Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 348 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलड़तो नयोपदेशः / कारणं न कस्यापि कार्य नवा जन्यधर्माश्रय इति कूटस्थनित्य इत्युच्यते, बुद्धिगताश्च धर्मा अज्ञातपरमार्थस्तत्रारोप्यन्ते भटविजयपराजयौ राजीव, प्रकृतिरचेतना परिणामिनी आदिकारणं च, तस्याश्चाद्य. परिणामो बुद्धिमहत्तत्त्वापरपर्याया, तस्या धर्मा-ज्ञाना-ज्ञानेश्वर्या-नैश्वर्य-वैराग्या-ऽवैराग्य-धर्मा-ऽधर्मरूपाअष्टौ, बुद्धि-सुख-दुःखेच्छा-द्वेष प्रयत्ना अपि, भावनायास्तैरनङ्गीकारादनुभवस्यैव स्मृतिपर्यन्तं सूक्ष्मरूपतयाऽवस्थानाभ्युपगमात्, महत्तत्त्वादहकारः, अहङ्काराद् रूप-रस-गन्ध-स्पर्श-शब्दतन्मात्राणि पश्च एका. दशेन्द्रियाणि च / पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि जायन्ते, तदुक्तम् - न कार्यः पुरुषः, जन्यधर्माश्रयत्वे धर्मधर्मिणोरभेदाद् धर्मनाशे धर्मिणस्तस्यापि नाशः प्रसज्येतेत्येवमपि कूटस्थनित्यता न स्यादिति जन्यधर्मानाश्रयः पुरुषः कूटस्थनित्य इत्येवमुच्यत इत्यर्थः / नन्वेवं सुख-दुःखादिधर्माधारतया पुरुषप्रतीतिर्न स्यादित्यत आह-बुद्धिगताश्चेति- बुद्धिरन्तःकरणं महत्तत्त्वम् , तद्ताः-तवर्तिनः सुख-दुःखादयो धर्माः, तत्र पुरुषे आरोप्यन्ते / कैरारोप्यन्त इत्यपेक्षानिवृत्तये उक्तमझातपरमार्थरिति-अज्ञातः परमार्थो वास्तविकार्थो यैस्तेऽज्ञातपरमार्थाः पुरुषास्तैः कूटस्थनित्ये पुरुषे बुद्धिधर्माः सुख-दुःखादय आरोप्यन्त इति सुख-दुःखाद्याधारतया पुरुषप्रतीतिभ्रान्तैवेति तथाविधायास्तस्या नापलाप इति भावः। अन्यगतधर्माणामन्यत्रारोपतस्तथाप्रतीतिर्भवतीत्यत्र दृष्टान्तमाह-भटविजयपराजयी राजीवेति- रणे मल्लप्रतिमल्लभावेनान्योऽन्यं नता भटानां मध्ये यस्य जयः पराजयो वा भवति तज्जय-पराजयो तत्स्वामिनि राजनि आरोग्यासौ राजाऽमुं राजानं जितवान् अनेन राज्ञा वा पराजित इति बुद्धिरारोपरूपत्वाद् भ्रान्ता यथा भवति तथेत्यर्थः। साङ्खथमते पुरुषमुपादाय प्रकृत्यादिकं पञ्चविंशतिविधं तत्त्वमिति क्रमेण प्रकृत्यादिस्वरूपं निरूपयितुमाह-प्रकृतिरिति- सत्त्व रजस्तमसां साम्यावस्था प्रकृतिरिति गीयते।। " सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भक चलं च रजः / गुरु वर्णकमेव तमः प्रदीपवच्चार्थतो वृत्तिः // 1 // " [ . ] इतीश्वरकृष्णवचनाद् यद् वस्तु लघुताशालि प्रकाशकताशालि तत् सत्त्वं सामथाचारिष्टम् , उपष्टम्भकं