Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 204
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः / 347 अघटकाज्ञाने शक्तिद्वयस्यावश्यकत्वेन तद्गर्भजीवत्वेश्वरत्वयोरनादित्वस्य यौक्तिकत्वात् तयोरभेदानुपपत्तेलक्षणया अद्वयचिन्मात्रधीक्तव्या। तस्माद् दृष्टिसृष्टिवादेऽपि यथोक्तानुष्ठानवता तत्त्वज्ञानादखण्डानन्दब्रह्मस्वरूपा मुक्तिर्युक्तैव, एतच्छुद्धद्रव्यास्तिकप्रकृतिकमतद्वयं पर्यायार्थिकनययुक्तिभिर्निर्लोठनीयमषतारणीयं च स्थाद्वादे // 110 // अशुद्धाद् व्यवहाराख्यात् , ततोऽभूत् सांख्यदर्शनम् / ... चेतना-ऽचेतनद्रव्याऽनन्तपर्यायदर्शकम् // 111 // नयामृत-अशुद्धादिति / व्यवहाराख्यात्- व्यवहारनामधेयात् , अशुद्धात् तत:- द्रव्यार्थिकनयात् सायदर्शनमभूत्, कीदृशं वत् ? चेतनश्चाचेतनद्रव्यं च अनन्तपर्यायाश्च- आविर्भाव-तिरोभावास्मकाः, तेषां दर्शकं प्रतिपादकमिति यावत् / तथा च तन्मतरहस्यम्- पुरुषस्तावच्चिद्रूपो न कस्यापि प्रमयिता पुनः शङ्कते- उभयमपीति- ईश्वरत्वं जीवत्वं चेत्युभयमपीत्यर्थः, तथा चेश्वरत्वेनेश्वराभावस्येव, जीवत्वेन जीवाभावस्यापीष्टत्वमेवेति भावः। समाधत्ते-नेति / “साक्षित्व" इत्यस्य स्थाने " साक्षिभास्वत्व " इति पाठो बुतः, साक्षी द्विविधो जीवसाक्षी ईश्वरसाक्षी च; साक्षी च स्वयं भासत इति तेनेश्वरो जीवश्च भासते, साक्षी च साक्षित्वेनैवाचभासत. इत्यनुभवसिद्धत्वादीश्वरजीवयोरीश्वरत्व-जीवत्वधर्माकान्तयो भाव इत्यर्थः / जीवत्वेश्वरत्वयोरनादित्वं व्यवस्थापयति-घटकेति-"अघटकाचाने" इत्यस्य स्थाने " घटकाशाने" इति पाठो युक्तः, अज्ञानावरण विशिष्टचैतन्यत्वं जीवत्वमज्ञानविक्षेपशक्तिविशिष्टचैतन्यत्वमीश्वरत्वमित्येवं जीवत्वेश्वरत्वलक्षणेऽज्ञानघटिते घटकं यदज्ञानं तत्र शक्तिद्वयस्य आवरणशति-विक्षेपशकिदयस्य / आवश्यकत्वेन अवश्यं स्वीकर्तव्यत्वेन / तदर्भजीवत्वेश्वरत्वयो. निरकसक्तिमदज्ञानघटितत्वेन तदर्भजीवत्वेश्वरत्वयोः, अनादित्वस्य निरुवामानस्यानादित्वेन तद्घटितयोरप्यनादित्वमित्येवमनादित्वस्म, यौकिकत्वात युक्तिसिद्धत्वात् , विशिष्टस्वरूपसन्निविष्टयोर्विशेषणविशेष्ययोरनादित्वे विशिष्टस्याप्यनादित्वमित्यत्र युक्तिः, तयोः अनादिभूतजीवत्वेश्वरत्वरूपविरुद्धधर्मविशिष्टयोर्जीवेश्वरयोः- अभेदानुपपत्तेः तादात्म्यानुपपत्तेः, लक्षणया