Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 216
________________ मयामृततरङ्गिणीतरक्षिणीतरणिभ्यां समलहतो भयोपदेया। पक्षपातित्वं नित्या-ऽमित्यशब्दवाच्यपुद्गलाभ्युपगमात् , ज्ञाना.ऽर्थलक्षणयोगपद्यरूपव्यञ्जनपर्यायप्रधानत्वाचावगन्तव्यम् , यौगाचार-माध्यमिकयोश्च शुद्धशुद्धतरत्वेन समभिरूदैवम्भूतपक्षवर्तित्वमिति // 120 / / नयसंयोगजः शब्दा-ऽलङ्कारादेश्च विस्तरः / कियान् वाच्यो वचस्तुल्यसङ्ख्या ह्यभिहिता नयाः // 121 / / नयामृत-नयेति / शब्दा-ऽलङ्कारादेः- व्याकरण-साहित्यादिशास्त्रस्य च विस्तरः, नय. संयोगज:- नानानयेमयः, आदित एव तत्प्रवृत्तौ नानानयविवक्षायां उपजीवनात्, अन्यथा सार्वपार्षदस्वानुपपत्तेः, अंत एव मीमांसका अपि द्रव्य-पर्याययोः सार्वजनीनभेदा-ऽभेदाद्युपपत्तये व्यवहारनय. मानन्त्य-व्यभिचाराभ्यां बिभ्यन्तौ व्यक्तिशक्तिमपहाय जातौ शक्तिव्युत्पत्तये सङ्घहनयं चाद्रियमाणाः स्वमतप्रवृत्तौ नयसंयोगमेवादावपेक्षन्ते, यत् तु मीमांसकमतस्याशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकस्वं शब्दनयादिपक्षपातित्वं कुतोऽवगम्यत इत्यपेक्षायामाह- अत्रेति-चतुर्णा बौद्धानां मत इत्यर्थः / यद्यपि बाह्यपदार्थाभ्युपगन्तृत्वादर्थनयपक्षपातित्वमेव युकं तथापि पुदलात्मकस्य नित्यानित्यशब्दवाच्यतयाऽभ्युपगमाच्छन्दनयपक्षपातित्वम् , वैभाषिकोऽपि क्षणिकमेवं वस्तु स्वीकरोति न नित्यमिति शब्दोऽपि न नित्यः, किन्तु नित्यमित्येवंस्वरूपोऽनित्यमित्येवंस्वरूपो यः शब्दस्तद्वाच्यस्य पुनर्लस्याभ्युपगमात्, न तु शब्दावाच्यं पुद्गलमभ्युपगच्छतीत्यर्थादवगम्यते, शब्दनयो हि व्यञ्जनपर्याय प्राधान्येनाभ्युपगच्छति, वैभाषिकोऽपि तथेत्यतोऽपि शब्दनयपक्षपातित्वमस्येत्याह-ज्ञानेति-ज्ञानार्थयोर्लक्षणसाधारणं यद् योगपद्यं तद्रूपो यो व्यञ्जनपर्यायस्तत्प्रधानत्वाच्च प्राधान्येन तदभ्युपगन्तृत्वाच्च वैभाषिकस्य शब्दनयपक्षपातित्वमवगन्तव्यं ज्ञातव्यमित्यर्थः / समभिरूढनयः शुद्धः, योगाचारमतमपि बाह्यार्थावगाहित्वलक्षणाशुद्धिविगमाच्छुद्धमिति शुद्धत्वेन योगाचारस्य समभिरूढनयपक्षपातित्वम् , एवम्भूतनयः शुद्धतरः, ज्ञानस्य साकारताऽप्यशुद्धिस्तदाभावादतिशुद्धं निराकारं निर्विषयक च ज्ञानं तदभ्युपगमगन्तृत्वान्माध्यमिकमतमपि शुद्धतरमतः शुद्धतरत्वेन