Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः / 363 अथ नयोत्पादितेष्वपरिमितेषु दर्शनेषु कस्मिन् मिथ्यात्वं कमिश्च सम्यक्त्वमिति जिज्ञासायामाह नास्ति नित्यो न नो कर्ता, न भोक्ताऽऽत्मा न निवृतिः। तदुपायश्च नेत्याहुर्मिथ्यात्वस्थानकानि षट् // 123 // नयामृत-नास्तीत्यादि / नास्त्यात्मा इति चार्वाकमते, न नित्य इति क्षणिकवादिमते, न कर्ता न भोक्तेति साक्ष्यमते, यद्वा न कर्तेति साश्यमते, न भोक्त्युपचरितभोक्तृत्वस्याप्यनभ्युपगमाद् वेदान्तिमते, नास्ति निवृत्तिः सर्वदुःखविमोक्षत्वलक्षणेति नास्तिकप्रायाणां सर्वज्ञानभ्युपगन्तॄणां यज्वनां मते, अस्ति मुक्तिः परं तदुपायो नास्ति सर्वभावानां नियतत्वेनाकस्मादेव भावादिति नियतिवादिमते, इत्येतानि षट् मिथ्यात्वस्थानकान्याहुः पूर्वसूरयः // 123 // षडेतद्विपरीतानि, सम्यक्त्वस्थानकान्यपि / मार्गत्याग-प्रवेशाभ्यां, फलतस्तत्त्वमिष्यते // 124 // नयामृत-पडेतदिति / एतेभ्यः- प्रागुक्तेभ्यः, विपरीतानि षद् सम्यक्स्थानान्यपि भवन्ति,अस्त्यात्मा, नित्यः, कर्ता, साक्षाद्भोक्ता, अस्ति मुक्तिः, अस्ति च तत्कारणं रत्नत्रयसामराज्यमिति, तदिदमुक्तम् " अस्थि जिओ तह णिच्चो, कत्ता भुत्ता स पुनपावाणं / अस्थि धुवं णिवाणं, तस्सोवाओ अ च्छ ठाणा // " [ ] इति / तमोऽपगमचिजनु:क्षणभिदा निदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा / तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां व नु दवीयसी दृश्यते // 4 // प्रसह्य सदसत्वयोर्नहि विरोधनिर्णायकं, विशेषण-विशेष्ययोरपि नियामकं यत्र न / गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते // 5 // प्रमाण-नयसङ्गता स्वसमयेऽप्यनेकान्तधीर्नयस्मयतटस्थतोल्लसदुपाधिकिर्मीरिता / कदाचन न बाधते स्वगुरुसम्प्रदायक्रम, समजसपदं वदन्त्युरुधियो हि सद्दर्शनम् // 6 // " इति / दर्शनप्रयोजनायां" इत्यस्य स्थाने " दर्शननययोजनायां" इति पाठो युक्तः / समयनिष्णातः जैनरादान्ता. भिज्ञाननिपुणैः // 122 // . त्रयोविंशत्युत्तरशततमपद्यमवतारयति- अथेति / विवृणोति- नास्तीत्यादीति / साथमते कर्तृत्वाभावेऽपि भोक्तृत्वमात्मनोऽस्तीति कल्पान्तरमाह-यद्वेति / "निवत्तिः" इत्यस्य स्थाने “निर्वतिः" इति पाठो झेयः / नितिः किंस्वरूपेत्यपेक्षायामाह- सर्वदुःखेति / यज्वनां मीमांसकानाम् / तदुपायश्च नेति कस्य मते इत्यपेक्षयामाह-अस्ति मुक्तिरिति / तदुपायो मुक्त्युपायः, कारणाभावे कथं मुक्तिरूपं कार्यमित्यत आह-सर्वभावानामिति / वद्विरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः / केनेदं रचितं तस्मात् स्वभावात् तद्वयवस्थितिः // [ . ] इत्यादि वचनं सर्वभावानां नियतत्वावगमाय प्रगल्भते / के आहुरित्यपेक्षानिवृत्त्यर्थ पूर्वसुरय इति // 123 // चतुर्विशत्युत्तरशततमपद्यं विवृणोति-षडेतदितीति। एतेभ्यः इत्यस्य विवरणं-प्रागुक्तेभ्य इति / “सम्यकस्थानान्यपि" इत्यस्य स्थाने "सम्यक्त्वस्थानान्यपि " इति भाव्यम् / भवन्तीति क्रियापदमाहृतम् / षट् सम्यक्त्वस्थानानि विशिष्योल्लिखति- अस्त्यात्मेति / नित्य इत्यादावप्यात्मेत्यनुषज्यते / “सामराज्य" इत्यस्य स्थाने "सामाज्य" इति पाठः। षट् सम्यक्त्वस्थानानीत्यत्र सिदान्तवचनसंवादं दर्शयति-तदिदमुक्तमिति / अत्थीति

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282