Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 192
________________ ... नयासमवहकिपी-बहिणीवारमिला समकतने समोसा / वारिकेन फलेन फलवचाया निर्णयात् वत्संनिधौ श्रुवस्याफलस्य सन्यासस्य प्रयाजाविवदाला: श्रवणस्यायौकिकत्वात् , प्रमाणं च तत्र प्रय़ाजादिवत् प्रकरणमेव / अथैतदात्मन एव प्रकरणं न श्रवणस्यैवेति चेत् ? न- उपक्रमोपसंहारादिलिरात्मनः प्रतिपाद्यत्वप्रतीवेरात्मनः प्रकरपामित्यभिधीयमाने ध्यकत्वावेदकस्योभयाकाहारूपस्य प्रकरणस्यापि सुव्यवस्थितत्वात् , तथाहि- यथा प्रयाजा उपकार्याकासाः प्रधानयागोऽप्युपकारकाकाल इत्युभयाकाङ्क्षा प्रयाज़ानां प्रकरणम् , तथा सन्यासोऽप्युपकार्याकालः अनाममप्युपकारकासमित्युभयाकलाप्रकरणं सन्यासस्य, नदेव च श्रवणाङ्गत्वसाधकमिति किमत्रार्थबादिकफलकल्पनाकेशेनेवि विक् / बस्मात् युक्तमुकं साधनचतुष्टयसम्पन्नः श्रवामाद्यधिकारीति / सोइयमधिकारी श्रोत्रियं ब्रह्मनिष्टं गुरुमनुसतः श्रवणादि सम्पादयति / श्रवणादिकं तु-श्रवणं 1, मननं 2, आत्मसाक्षात्कारलक्षणफलजनकत्वादगीभूतं तथा संन्यासस्याप्यजित्वमेव न्याय्यम् , तस्याङ्गित्वोपपत्तये फलान्तरमेव कल्पयितुमुचितमित्याशयेनाह- अक्षानेति- अत्र " अज्ञानाङ्गत्वस्यैव" इत्यस्य स्थाने “अङ्गित्वस्यैव" इति पाठो युक्तः / निषेधे हेतुमाह- श्रवणस्येति / दृष्टार्थत्वात् मनन-निदिध्यासनद्वारा साक्षात्काररूपदृष्टप्रयोजनकत्वात् / यद्यपि आत्मसाक्षात्कारकाम आत्मश्रवणं कुर्यादित्येवमात्मश्रवणस्य फलतया आत्मसाक्षात्कारो न विहितस्तथापि आत्मश्रवणस्यार्थवादिकास्मसाक्षात्कारफलवत्तया फलवत्त्वं समस्त्येवेत्याह-दृष्टेनैवेति / यदा चार्थवादिकफलवत्तया फलवत्त्वं श्रवणस्य निश्चित तदा फलवत्सन्निधौ श्रूयमाणमफलं तदङ्गं भवतीति न्यायात् फलवच्छ्रवणसन्निधौ श्रयमाणस्य संन्यासस्य श्रवणाङ्गत्वं स्यादेव यथा-स्वर्गकामो दर्श-पूर्णमासाभ्यां यजेतेति विधिना फलवत्तया विहितस्य दर्श-पूर्णमासस्य यागस्य सन्निधौ समिधो यजतीत्यादिविधिना विहिताः प्रयाजाः फलशून्यास्तदनं भवन्तीत्येवं संन्यासस्य श्रमणाङ्गत्वाधयणं युक्त्युपेतमेवेत्याह-तत्सन्धिधाविति-फळवच्छ्रवणसन्निधावित्यर्थः। "दत्वाश्रवणस्पायौक्तिकत्वात्" इत्यस्य स्थाने "दबत्वाश्रयणस्य गौकिकत्वात्" इति पाठो युक्तः। अङ्गाङ्किभावबोधकानां श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां षण्णां प्रमाणानां मध्यात् किमत्र प्रमाणं, 'यदलाच्छ्रवणाङ्गत्वं सन्न्यासस्य स्वीकरणीयमित्याकाडायामाह-प्रमाणं चेति / तत्र संन्यासस्य श्रवणाङ्गत्वे / ननु यत्र प्रकरणे संन्यासादीनां विधानं तत् प्रकरणमात्मन एव न तु श्रवणस्येति संन्यासस्व प्रकरणा: दात्माजत्वमेव स्यान्न श्रवणाङ्गत्वमिति शङ्कते- अथेति / “श्रवणस्यैवेति" इत्यस्य स्थाने " श्रवणस्येति" पाठो गुजः। समाधत्ते-नेति / उपक्रमोपसंहारादीति- " उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् / अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये // 1 // " [ ] इति वचनाद् आदिपदादभ्यासादीनां पश्चानां प्रहणम् / लिलै तात्पर्यल्लिो उपक्रमोपसंहारादिभिः " तत् त्वमसि' [निरा. 3.] इत्यादिवाक्यानामात्मन्येवं तात्पर्यमिति निश्चयत उकवाक्यत मात्मनः प्रतिपाद्यत्वप्रतीतेस्तादृशवाक्यकदम्बकात्मकः सन्दर्भ आत्मनः प्रकरणमित्येवमभिधीयमानेऽप्रीत्यर्थः / तथा चैतारशं प्रकरणं श्रवणस्य नास्तीति भावः, तथापि येन प्रकारेणाझाङ्गिभावोऽवबुध्यते तत् प्रकरणं श्रवणस्यास्तीत्याहू- अङ्गत्वावेदकस्येति / उभ्याकाडारूपप्रकरणस्याङ्गत्वावेदकं दृष्टान्तोपष्टम्भेन भावयति-तथाहीति- समिधो यजतीत्यादिविधिविहितानां प्रयाजानां किश्चित्फलकामनयाऽविहितानां प्रधानत्वासम्भवात् किञ्चित्फलवत्कर्मोपकारकत्वमवश्यमेषितव्यमित्युपकार्याकालाः प्रयाज़ाः, दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेति विधिविहितौ दर्श-पूर्णमासयागौ फलकामनया विहितत्वात् प्रधानौ भवतोऽपि कथमेतौ कर्तव्यावितीति कर्तव्यताकासाशालित्वादुपकारकाकाङ्क्षावित्येवमुभयाकाहालक्षणप्रकरणेन यथा प्रयाजानां दश-पूर्णमासयागाङ्गत्वम् , तथा च समिदादिभिर्दर्श-पूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवं विधिस्वरूपं निराकार सम्पद्यते, तथा संन्यासेन किं भावयेदित्येवं संन्यासस्यास्त्युपकार्याकाला, श्रवणं कथं भावयेदिति श्रवणस्याप्यस्त्युपकारकाकाङ्केत्येवमुभयाकावारूपप्रकरणात् संन्यासस्य श्रवणाङ्गत्वम्, एवं च प्रधानीभूतश्रवणफलेनैव संन्यासस्य फलवत्त्वोपपत्तेर्न तस्यार्थवादिकफलकल्पनाक्लेशो विधेय इत्यर्थः / उपसंहरति- तस्मादिति / एवम्भूतः श्रवणाधिकारी कथं श्रवणादि सम्पादयतीत्यपेक्षायामाह- सोऽयमधिकारीति- अस्य सम्पादयतीसनेनान्वयः / श्रोत्रियमू अध्ययनाऽध्यापनादिना यथावच्छृत्यर्थज्ञातारम् / ब्रह्मनिष्ठं शुद्धचैतन्यस्वरूपं ब्रह्मव सत्यं तदन्यन्मिथ्येत्येवं ब्रह्मैकश्रद्धम् / गुरूं

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282