माध्यमिकस्यैवम्भूतनयपक्षपातित्वमित्याह-योगाचारेति // 120 // शब्दा-ऽलङ्कारादीनां नयसंयोगजन्यत्वमित्यस्य यावन्तो वचनप्रकारास्तावन्तो नया इत्यस्य चोपदर्शकमेकविंशत्युत्तरशततमपद्यं विवृणोति-नयेतीति / "नानानयविवक्षायां" इत्यस्य स्थाने " नानानयविवक्षाया" इति पाठो युक्तः / अन्यथा शब्दा-ऽलवारादेः प्रथमतः प्रवृत्तौ नानानयविवक्षाया उपजीवनाभावे, नानानयविवक्षामनुपजीव्यापि प्रथमतः शब्दा-ऽलङ्कारादिप्रवृत्त्यभ्युपगमे इति यावत् / सार्वपार्षदत्वानुपपत्तेः सर्वपरिषझ्यवस्थितजनसम्बन्धित्वानुपपत्तेः, यद्येकनयजत्वमेव शब्दाऽलङ्कारादीनां स्यात् तदननुसरणकारिणामानन्दकारित्वं शब्दालङ्कारादीनां न भवेदतस्तेषां नयसंयोजत्वमेवेत्याशयः / अत एव शब्दाऽलङ्कारादीनां नयसंयोगजत्वादेव / मीमांसका अपीत्यस्य 'आद्रियमाणाः' इत्यनेन 'अपेक्षन्ते' इत्यनेन चान्वयः, द्रव्यपर्याययोः, सार्वेति- सार्वजनीन:- सर्वजनप्रसिद्धो यो मेदाभेदादिस्तदुपपत्तयेतत्सिद्धयर्थम् , व्यवहारनयमित्यस्य 'आद्रियमाणाः' इत्यनेनान्वयः / “बिभ्यन्तौ" इत्यस्य स्थाने "बिभ्यतीं" इति 'पाठो युक्तः, शब्दस्य व्यक्तौ शतरुपगमे व्यक्तीनामानन्त्याच्छक्तेरप्यानन्त्यं प्रसज्यते, यत्किञ्चिद्व्यक्तौ शब्दस्य शक्त्यभ्युपगमे तुं यत्रैव व्यक्ती पदस्य शक्तिस्तस्या एव व्यक्तेः पदादुपस्थितिर्न त्वन्यासां व्यक्तीनाम्, शाब्दबोधश्च व्यक्त्यन्तराणामपीत्युपस्थितिशाब्दबुद्धयोः समानविषयत्वप्रत्यासत्त्या कार्यकारणभावो न स्यादनुपस्थितव्यक्तौ शाब्दबोधस्य भावेन व्यतिरेकव्यंमिचारादित्येवमानन्त्य-व्यभिचाराभ्यां बिभ्यती व्यक्तिशक्तिं परित्यज्येत्यर्थः / जाती घटत्व-पटत्वादिसामान्ये / शक्तिव्युत्पत्तये घटपटादिशब्दशक्तिमहलक्षणशक्तिव्युत्पत्त्यर्थम् / सङ्गहनयं सामान्यरूपेण व्यक्तीनां सग्रहणादनुगमनात् सामान्यग्राहिसमहम् / चः समुच्चये। भाद्रियमाणा अपेक्षमाणाः। स्वमतप्रवृत्ती भेदाभेदसामान्याभ्युपगमप्रवणमीमांसाराद्धान्तप्रवृत्त्यर्थम् / नयसंयोममेव व्यवहार-सङ्ग्रहद्वयसंयोजनमेव / आदी प्रथमम् / नत्वेवं मीमांसामतस्य व्यवहार-सङ्ग्रहनयद्वयप्रकृति विरोधः, तत्र तस्थाशुद्धद्रव्यार्थिकनयप्रकृतिकत्वस्यैवाभिधानादित्यत आह-यत् त्विति / नामनिक्षेपा.

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282