Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 351 नयामृततरहिणी-तरङ्गिणीतरणिभ्यां समलतो क्योपदेशः / इत्यादिकमपि स्यात्, न स्याद् अनुकूलतर्काभावादिति चेत् ? तुल्यमुभयत्र / किश्च, यदि बुद्धिनित्या तदा बुद्धिकृतभोगावच्छेदस्य सर्वदाऽऽत्मनः सत्त्वादनिमोक्षापत्तिः, यद्यनित्या तर्हि जन्येतरस्यानित्यत्वायोग्यत्वात् जन्या वाच्या, तथा च तदुत्पत्तेः प्राक् तदाश्रितस्य धर्मादेरप्यभावे बुद्धितत्त्वस्यानुत्पत्तौ नियतशरीरेन्द्रियादेरप्यभावेऽसंसारः स्यादिति न किश्चिदेतद्' इत्याहुः // 111 // अत्र वेदान्त-सास्पदर्शनयोः शुद्धा-ऽशुद्धद्रव्यार्थिकप्रकृतिकत्वं यदुक्तं तत्राविशेषदृष्ट्या भेदबीजाभावमाशहते यद्यप्येतन्मतेऽप्यात्मा, निर्लेपो निर्गुणो विभुः / अध्यासाद व्यवहारश्च, ब्रह्मवादेऽपि सम्मतः // 112 // नयामृत यद्यपीत्यादि / यद्यपि एतन्मतेऽपि- साझमतेऽपि, आत्मा निलेप:- कर्तृत्वादि. लेपरहितः, निर्गुणः- गुणस्पर्शशून्यः, विभुः- व्यापकश्चेति शुद्धात्माभ्युपगमेन उभयत्र शुद्धितौल्यम् , न च भोक्तृत्वस्योपचरितस्यात्मन्यभ्युपगमेन साङ्ख्यदर्शने वेदान्तदर्शनापेक्षया अशुद्धत्वम् , यतोऽध्यासाद् व्यवहारो ब्रह्मवादेऽपि सम्मतः- ब्रह्मवादिनोऽपि हि बुद्धिगुणान् ज्ञानादीन् आत्मनि कल्पितानेवाभ्युस्वादिति समाधत्ते-तुल्यमुभयत्रेति / विकल्पजर्जरिता च साङ्ख्याभिमता बुद्धिरित्याह- किश्चेति / बुद्धर्मित्यत्वे पुरुषस्यानिर्मोक्षापत्तिमुपदर्य तस्या अनित्यत्वं दूषयति- यद्यनित्यति बुद्धिरित्यनुवर्तते / जन्या वाच्येति-बुद्धिर्जन्या भावत्वे सत्यनित्यत्वाद् घंटवदित्यनुमानमत्र बोध्यम् / भवतु जन्यत्वं बुद्धेः का नो हानिरित्यत आह-तथा चेति-बुद्धर्जन्यत्वे चेत्यर्थः / तदुत्पत्तेः प्राक् बुद्धयुत्पत्तेः प्राक्काले / तदाश्रितस्य बुद्धयाश्रितस्य / धर्मादेरभाव इति- नहि धर्मा धर्मिणमन्तरेणावतिष्ठन्ते इति बुद्धिरूपधर्म्यभावकाले बुद्धयाश्रितानां धर्माधर्मादिधर्माणामभावो न्यायप्राप्त एवेति / बुद्धितत्त्वस्यानुत्पत्ताविति- धर्माधर्मादीनां बुद्धयुत्पत्तिं प्रति कारणत्वमवश्यमुपेयम् , अन्यथा मुक्तात्मानमधिकृत्यापि बुद्धयुत्पत्तिः स्यात्, तथा च मुक्तस्यापि पुनः संसारः स्यात्, एवं च बुद्धयुत्पत्तितः प्राक् तत्कारणस्य धर्मादेरभावे बुद्धितत्त्वस्यानुत्पत्तावित्यर्थः / नियतशरीरेन्द्रियादेरप्यभाव इति "ऊर्ध्व गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः // 1 // "[ ] ___ इति सात्त्विकबुद्धिसम्बन्धादूर्ध्वलोके देवादिशरीरागुत्पत्तिः, राजसबुद्धिसम्बन्धान्मध्यलोके मनुष्यादिशरीरानुत्पत्तिः, तामसबुद्धिसम्बन्धादधोलोके नारकीयशरीराद्युत्पत्तिरित्येवं योनिनियतशरीरेन्द्रियादिकस्यापि बुद्धितत्त्वानुत्पत्तौ बुद्धिरूप. कारणामावादभाव इत्यर्थः / असंसारः स्यात् बुद्धितत्त्वसम्बन्धप्रयुक्तनियतशरीरेन्द्रियादिजन्येष्टानिष्टभोक्तृत्वलक्षणबन्ध एवं संसारः, स कारणाभावाम स्यात् / साङ्ख्यमतखण्डनमुपसंहरति-इतीति / न किश्चित् किश्चित् तत्त्वनिरूपणसमर्थ न / एतत् साङ्खयमतम् // 111 / / द्वादशोत्तरशततमपद्यमवतारयति- अत्रेति / वेदान्तेति-शुद्धद्रव्यार्थिकसङ्कहनयप्रकृतिकत्वं वेदान्तदर्शनस्य अशुद्धद्रव्यार्थिकव्यवहारनयप्रकृतिकत्वं साङ्ख्यदर्शनस्यास्मिन् ग्रन्थे यत् प्रागुपदर्शितं तत्र वेदान्त-साङ्ख्यदर्शनयोरविशेषदृष्टया विशेषो नास्तीति बुद्धया भेदबीजाभावं वेदान्तदर्शनं शुद्धद्रव्यार्थिकप्रकृतिकं साजयदर्शममशुद्धद्रव्यार्थिकमित्येवं भेदस्य कारभावमाशङ्कते इत्यर्थः, विवृणोति- यद्यपीत्यादीति- तथाप्युपनिषदृष्टीत्यादिपञ्चदशोत्तरशततमपद्यस्य तथापीत्यपेक्षो यद्यपीति / एतन्मतेऽपीत्यस्य विवरण-साडयमतेऽपीति / निर्लेप इत्यस्य- कर्तृत्वादिलेपरहित इति विवरणम् , एवमप्रेऽपि। इति शुद्धात्माभ्युपगमेन एवं प्रकारेण शुद्धात्मनः साङ्ख्यमतेऽप्यभ्युपगमेन / उभयत्र वेदान्त-सामयदर्शनयोः शुद्धितौल्यं समानैव शुद्धिः / साङ्ख्यदर्शनेऽशुद्धत्वमाशङ्कथ प्रतिक्षिपति- न चेति / निषेधहेतूपदर्शनमुक्तराईमिलाह- यत इति / ब्रह्मकादे वेदान्तदर्शनेऽध्यासाद् व्यवहारमेवोपपादयति- ब्रह्मवादिनोऽपीति

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282