तत्-त्वंपदयोः शुद्धचैतन्ये जहदजहलक्षणया, अद्वयचिन्मात्रधीः, अद्वितीयं यच्चैतन्यमानं शुद्धचैतन्यं तस्य तत् त्वमसीतिवाक्यजन्या धीः, वक्तव्येत्यर्थः / दृष्टिसृष्टिवादे मुक्केयुक्तत्वमुपसंहरति- तस्मादिति / यथोक्तानुष्ठानवता शमदमाद्यनुष्ठानवता पुरुषधुरन्धरेण, एतत् भर्तृहरिमतं वेदान्तिमतं च क्रमेणानन्तरमेवोपपादितम् / शद्धतिशुद्धद्रव्यास्तिको यः सङ्ग्रहाख्यो नयस्तत्प्रकृतिक- तत्कारणकं मतद्वयम् , पर्यायार्थिकनयः- ऋजुसूत्रादिनयः, तस्य यकान्तनित्ये अर्थक्रियाकारित्वलक्षणसत्त्वासम्भवादेकान्तनित्याद्वैतादिकं न सम्भवतीत्यादिका युक्तिस्ताभिनिलोठनीयं-खण्डनीयमित्यर्थः। तत् किमद्वैतादिकं न सम्भवति ? सम्भवति अपेक्षाभेदतः ‘स्यादद्वैतं स्यादभेदः ' इत्येवं कथंचिदर्थसङ्कटनेन स्याद्वादे, न त्वेकान्तवादे इत्याह- अवतारणीयं च स्याद्वाद इति- ग्रन्थगौरवभयाद् प्रन्थकारेण तत्खण्डनमण्डनयुक्तिजालं नोपन्यस्तं किन्तु ग्रन्थान्तरे स्वयं पूर्वसूरिभिश्चोपदर्शितं तत्तदभिलाषुकैरवलोकनीयमिति सूचितम् // 110 // ___ व्यवहारनयप्रकृतिकं साङ्घयदर्शनं चेतनाऽ-चेतनादिप्रतिपादकमित्यावेदकमेकादशोत्तरशततमपद्यं विवृणोति- अशुद्धा. दितीति। व्यवहाराख्यादित्यस्य विवरण-व्यवहारनामधेयादिति / तत इति मूलस्य विवरणं-द्रव्यार्थिकनयादिति / उत्तरार्द्धमवतार्य विवृणोति-कीडशमिति / तत् सायदर्शनम् / अनन्तपर्यायाः किस्वरूपा इत्यपेक्षायामाह- आविर्भावतिरोभावात्मका इति, तन्मते कारण-कार्ययोरमेदादुत्पत्तेः प्रागपि कार्य विनाशानन्तरमपि च कारणात्मना समस्त्येव, उत्पत्तिस्तस्याविर्भावः, विनाशस्तिरोभाव इति। तथा च साङ्ख्यदर्शनस्य चेतनाऽचेतनद्रव्याऽनन्तपर्यायप्रदर्शकत्व च / तन्मतरहस्यं साङ्खयमताभिप्रेतम् / तन्मते पुरुषः किंस्वरूप इत्यपेक्षायामाह-पुरुष इति / तावदिति वाक्यालङ्कारे / चिद्रूपः चैतन्यस्वरूप: / न कस्यापि कारणमित्यादिना पुरुषः कूटस्थनित्य इत्यस्य समर्थनम् , पुरुषस्य यत्, किञ्चित् कार्य प्रति कारणत्वे कार्य-कारणयोरभेदात् कार्यनाशे तस्यापि तदात्मना नाशादप्रच्युतानुत्पन्नस्थिरैकत्वभावत्वलक्षणं कूटस्थानिस्यत्वं न स्वादित्यकारणं पुरुषः, कार्यरूपत्वे भावकार्यस्य नाशोऽवश्यम्भावीति न निरुक्तकूटस्थनित्यतैति

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282