Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयाततरङ्गिणी तरङ्गिणीतरणिभ्यां समतो मयोपदेशः। मनःसम्बन्धश्चेति तद्भिन्नोऽहकारो नियतविषवाभिमानव्यापारः स्वीकार्यः / सुषुप्ताविन्द्रियस्य व्यापारविरतावपि यद्व्यापारादुच्छ्वास-प्रश्वाससन्ततिर्जायते तद् बुद्धितत्त्वं प्रागुक्तभावाष्टकयोगि स्वीकार्यम् , तस्य मानरूपपरिणामेन सम्बन्धी विषयः पुरुषस्य स्वरूपतिरोधायकः / एवं चबद्धितत्वनाशादेव विषयावच्छेदाभावात् पुंसो मोक्षः, मेदामहाच 'चेतनोऽहं करोमि ' इत्यभिमाना, अत एष" प्रकृतेः क्रियमाणानि, गुणैः कर्माणि सर्वशः / अहङ्कारविमूढात्मा, कर्ताहमिति मन्यते // " .. [गीता, अ० श्लो० ] इति स्मर्यत इति / अत्र नैयायिकादयः- 'चेतनोऽहं करोमीति बुद्धरसति बाधके भ्रमत्वायोगाचैतन्यकृत्यादिधर्मवत्वेव बुद्धिः स्वीकर्तव्या, तथा च आत्मनो नामान्तरमेतत् , अथ 'बुद्धिरचेतना परिणामित्वात् तन्तुवत्' इति चेत् ? तर्हि 'बुद्धिर्न कृतिमती तत एव तद्वत् ' 'न धर्मा-ऽधर्मादिमती जन्यत्वाद् घटवद्' विषयेण यदा सम्बन्धस्तदानीं तद्विषय-पुरुषयोरवच्छेद्यावच्छेदकभाव इति कदाचिद् घटज्ञानं कदाचित् पटज्ञानमिति ध्यासन उपपद्यत इति भावः / अहङ्कारकल्पनस्यावश्यकत्वं दर्शयति-स्वप्नावस्थायामिति / तद्भिन्नः मनोमिनः, अन्यत् स्पष्टम् / बुद्धितत्त्वाभ्युपगमस्यावश्यकत्वं दर्शयति-सुषुप्ताविन्द्रियस्येति / तस्य बुद्धिसत्त्वस्य / घट: पट इत्याकारको यो ज्ञानात्मकपरिणामस्तेन सह विषयविषयिभावसंबन्धेन संबद्धो घटपटादिलक्षणो विषयः पुरुषस्यान्यासम्पृताखण्डचैतन्य. स्वरूपस्य तिरोधायक आवरको भवति, तथा च स्वविषयकबुद्धिपरिणामज्ञानातात्त्विकसंबन्धात् पुरुषसम्बद्धो घटादिः पुरुषस्वरूपतिरोधायक इत्यर्थः / बुद्धिपरिणामेन ज्ञानेन पुरुषस्य यो घटमहं जानामीत्येवस्वरूपोऽतात्त्विकसम्बन्धः स एवो. पलब्धिरुच्यते, तथा च बुद्धितत्त्वबलादेव परम्परया पुरुषे विषयसम्बन्धलक्षणो विषयावच्छेद इति बुद्धितत्त्वनाशाद् विषयावच्छेदस्याप्यभावान्मोक्षो भवतीत्याह-एवं चेति / भेदाग्रहाच्च बुद्धया सह पुरुषस्य यो भेदस्तदप्रहात् पुनः / उक्तार्थे भगवद्गीतावचनसंवादमाह- अत एवेति-बुद्धया पुरुषस्य भेदाग्रहाचेतनोऽहं कसेमीत्यभिमानस्य भावादेवेसर्थः / प्रकतेरिति-प्रकृतेर्गुणैः- सत्त्व-रज-स्तमोभिः, क्रियमाणानि सर्वसः कर्मामि कार्याणि, किन्तु