________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो नयोपदेशः / 347 अघटकाज्ञाने शक्तिद्वयस्यावश्यकत्वेन तद्गर्भजीवत्वेश्वरत्वयोरनादित्वस्य यौक्तिकत्वात् तयोरभेदानुपपत्तेलक्षणया अद्वयचिन्मात्रधीक्तव्या। तस्माद् दृष्टिसृष्टिवादेऽपि यथोक्तानुष्ठानवता तत्त्वज्ञानादखण्डानन्दब्रह्मस्वरूपा मुक्तिर्युक्तैव, एतच्छुद्धद्रव्यास्तिकप्रकृतिकमतद्वयं पर्यायार्थिकनययुक्तिभिर्निर्लोठनीयमषतारणीयं च स्थाद्वादे // 110 // अशुद्धाद् व्यवहाराख्यात् , ततोऽभूत् सांख्यदर्शनम् / ... चेतना-ऽचेतनद्रव्याऽनन्तपर्यायदर्शकम् // 111 // नयामृत-अशुद्धादिति / व्यवहाराख्यात्- व्यवहारनामधेयात् , अशुद्धात् तत:- द्रव्यार्थिकनयात् सायदर्शनमभूत्, कीदृशं वत् ? चेतनश्चाचेतनद्रव्यं च अनन्तपर्यायाश्च- आविर्भाव-तिरोभावास्मकाः, तेषां दर्शकं प्रतिपादकमिति यावत् / तथा च तन्मतरहस्यम्- पुरुषस्तावच्चिद्रूपो न कस्यापि प्रमयिता पुनः शङ्कते- उभयमपीति- ईश्वरत्वं जीवत्वं चेत्युभयमपीत्यर्थः, तथा चेश्वरत्वेनेश्वराभावस्येव, जीवत्वेन जीवाभावस्यापीष्टत्वमेवेति भावः। समाधत्ते-नेति / “साक्षित्व" इत्यस्य स्थाने " साक्षिभास्वत्व " इति पाठो बुतः, साक्षी द्विविधो जीवसाक्षी ईश्वरसाक्षी च; साक्षी च स्वयं भासत इति तेनेश्वरो जीवश्च भासते, साक्षी च साक्षित्वेनैवाचभासत. इत्यनुभवसिद्धत्वादीश्वरजीवयोरीश्वरत्व-जीवत्वधर्माकान्तयो भाव इत्यर्थः / जीवत्वेश्वरत्वयोरनादित्वं व्यवस्थापयति-घटकेति-"अघटकाचाने" इत्यस्य स्थाने " घटकाशाने" इति पाठो युक्तः, अज्ञानावरण विशिष्टचैतन्यत्वं जीवत्वमज्ञानविक्षेपशक्तिविशिष्टचैतन्यत्वमीश्वरत्वमित्येवं जीवत्वेश्वरत्वलक्षणेऽज्ञानघटिते घटकं यदज्ञानं तत्र शक्तिद्वयस्य आवरणशति-विक्षेपशकिदयस्य / आवश्यकत्वेन अवश्यं स्वीकर्तव्यत्वेन / तदर्भजीवत्वेश्वरत्वयो. निरकसक्तिमदज्ञानघटितत्वेन तदर्भजीवत्वेश्वरत्वयोः, अनादित्वस्य निरुवामानस्यानादित्वेन तद्घटितयोरप्यनादित्वमित्येवमनादित्वस्म, यौकिकत्वात युक्तिसिद्धत्वात् , विशिष्टस्वरूपसन्निविष्टयोर्विशेषणविशेष्ययोरनादित्वे विशिष्टस्याप्यनादित्वमित्यत्र युक्तिः, तयोः अनादिभूतजीवत्वेश्वरत्वरूपविरुद्धधर्मविशिष्टयोर्जीवेश्वरयोः- अभेदानुपपत्तेः