादित्यर्थः, वहेरव्यवहितपूर्ववर्तिनः सत्त्व एव धूमोत्पादेन धूमस्य वह्निर्नियतोऽवधिदृश्यत एव, य एव च नियतः पूर्वावधिः स एव कारणमिति न स्वं स्वस्य नियतं पूर्ववर्ति, नवा स्वभावादिकं तथा / सहेतुककार्यभवने व्यवस्थिते तस्य निर्हेतुकत्वं सर्वथा निषेधश्च न सङ्गतिमञ्चतीत्यकस्माद् भवतीत्यस्य पञ्चापि प्रकारा अयुक्ता एवत्याशयः / नन्वनियतावधित्वं निरवधित्वमेव वा कार्यस्यास्तु, तथा च नियतावधिकत्वासिद्धया न कार्यस्य सहेतुकत्वसिद्धिरित्यत आह-अनियतावधित्व इति- अनियतावधित्वे धूमो यथा वह्निमवधिं कृत्वोत्पद्यते तथा वहिभिन्नमपि कमप्यवधिं कृत्वोत्पद्यतेति न वहिसद्भावानन्तरमेव धूमस्योत्पत्तिः, किन्तु वहिसद्भावतः प्राक् तावहितो. त्तरकालेऽपि च यं कमप्यवधि कृत्वा धूमो भवन्न कादाचित्कः स्यादिति तस्य कादाचित्कत्वस्वभावो व्याहन्येत, एवं निरवधित्वेऽपि ये ये निरवधय आकाशादयो न ते कादाचित्कत्वत्वभावा इति निरवधिधूमोऽपि कादाचित्कत्वस्वभावो न भवेदित्येवं कादाचित्कत्वस्वभावव्याकोपानियतावधित्वे ततः सहेतुकत्वं स्वीकर्तव्यमेवेत्यर्थः / एतदेवाह-तत्स्वाभाव्ये चेति- कार्यस्य नियतावधिकत्वस्वाभाव्य चेत्यर्थः / उत्कार्थे उदयनाचार्यवचनसंवादमाह- तदुक्तमुदयनेनेति / हेत्वितिअकस्माद् भवतीत्यनेनाहेतुतो भवतीत्यर्थाश्रयणाद्धतुनिषेधो न, अकस्मादित्यत्राकारस्य भवतीतिक्रियासम्बन्धाश्रयणाद् भवनप्रतिषेधो न, हेतुतो यद् भवनं तत्प्रतिषेधो न, अकस्मादित्यस्योपदिशा स्वस्मादित्यर्थकरणात् स्वविधिः-स्वस्मादेव स्वमत्पयत

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282