यदि रजो गुणो न भवेत् तदा गुरुणा तमसा प्रतिरुद्धं सत्त्वं स्वकार्य न साधयेदित्युपष्टम्भ- सत्त्वादेः कार्यकरणे उत्तम्भक सहकारि रजः, तथा यदि रजोगुणो न भवेत् तर्हि गुरुणा तमसा व्याप्तं वस्त्वक्रियमेव भवेत् ततश्चलं चलनात्मकक्रियाविष्टं रज उपेयते, एवं च गुर्वपि रजसा चालितं सद् वस्तु सक्रियं भवति, यदि तमो न भवेत् तदा रजसा चालितं लघु सत्त्वोपेतं वस्तु सर्वदा चलेदेव न क्वचिदवस्थानमासादयेत् , गुरुणा तमसाऽवष्टब्धं सर्वदा चलितुमशक्नुवत् किश्चिच्चलति किश्चिन्न चलत्यपीति गुरु तमः, एवं यदि तमो न स्यात् प्रकाशकस्वभावेन सत्त्वेनालिङ्गितं वस्तु सर्वदा प्रकाशेत एव कदाचिदप्यप्रकाशो न भवेदिति वरणकमावरणकारि तमः, एवं च यदा तमसः सत्त्वापेक्षया प्राबल्यं तदा न प्रकाशते, यदा च दौर्बल्यं तदा प्रकाशत इति सिदयतः प्रकाशाऽप्रकाशाविति निरुकवचनाभिप्रेतार्थः / सा च प्रकृतिः अचेतना न चेतयते, चेतनात्मकपुरुषाभेदारोपाच्च चेतनेव भवति / एवं परिणामिनी बुद्धयाद्यात्मना परिणमते / प्रकृतेर्न किञ्चित् कारणं तस्या अपि कारणाभ्युपगमेऽनवस्थानं प्रसज्यत इति न कार्यस्वरूपा सा किन्तु सर्वस्य कार्यस्य कारणमित्याह-आदिकारणं च / तस्याश्च प्रकृतेः पुनः। आद्यपरिणामः प्रथमपरिणामः, प्रकृतिः सत्त्वोदेकात् प्रथमतो बुद्धिरूपेण परिणमत इत्यर्थः / “बुद्धिरुपलब्धिनिमित्यनर्थान्तरम् " [ ] इति गौतमसूत्रात् कौशाच्च बुद्धिर्ज्ञानमिति व्यवहियते लोके, नात्र तद्ब्रहणं किन्तु बुद्धिरन्तःकरणम् , तस्याश्च महत्तत्त्वमिति नामान्तरमित्याहमहत्तत्त्वापरपर्यायेति / बुद्धरेव ज्ञानाऽज्ञानादयो धर्मा न चैतन्यस्वरूपस्यात्मन इत्याह - तस्या इति-बुद्धरित्यर्थः / शानाऽज्ञानेत्यत्र ज्ञानपदेनैव ज्ञानस्वरूपाया बुद्धम्रहणे पुनर्बुद्धि-सुखेत्यत्र प्रहणं बुद्धरन्तःकरणस्य धर्मोऽन्तःकरणरूपा बुद्धिर्न भवति, किन्तु ज्ञानस्वरूपा बुद्धिरपि साङ्ख्थाभिमता, सा च बुद्धिधर्म इत्यावेदनाय / अपीत्यनेन 'तस्या धर्माः' इत्यनुकृष्यते / ननु अनुभवात् कालान्तरे स्मृतेरुत्पत्तये तद्वयापारो भावनाख्यसंस्कारो नैयायिकैरुपेयत इति भावनाख्यसंस्कारः साथमते बुद्धिधर्मा भवितुमहतीति भावनाया अपि बुद्धिधमतया कथनमुचितामत्यत आह-भावनाया इतिभावनाख्यसंस्कारस्येत्यर्थः / तैः, साङ्खयः / अनङ्गीकारात् अनभ्युपगमात् / नन्वेवं कालान्तरीयानुभवात् स्मृत्युत्पत्त्य

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282