Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 338 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। वाच्यम् , निर्विशेषात्मबोधेऽपि " इतिहासपुराणाद्यैर्वेदार्थमुपद्व्हयेत् " [ ] इत्यादिना पुराणप्राकृतवाक्यश्रवणादेः प्राप्तत्वाद् वेदान्तश्रवणं नियम्यत इति दोषाभावात् / एतच्च श्रवणाद्यावृत्तं तत्त्वधीहेतुः, दृष्टार्थत्वात् , तदेवं बहुजन्मलब्धपरिपाकवशादसौ " तत्त्वमसि "[ . . ] आदिवाक्यार्थविशुद्धं प्रत्यगभिन्नं परमात्मानं साक्षात्कुरुते / न च प्रामाण्यस्योत्पत्तौ स्वतः स्वभङ्गः, श्रवणादेः प्रतिबन्धकनिवर्तकत्वात् तन्निवृत्तेश्च तुच्छत्वेनोत्पत्तावतिरिक्तानपेक्षणात् / 'तत् त्वम् ' इति पदयोः परोक्षत्वापरोक्षत्वविशिष्टचैतन्यरूपपृथगर्थवाचकयोः श्रूयमाणं सामानाधिकरण्यं न तावत् सिंहो देववत्त इतिवद्गौणम् , मुख्ये संभवति तस्यान्याय्यत्वात् / नापि " मनो ब्रह्म" [. ] इत्यादिवदुपासनार्थम्, श्रुतहानाश्रुतकल्पनाप्रसङ्गात् / मुख्यत्वेऽपि न नीलोत्पलादिवत् सामानाधिप्रसङ्गादेव, अस्य निषेधे नअर्थेऽन्वयः, तस्य नियमविध्यङ्गत्वमित्यनेनान्वयः। अत एवेत्यभिहितहेतुमेव स्पष्टयतियजेतेति / इत्थं श्रवणविधेन नियमविधित्वमित्युपपादनपराशङ्काप्रतिक्षेपहेतुमुपदर्शयति-निर्विशेषात्मबोधेऽपीतियद्यपि निर्विशेषात्मज्ञानत्वावच्छिन्नं प्रति प्रत्यक्षादिप्रमाणान्तरस्य प्रवृत्तिर्नास्ति तथापि इतिहासपुराणादिवाश्यश्रवणादिलक्षणप्रमाणान्तरप्राप्तेरितिहासपुराणादेरित्यादिवचनेन सद्भावात् तत्प्रतिषेधार्थ वेदान्तवाक्यश्रवणं नियम्यते, अत एव 'श्रोतव्यः श्रुतिवाक्येभ्यः' [ ] इति वचनं नियमप्रतिपादकमिति फलतावच्छेदकावच्छिन्नसाधनान्तरप्राप्तेरेव नियमविध्यङ्गत्वेन स्वर्गकामो यजेतेत्यादौ नियमविधिवप्रसङ्गदोषाभावादित्यर्थः / तत् किं निर्विशेषात्मज्ञानार्थ वेदान्तवाक्यश्रवणमैकधैव कर्तव्यमुत तदावृत्तिरपेक्षितेत्यपेक्षायामाह-पतञ्चेति-अनन्तरोपदिष्टस्वरूपं चेत्यर्थः / श्रवणादीत्यत्रादिपदान्मनननिदिध्यासनयोः परिग्रहः / आवृत्तं भूयोऽभ्यस्तम् / नियमविधिबोधितस्य श्रवणादेरदृष्टार्थत्ववद् दृष्टार्थत्वमपि, तेन . यद्यदृष्टार्थत्वमेव स्यात् तदा सकृद्विधीयमानेनापि श्रवणादिना तत्त्वज्ञानोपयोग्यदृष्टजन ातस्तद्द्वारा निर्विशेषात्मज्ञानं सम्भवसीति निष्प्रयोजनं श्रवणाद्यावर्तनं न विधेयं स्यात्, यदा तु दृष्टमपि तत्त्वज्ञानदृढीकरणादिकं तस्य प्रयोजनं तदा यावदभ्यस्तेन श्रवणादिना निर्विशेषात्मज्ञानं दृढं निष्पद्यते तावदभ्यसनीयं श्रवणादिकमित्यावेदनायाह-दृष्टार्थत्वादिति / तथा च पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः सानाध्ययनबलादापाततो वेदान्तवाक्यार्थज्ञानंवानिह जन्मनि जन्मान्तरे वाऽनुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेक-विराग-शमादिषट्क-मुमुक्षावान् विशिष्टगुर्वनुसरणतः श्रवणमनन-निदिध्यासनवान् तत्त्वमसीत्यादिवाक्यार्थविशुद्धप्रत्यगभिन्नपरमात्मानं साक्षात्करोतीत्युपसंहरति- तदेवमिति / परिपाकश्च दाळ श्रवणादीनाम् / असी पुरुषधुरन्धरः। ननु ब्रह्मसाक्षात्कारस्य प्रमाणात्मकस्य श्रवणादितो भावे तत्प्रामाण्यस्य श्रवणादिनिबन्धनत्वेन प्रामाण्यस्योत्पत्तौ स्वतस्त्वं यद् वेदान्तिसम्मतं तद्भङ्गः स्यादित्याशङ्कय प्रतिक्षिपतिम चेति / "स्वतः स्वभः" इत्यस्य स्थाने " स्वतस्त्वभङ्गः" इति पाठो युक्तः। श्रवणादितः परमात्मसाक्षात्कारप्रतिबन्धकापगमो भवति, ततो विशुद्धं प्रमाणस्वरूपं साक्षात्कारात्मकं ज्ञानमुत्पद्यते, इति प्रतिबन्धनिवृत्तेस्तुच्छस्वरूपायाः प्रामाण्योत्पत्तौ प्रयोजकत्वेऽपि कस्यचिद् भावस्य तत्रानपेक्षणात् स्वतस्त्वं न व्याहन्यत इति निषेधहेतुमुपदर्शयतिश्रवणादेरिति / तन्निवृत्तेश्च प्रतिबन्धकनिवृत्तेश्च, स्वाश्रयज्ञानकारणातिरिक्तभावानपेक्षत्वं प्रामाण्ये स्वतस्त्वं, तच्च प्रामाण्यस्योत्पत्तौ प्रतिबन्धकाभावापेक्षत्वेऽपि निर्वहतीत्याशयः। तत्त्वमसीत्यत्र तत्-त्वंपदयोः सामानाधिकरण्यं केनापि प्रकारेगाघटमानमित्यतः शुद्धचैतन्यस्वरूपे ब्रह्मणि तयोर्जहदजहलक्षणा, तत एवाखण्डब्रह्मस्वरूपबोधजनकत्वं तत्त्वमसीति वाक्यस्येत्युपदर्शयति-तत्-त्वमिति पदयोरिति / परोक्षत्वेति- परोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य तत्पदस्य अपरोक्षत्वविशिष्टचैतन्यरूपभिन्नार्थवाचकस्य त्वंपदस्य समानविभक्तिवचनकत्वलक्षणं सामानाधिकरण्यं श्रयमाणं सिंहो देवइस इतिवद् गौमं नेत्यर्थः / निषेधे हेतुमाह-मुख्य इति- मुख्य सामानाधिकरण्य इत्यर्थः। तस्य गौणस्य सामानाधिकरण्यस्य / सति प्रयोजने गौणमपि सामानाधिकरण्यमाश्रीयते, यथा- " मनो ब्रह्म" [ ] इत्यत्र आरोपितब्रह्मामेदकं मन उपासीतेति, तथा आरोपितपरोक्षत्वादिविशिष्टचैतन्यलक्षणब्रह्माभेदकमपरोक्षत्वविशिष्टचैतन्य त्वंपदवाच्यमुपासीतेत्येवमुपासनार्थ गौणमपि सामानाधिकरण्यं न्याय्यमित्याशङ्कां प्रतिक्षिपति-नापीति। निषेधे हेतुमाहश्रृतहानेति-श्रुतस्य तत्त्वम्पदयोः मुख्यस्य सामानाधिकरण्यस्य. यद्वा अश्रुतस्य यदुपासनलक्षणफलकस्य. गौणसामाना

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282