Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 197
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / यदि पारमार्थिकं कथं त्वंपदार्थैक्यसिद्धिः, तदेवं भोक्तृत्वादेः कल्पितत्वे भोग्यादिकल्पितमेव, एवं जगत्कर्तृत्वादेः कल्पितत्वे जगतः कल्पितत्वमित्यतः " तत् त्वमसि" [ ] आदिवाक्यसामध्येनैव निरस्तसमस्तप्रपश्चात्म्यैक्यसिद्धिः, सोऽयमित्यत्रेव पदाद् भेदभ्रमानिवृत्तेर्महावाक्याश्रयणस्या- . वश्यकत्वम् / तदिदमात्मज्ञानमुत्पन्नमेवानन्तजन्मार्जितकर्मराशिं विनाशयति "क्षीयन्ते चास्य कर्माणि" [ ] इति श्रुतेः / न च देहनाशप्रसङ्गः, प्रारब्धस्याविनाशात् तस्य " तावदेव चिरं यावन्न विभोक्ष्येऽथ सम्पत्स्ये" [ ] इति श्रुतेः, कर्मविपाकेन प्रारब्धनिवृत्तावप्युक्तशास्त्रेण ज्ञानानिवय॑त्वाभिधानात् , ततश्च ज्ञानेन तदानीमेवाज्ञाने सर्वात्मना निवर्तयितव्ये प्रारब्धप्रतिबन्धादनिवृत्तिः, तस्यां चावस्थायां प्रारब्धफलं भुञ्जानः सकलसंसारं बाधितानुवृत्त्या पश्यन् स्वात्मारामो विधि परोक्षात्वादिकस्य चैतन्यधर्मस्य कल्पितत्वमस्तु, तदन्यस्य प्रपञ्चस्य कल्पितत्वं कथमित्यपेक्षायामाह-तदेवमिति-तत् तस्मात्, एवम्-उक्कप्रकारण / भोग्यं सक्-चन्दन-वनितादिकं यदि पारमार्थिकं स्यात् तदा तन्निरूपितभोक्तृत्वादिकमपि चैतन्यस्य कल्पितं न भवेदिति भोक्तत्वादेः कल्पितत्वान्यथानुपपत्त्या भोग्यादेः कल्पितत्वमास्थेयमित्याह-भोक्तत्वादेरिति / एव. मिति- उक्तप्रकारेण तत्पदार्थगतजगत्कर्तृत्वादेः कल्पितत्वं यच्चैतन्याद्वैतान्यथानुपपत्त्या सिद्धं तदपि जगतः कल्पितत्वमन्तरे. जानुपपन्नमिति जगतः कल्पितत्वमास्थयमित्यतस्तत्त्वमसीति वाक्यसामर्थ्यात् सिध्यच्चैतन्याद्वैतं निरस्तसमस्तप्रपञ्चमेव सिध्यतीत्यर्थः, यथा च सोऽयमित्यत्र पूर्वकालीनत्वविशिष्टवर्तमानकालीनत्वविशिष्टयो)दग्रहे जाग्रति सति अ भवतीति लक्षणया देवदत्तव्यक्तिमात्रप्रतीतिजनकत्वान्महावाक्यत्वं तथा तत्त्वमसीत्यत्र तत्पदशक्यार्थ-त्वंपदशक्यार्थयोर्विशिष्टचैतन्ययोर्मेदभ्रमे सत्यभेदज्ञानाभावतो भेदभ्रमस्य पदादनिवृत्तेर्लक्षणया तत्त्वमसीति वाक्यतोऽखण्डचैतन्यप्रतीतिरिति तस्य महावाक्यत्वमखण्डार्थप्रतीतिजनकत्वलक्षणमास्थेयमित्यर्थः / पुरुषधुरन्धरे उत्पन्नब्रह्मसाक्षात्कारस्य फलमुपदर्शयति-तदिदमिति / उत्पन्नमवेत्येवकारेणात्मतत्त्वसाक्षात्कारानन्तरं क्षणमात्रमप्यनन्तजन्मार्जितकर्मराशिविनाशोत्पत्तौ विलम्बो न भवतीति दर्शितम् / ननु " नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि // अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् // 