तादात्म्यानुपपत्तेः, लक्षणया तत्-त्वंपदयोः शुद्धचैतन्ये जहदजहलक्षणया, अद्वयचिन्मात्रधीः, अद्वितीयं यच्चैतन्यमानं शुद्धचैतन्यं तस्य तत् त्वमसीतिवाक्यजन्या धीः, वक्तव्येत्यर्थः / दृष्टिसृष्टिवादे मुक्केयुक्तत्वमुपसंहरति- तस्मादिति / यथोक्तानुष्ठानवता शमदमाद्यनुष्ठानवता पुरुषधुरन्धरेण, एतत् भर्तृहरिमतं वेदान्तिमतं च क्रमेणानन्तरमेवोपपादितम् / शद्धतिशुद्धद्रव्यास्तिको यः सङ्ग्रहाख्यो नयस्तत्प्रकृतिक- तत्कारणकं मतद्वयम् , पर्यायार्थिकनयः- ऋजुसूत्रादिनयः, तस्य यकान्तनित्ये अर्थक्रियाकारित्वलक्षणसत्त्वासम्भवादेकान्तनित्याद्वैतादिकं न सम्भवतीत्यादिका युक्तिस्ताभिनिलोठनीयं-खण्डनीयमित्यर्थः। तत् किमद्वैतादिकं न सम्भवति ? सम्भवति अपेक्षाभेदतः ‘स्यादद्वैतं स्यादभेदः ' इत्येवं कथंचिदर्थसङ्कटनेन स्याद्वादे, न त्वेकान्तवादे इत्याह- अवतारणीयं च स्याद्वाद इति- ग्रन्थगौरवभयाद् प्रन्थकारेण तत्खण्डनमण्डनयुक्तिजालं नोपन्यस्तं किन्तु ग्रन्थान्तरे स्वयं पूर्वसूरिभिश्चोपदर्शितं तत्तदभिलाषुकैरवलोकनीयमिति सूचितम् // 110 // ___ व्यवहारनयप्रकृतिकं साङ्घयदर्शनं चेतनाऽ-चेतनादिप्रतिपादकमित्यावेदकमेकादशोत्तरशततमपद्यं विवृणोति- अशुद्धा. दितीति। व्यवहाराख्यादित्यस्य विवरण-व्यवहारनामधेयादिति / तत इति मूलस्य विवरणं-द्रव्यार्थिकनयादिति / उत्तरार्द्धमवतार्य विवृणोति-कीडशमिति / तत् सायदर्शनम् / अनन्तपर्यायाः किस्वरूपा इत्यपेक्षायामाह- आविर्भावतिरोभावात्मका इति, तन्मते कारण-कार्ययोरमेदादुत्पत्तेः प्रागपि कार्य विनाशानन्तरमपि च कारणात्मना समस्त्येव, उत्पत्तिस्तस्याविर्भावः, विनाशस्तिरोभाव इति। तथा च साङ्ख्यदर्शनस्य चेतनाऽचेतनद्रव्याऽनन्तपर्यायप्रदर्शकत्व च / तन्मतरहस्यं साङ्खयमताभिप्रेतम् / तन्मते पुरुषः किंस्वरूप इत्यपेक्षायामाह-पुरुष इति / तावदिति वाक्यालङ्कारे / चिद्रूपः चैतन्यस्वरूप: / न कस्यापि कारणमित्यादिना पुरुषः कूटस्थनित्य इत्यस्य समर्थनम् , पुरुषस्य यत्, किञ्चित् कार्य प्रति कारणत्वे कार्य-कारणयोरभेदात् कार्यनाशे तस्यापि तदात्मना नाशादप्रच्युतानुत्पन्नस्थिरैकत्वभावत्वलक्षणं कूटस्थानिस्यत्वं न स्वादित्यकारणं पुरुषः, कार्यरूपत्वे भावकार्यस्य नाशोऽवश्यम्भावीति न निरुक्तकूटस्थनित्यतैति