Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 196
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो मयोपदेया / 139 करण्यम् , गुणगुणिभावाद्यसम्भवात् , निर्गुणाऽस्थूलादिवचनविरोधाच्च / नापि यः सर्पः सा रज्जुरितिवद् बाधीयम् , उभयोश्चिद्रूपतया बाधायोगाद् मुक्त्यभावप्रसनाच, नहि स्वबाधार्थ जीवप्रवृत्तिरुपपद्यते / तस्मात् पदार्थयोः परस्परव्यावर्तकतया विशेषणविशेष्यभावप्रतीत्यनन्तरं लक्षणया सोऽयं देवदच इति. बद्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिः, सा च लक्षणा पदद्वयेऽपि अन्यथाऽखण्डार्थप्रतीत्यनुपपत्ते क्षणाबीजविरोधासमाधानाच्च / इयं लक्षणा विशेषणांशत्यागाद् विशेष्यांशात्यागाच जहदजहती( भाग. लक्षणा च गीयते ) / नन्वेवं चैतन्याद्वैतसिद्धावपि कथं प्रपश्चस्य पारमार्थिकस्वाभाव इति चेत् / उच्यते-यदि त्वंपदार्थे भोक्तृत्वादिपारमार्थिकं कथं तत्पदाथै क्यसिद्धिः, एवं वत्पदार्थेऽपि परोक्षत्वादि धिकरण्यस्य, कल्पनं तयोः प्रसङ्गादित्यर्थः। भवतु मुख्यमेव सामानाधिकरण्यमित्यत आह-मुख्यत्वेऽपीति- समानाधिकरण्यस्य मुख्यत्वेऽपीत्यर्थः / नीलोत्पलमित्यत्र नीलरूपविशिष्टपरस्य नीलपदस्योत्पलात्मकद्रव्यवाचकपदेन सामानाधिकरण्य संभवति नीलात्मकगुणवत्त्वस्योत्पलात्मके गुणिनि सद्भावात् , प्रकृते तत्पदवाच्ये निर्गुणे ब्रह्मणि त्वम्पदवाच्यसगुणचैतन्याभेदासंभवादिति निषेधहेतुमाह-गुणगुणिभावाद्यसंभवादिति / यदि निरुक्तसामानाधिकरण्यानुरोधेन गुणित्वादिकमपि ब्रह्मण्युपेयते तदा निर्गुणत्वादिप्रतिपादकवचनविरोधः स्यादित्याह-निर्गुणेति / ननु रजौ सर्पोऽयमिति भ्रमानन्तरं रज्जुरियं न सर्प इति बाधप्रतिसन्धाने सति यः सर्पः सा रज्जुरिति यद्वाधीयं सामानाधिकरण्यं तद्वत् प्रकृतेऽपि बाधीयं सामानाधिकरण्यं तत्-त्वम्पदयोरित्याशङ्को प्रतिक्षिपति-नापीति / निषेधे हेतुमाह-उभयोरिति- तत्पदार्थ-त्वम्पदार्थयोरित्यर्थः / ननु तत्पदार्थस्य बाधाभावेऽपि त्वम्पदार्थस्य बाधादेव बाधीयं सामानाधिकरण्यं भविष्यतीत्यत आह-मुक्त्यभावप्रसङ्गाश्चेति / कथं मुक्त्यभावप्रसङ्ग इत्यपेक्षायामाह-नहीति- अस्य 'उपपद्यते' इत्यनेनान्वयः / स्वेति-स्वपदार्थस्य मुक्त्यर्थिनो जीवस्य बाधार्थ मम बाधो भवत्वित्येतदर्थ जीवस्य प्रवृत्तिनापपद्यत इत्यर्थः। यदि न गौणं सामानाधिकरण्यं नापि मुख्य नापि. बाधीयं तर्हि तत्त्वमसीति वाक्यतः कथं कस्य प्रतीतिर्भवितुमहतीत्याकाङ्क्षायामुपसंहरति-तस्मादिति-उक्तदिशा सामानाधिकरण्यप्रकारस्य कस्याप्यसम्भवादित्यर्थः / पदार्थयोरिति-तत्पदार्थ-त्वम्पदार्थयोर्मध्ये तत्पदार्थस्त्वंपदार्थमन्यतो