अहङ्कारविमूढः- बुद्धया सह भेदेनागृहीत आत्मा- पुरुषोऽहं कर्तेत्येवं मन्यत इत्यर्थः / निरुक्तप्रकृत्यादिपञ्चविंशतितत्त्वाभ्युपगमप्रवणसांख्यमतायुक्त्वावेदनाय सन्मतखण्डनपटिष्ठयुक्तिकल्पननिष्णातान् नैयायिकादीन् प्रतिमलतयोत्थापयति- अत्रेति / नैयायिकादय इति- अस्य आहुरिस्यनेन सम्बन्धः / किमाहुरित्यपेक्षायामाह-चेतनोऽहं करोमीति बुद्धरिति-अस्य भ्रमस्वायोगादिस्यनेन सम्बन्धः, चेतनोऽहं करोमीति बुद्धिर्यदि चैतन्यांशे भ्रमात्मिका स्यात् तदा कर्तरि महत्तत्त्वे चैतन्यस्वारापोपपत्तयेऽन्यबेतनः स्वीकरणीयः स्यात्, क्वचित् प्रमितमेवान्यत्रारोप्यत्ते नाप्रमितमिति नियमात् , बाधके सति भ्रमत्वं भवति नान्यथा, न च कर्तरि चैतन्यस्य किञ्चिद् बाधकं समस्तीति य एव कर्ता स एव चेतन इति चैतन्य कृत्वादिधर्मवस्येष बुद्धिः स्वीकरणीया, एवं च परमते य एव चेतनः कर्ता च तस्यैवात्मेत्ति संज्ञेत्यास्मशब्दसंशब्दिते पुरुषे बुद्धिरिति नामान्तरं, न तु तदन्यतत्त्वान्तरं बुद्धिशब्दवाच्यमित्यर्थः / ननु बुद्धौ कर्तृतयाऽभ्युपगतायां चैतन्यस्य बाधकमस्त्येवानुमान प्रमाणमित्याशङ्क-अथेति / तन्तुबदिति- यथा तन्तुः पटरूपेण परिणमत इति परिणामित्वात् तन्तुरचेतनस्तथा बुधिरहङ्काररूपेण परिणमत इति परिणामित्वाद् बुद्धिरचेतनेत्यर्थः / परिणामित्वादचैतन्यवदकर्तृत्वमपि साधयितुं शक्यते, तत्रापि तन्तुषदिति दृष्टान्तोद्भावनस्य कर्तुं शक्यत्वादिति प्रतिबन्धा समाधत्ते- तहीति / सत एव परिणामित्यादेवे / तहत् तन्तुचत् / अन्यदप्यनिष्टमेवं साधयतः साख्यस्य प्रसज्यत इत्याह-न धर्माऽधर्मादिमतीति- बटो यथा जन्यवान धर्माऽधर्मादिमान् तथा बुद्धिरपि जन्यत्वान धर्माऽधर्मादिमतीत्यर्थः / सांख्य आह-न स्थादिति- जन्यत्वहेतुना बुद्धौ धर्माधर्माचभावसाधनं न भवेदित्यर्थः / तत्र हेतुमाह- अनुकूलेति- बुद्धौ जन्यत्वमप्यस्तु धर्माधर्मादिमत्वमप्यस्त्विति व्यभिचारशकानिवर्तकत्ताभावादित्यर्थः / यदि व्यभिचारशङ्कानिवर्तकतर्काभावात् संदिग्धव्यभिचारोऽप्रयोजको वा जन्यत्वहेतुर्न बुद्धौ धर्माधर्मादिमत्त्वाभाषसाधनाय प्रगल्भते तर्हि परिणामित्वमपि हेतुरनुकूलतर्काभावात् संदिग्धव्यभि. पारोऽप्रयोजको वान चैतन्याभावसाधने समर्थः / तत्रापि परिणामित्वमस्तु चेतनत्वमप्यस्त्वित्येवं व्यभिचारस्य सहितुं शक्य

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282