Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 177
________________ नयामृततरङ्गिणा सरशिणीतरणिया लमहतो नवोपसः / (धानम् ), अथ कथमेतस्य निवृत्तिरिति चेत् ? शृणु- कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः सानाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छति, काम्यस्वे सति कथम. ध्ययनविधेनित्यत्वमिति चेत् ? काम्यत्वेऽपि धर्मा( अर्था )वबोधफलकत्वेन फलतो नित्यत्वस्याबाधात्, एतच्च मीमांसकमतेनोच्यते, स्वमते त्ववाप्तिफलकत्वेन फलतो नित्यत्वमध्ययनस्य, अहरहःकर्तव्यब्रह्ममासाद्यवयाऽजालेरावश्यकत्वात् / अध्ययन विधेहि फलाकाङ्क्षायां निरतिशयसुखात्मकोऽपि स्वर्गो यथा न कलम् , अदृष्टत्वात् , एवं दृष्टोऽप्यर्थावबोधो न फलम् , अनन्तरादृष्टत्वादश्रुतत्वाच, अवाप्तिस्त्वनन्तर. दृष्टा श्रुता च फलस्वेन संबध्येत्, यथाहि- फलाकाङ्क्षायां दृष्टे सति नादृष्टं कल्प्यम् , एवमनन्तरदृष्टे सति न व्यवहितदृष्टं कल्प्यम् , श्रुते च सति नाश्रुतं कल्प्यम् , अर्थावबोधवादिनाप्यवाप्रङ्गीकारात्, एवं पञ्चीकरणमभिवाय तैर्भूतरुत्पाद्यं कार्यवर्ग दर्शयति- तैरण्ड इति- तैः पञ्चीकृतैर्भूतैरुपादानकारणभूतैः, अण्डोब्रह्माण्ड उत्पचते, तत्र ब्रह्माण्डान्तर्मुवनान्युपरिभागे वर्तमाना भूम्यादयः सप्त लोकाः, भूमेरधः स्थितान्यतलाछीनि मल पातालान्तानि, तेषु च भुवनेषु तेस्तैः प्राणिभिर्मोक्तुं योग्यान्यनादीनि तसल्लोकोचितशरीराणि च तैरेव पञ्चीकृतैर्भूतरीश्वराशया भायन्ते, एवं स्थूलशरीरमभिधाय सेषु स्थूलशरीरेषु अभिमानवतो हिरण्यगर्भस्य समष्टिरूपस्य वैश्वानरसंशकस्वम् , एकैकस्थूलशरीरामियानवतां व्यष्टिरूपाणां सैजसानां विश्वसंज्ञकत्वं च भवतीत्याह-हिरण्यगर्भ इति-अस्मिन् स्थूलशरीरे वर्तमानो हिरण्यगर्भो वैश्वानरो भवेदिति // ___ अत एव अन्योऽन्याध्यासाच्चिदचिद्रन्थिरूपस्याच्यासस्य संसारस्वरूपत्वादेव / सिद्धाभिधानमिनत्र ब्रह्माण्डेत्यादिषड्यन्तस्याम्वयः, अत एवेत्यस्य च हेतुतयाऽन्वयः, सिद्धाभिधानमित्यस्य सिदबदभिधानमित्यर्थः, यत एव संसारो निरुकाध्यासस्वरूपस्तत एव तदन्तर्वतिमां ब्रह्माण्डादीमामुत्पतेरभिधानं सिद्धवदेव, म तत्र कोशायभिहिते कथमित्थमित्याद्याकाडोत्थानम् , अन्योऽन्याध्यासात्मके संसारे सुव्यवस्थिते सदन्तर्गतस्याशेषस्याप्यन्योऽन्याध्यासरूपस्य सुव्यवस्थितत्कमेवेत्याशयः, इत्थमपञ्चीकृतपञ्चीकृतभूतादिमयचिदचिदन्थिस्वरूपान्योऽन्याध्यासलक्षणसंसारस्य