व्यावर्तयति, त्वंपदार्थस्तत्पदार्थमन्यतो व्यावर्तयतीत्येवं परस्परव्यावर्तकतया ययावर्तकं यद्विशेषणं तयावर्य तद्विशेष्यमिति नियमादुभयोर्विशेषण-विशेष्यभावेन प्रतीत्यनन्तरं लक्षणया तत्-त्वंपदयोर्विशुद्धप्रत्यगभिन्नाखण्डपरमात्मस्वरूप शुद्धचैतन्ये जहदजहलक्षणया विशुद्धप्रत्यगभिन्नाखण्डपरमात्मप्रतीतिर्भवति, यथा-सोऽयं देवदत्त इति वाक्याच्छुद्धदेवदत्तव्यक्ती निरुकलक्षणया शुद्धदेवदत्तव्यक्तिप्रतीतिरित्यर्थः / सा च लक्षणा विशुद्धप्रत्यगभिन्नाखण्डपरमात्मनि लक्षणा पुनः / पदद्वयेऽपि तत्पद-त्वंपदद्वयेऽपि / अन्यथा एकपद एव लक्षणाभ्युपगमे / अखण्डेति - एकपदस्य शुद्धचैतन्ये लक्षणायामपि लक्ष्ये शुद्धचैतन्ये द्वितीयपदशक्यार्थस्य विशिष्टचैतन्यस्य तत्राभेदेनान्वये सखण्डस्यैव ततो बोधः स्यादित्यखण्डस्य परमात्मरूपार्थस्य प्रतीतेरनुपपत्तरित्यर्थः / लक्षणेति-तत्-त्वंपदशक्यार्थयोरभेदेनान्वयासम्भवलक्षणविरोध एव लक्षणाबीजं तस्यासमाधानात् परिहाराभावाच्च, एकपदलक्षणायामपि तल्लक्ष्ये द्वितीयपदशक्यार्थस्यामेदेनान्वयासम्भवलक्षणविरोधोऽपरिहृत एवेत्यतो विरोध. परिहारार्थ पदद्वये लक्षणाऽऽवश्यकीत्यर्थः / अस्या लक्षणाया जहदजहल्लक्षणात्वं भागलक्षणात्वपर्यवसितं दर्शयति-इयं लक्षणेतितत्पदस्य शक्ये परोक्षत्वविशिष्टचैतन्ये विशेषणांशस्य परोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागात्, एवं स्वंपदस्य शक्ये अपरोक्षत्वविशिष्टचैतन्ये विशेषणांशस्यापरोक्षत्ववैशिष्टयस्य त्यागाद् विशेष्यांशस्य चैतन्यस्यात्यागाच जहद. जहती- शक्यं विशेषणांशं जहती, विशेष्यं च शक्यमजहतीति जहदजहती, अत एव शक्यस्य भागे विशेष्यरूपैकदेशे लक्षणेति भागलक्षणेयं गीयते इत्यर्थः / शङ्कते- नन्वेवमिति- एवमुक्तप्रकारेण, अद्वितीयं चैतन्यमप्यस्तु, प्रपञ्चस्य पारमार्थिकत्वमप्यस्तु, न हि प्रपञ्चस्य पारमार्थिकत्वाभावमन्तरेण चैतन्यस्याद्वैतमनुपपनं येन चैतम्याद्वैतान्यथानुपपत्त्या सिध्येतापि प्रपञ्चस्य पारमार्थिकत्वाभावः, न चैवमित्याशङ्कितुरभिप्रायः / समाधत्ते- उच्यत इति / त्वंपदाथै यदि भोक्तस्वादिकं पार. मार्थिकं त्वं पारमार्थिक तदा भोक्तृत्वादिविशिष्टचैतन्यमेकं द्वितीयं च तत्पदार्थचैतन्यमिति न चैतन्याद्वैतं निर्वहति. तथा तत्पदार्थेऽपि परोक्षत्वादि पारमार्थिकं तदा परोक्षत्वादिविशिष्टचैतन्यमकपरं च त्वंपदार्थचैतन्यमित्येवमपि चैतन्याद्वैतं न सिध्यतीत्याह-यदीति-"परोक्ष्यत्वादि" इत्यस्य स्थाने "परोक्षत्वादि" इति पाठः समीचीनः / नन्वेवं भोक्तत्व

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282