1 // " [ ] इत्यादिवचनात् कर्मणां क्षयस्य भोगादेव निर्णीतत्वादप्रमाणकं तत्त्वज्ञानतो निखिलकर्मक्षयं न प्रामाणिकः श्रद्धास्यतीत्यतस्तत्र श्रुति प्रमाणयति-क्षीयन्ते चेति- " तस्मिन् दृष्टे परावरे" इति चरणमत्रानुसन्धेयम्, तथा च तस्मिन् आत्मनि, परश्वासाववरश्च परावरस्तस्मिन् परावरे, अल्पज्ञापेक्षयाः तदधिकपदार्थज्ञो जीवोऽपि पर उत्कृष्टो भवति तस्य व्यपोहाय अवरेति, न विद्यते वर उत्कृष्टो यस्मात् सोऽवर इति-सर्वोत्कृष्ट इति, तस्मिन् , दृष्टे सति, अस्य- पुरुषधुरन्धरस्य, कर्माणि - इति बहुवचनादशेषानन्तजन्मार्जितकर्माणि, क्षीयन्ते - विनश्यन्तीत्यर्थः / नन्वखिलकर्मान्तरन्देहधारणानुकूलप्रारब्धकर्मणोऽपि तत्त्वज्ञानतो विनाशात् तद्वतो देहधारणमपि न स्यादित्याशक्य प्रतिक्षिपतिन चेति / प्रारब्धकर्मणो भोगादेव क्षय इति निर्णयात् 'क्षीयन्ते चास्य कर्माणि' इत्यत्र कर्मपदेन प्रारब्धकमतरकमैव विवक्षितमिति तत्त्वज्ञानिनोऽपि प्रारब्धकर्मणो भोगादेव क्षय इति यावदुपभोगं तस्य सद्भावान्न देहविनाश इति प्रतिक्षेप. हेतुमुपदर्शयति-प्रारब्धस्येति-प्रारब्धकर्मण इत्यर्थः / तत्र श्रुति प्रमाणयति-तस्येति-तस्य " तावदेव इत्यस्य स्थाने "तस्य तावदेव” इति मुद्रणं युक्तम् , तस्येत्यारभ्य श्रुतिः, तस्य-तत्त्वज्ञानिनः, यावत्- यावत्कालम् , न विभोक्ष्यउपभोगप्रभवप्रारब्धकर्मविनाशो न भवति, तावदेव- तावत्कालमेव, चिरम् - अशरीरादिस्वरूपावाप्तिविलम्बो भवति, अथभोगतःप्रारब्धकर्मक्षयानन्तरम् , सम्पत्स्ये- अखण्डात्मस्वरूपावाप्तिलक्षणसम्पत्तिमद् भवतीत्यर्थः। उक्तश्रुत्यभिप्रेतार्थमुपदर्शयतिकर्मविपाकेनेति- फलदानाभिमुखकर्मोदयेनेत्यर्थः / प्रारब्धनिवृत्तौ प्रारब्धकर्मनिवृत्तिसम्भवेऽपि / उक्तशास्त्रेण तस्य तावदेव चिरमित्यादिश्रुत्या / सानानिवर्त्यत्वाभिधानात् प्रारब्धकर्मणो ज्ञानानिवर्त्यत्वस्योकेः / उपसंहरति-ततश्चेतिउक्तशास्त्रस्वारस्याच्चेत्यर्थः / ज्ञानेनेत्यस्य निवर्तयितव्ये इत्यनेनान्वयः / ज्ञानेन शुद्ध चैतन्यसाक्षात्कारेण / तदानीमेव स्वोत्पत्त्यनन्तरक्षण एव। अक्षाने सर्वात्मना निवर्तयितव्ये अशेषविक्षेपशक्त्यशेषावरणशक्ति-तदुक्कसर्वप्रपञ्चात्मककार्यकारणात्मना मायाऽविद्याशब्दवाच्येऽज्ञाने निवर्तयितध्ये / प्रारब्धेति-प्रारब्धकर्मणा प्रतिबन्धाद् देहाद्यात्मना निरुकाज्ञानानिवृत्तिः, प्रारब्धकर्मरूपप्रतिबन्धकाभावसहकृतस्यैवात्मसाक्षात्काररूपज्ञानस्य देहाद्यात्मनाऽज्ञाननिवर्तकत्वमित्यर्थः / तस्यां

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282