क्रमिकोत्पत्तिमभिधाय मिवृत्तिममिधातुकामस्तत्र परपृच्छामुपन्यस्यति-अथेति- अस्य संसारोत्पत्तिनिरूपणानन्तरमित्यर्थः / पसस्थ. अनन्तराभिहितस्वरूपात्य संसारस्य / कथमित्याक्षेपे, प्रवाहतोऽनादिभूतस्य संसारस्य सहसैब निवृत्तिने सम्भावनापथमुपयातीति प्रष्टुरभिसन्धिः / उत्तरयति- शुण्विति / मुक्तिकारणब्रह्मतत्त्वसाक्षात्कारेच्छया मुमुक्षुरध्ययनमनुतिष्ठतीत्यध्ययनविधेः काम्यतो सति कथं नित्यत्वं नित्यत्व-काम्यत्वयोर्विरोधादिति नित्याध्ययनविधिनत्युक्तिर्न सङ्गतिमङ्गतीति शङ्कते-काम्यत्वे सतीति / "स्वाध्यायोऽध्येतव्यः" [ ] इत्यध्ययनविधिरध्ययनस्यैव कर्तव्यत्वमनुशास्तीति शब्दात्मकवेदस्वरूपाभ्यसनलक्षाणाम्ययबेच्छया स्वाध्यायाध्ययनकरणे तस्य काम्यत्वेऽपि ततोऽर्थावबोधोऽवश्यम्भावीति तदात्मकफलापेक्षया स्वाध्यायाध्ययनविर्धित्यस्यापि सम्भवादपेक्षाभेदेन काम्यत्व मित्यत्वयोर्विरोधाभावादित्याशयेनोत्तरयति-काम्यत्वेऽपीति / अर्थावबोधफलकत्वेन फलतो नित्यत्वमध्ययनविधेः पूर्वमीमांसामतेनोक्तमित्याह-एतथेति। मीमांसकमतेन पूर्वमीमांसाभ्युपगन्सुमतेन / स्वमते उत्तरमीमांसाभ्युपगन्तृवेदान्तिमते, तु पुनः, अवाप्तिफलकत्वेनेति- अवाप्तिस्वरूपमने व्यक्तीभविष्यति / अध्ययनविधेरवाशिफलकत्वं तदा स्याद् यद्यध्यनादवाप्तिः स्यात् , तस्यास्त्वनर्थिकाया अनावश्यकत्वमेवेत्यत आह-महरहाकर्तव्येति- अहरहः कर्तव्यं यद् ब्रह्मयज्ञादि तदर्थतया तत्प्रयोजनकत्वेन अवाप्तेर्वक्ष्यमाणस्वरूपायाः आवश्यकत्यात्- अवश्यमभ्युपगन्तव्यत्वादित्यर्थः / अवाप्तरध्ययनविधिफलत्वं व्यवस्थापयति- अध्ययनविहींति / फलाकालायां किमर्थमध्ययनं कर्तव्यमित्याकालायाम् / स्वर्गस्याध्ययनफलत्वाभावे हेतुमाह-अदृष्टत्वादिति / अर्थावबोधस्याध्ययनविधिकलत्वाभावे हेतुद्वयमुपदर्शयति-अनन्तराष्टत्वादश्रुतत्वाश्चेति / अनन्तरदृष्टत्वाच्छ्रुतत्वाचावाप्तेरध्ययनविधिफलत्वं निगमयति-अवाप्तिस्विति / निरतिशयसुखात्मकत्वेन फलान्तरतो वैशिष्ट्यमनुभवतोऽपि स्वर्गस्य कथमदृष्टत्वाच फलत्वं, कथं वा दृष्टस्याप्यर्थावबोधस्यानन्तराष्टत्वादश्रुतत्वाच न फलत्वमित्याकालानिवृत्तये स्वाह-यथा-हीति / मीमांसकेनाप्यवाप्तिः स्वीकरणीयेत्याह-अयसोशमादिनापीति-अध्ययनविधेरर्थावबोधः फलमित्यभ्युपगन्त्रा मीमांसके.

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282