Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरक्षिणी-तरङ्गिणीतरणिम्या समाङ्कतो. मयोपदेश। तन्मतेऽपि " पुरोहितं वृणीत" [ ] इत्यत्र वरसंस्कृतेन पुसेहितेनेष्ठं भाक्येक्षितिका " स्वाध्यायोऽध्येतव्यः " [ तैत्तरीयारण्यक, 2. 25] इत्यत्रापि अध्ययनसंस्कृतेन स्वाध्यायेनावनोत्रं भाक्येदिति वाक्यार्थस्याभ्युपगमात् ' संस्कारश्चावाप्तिः' इत्यावश्यक्रमस्याः, किस क्षत्रियाक नियमके ट्यादिवाक्याध्ययने अर्थावबोधफलाभावादवाप्तिरेव फलत्वेनाश्रयणीया, तस्मादध्यायनविधेः सर्वत्रावातिरेवः फलमिति युक्तम् / अथ केयमापातता ? उच्यते- वेदान्तजन्याहानस्य निस्सामान्यविशेषब्रह्माका धारणरूपस्यापि संशयाविरोधितैव, सा च दोषविशेषसाचिव्येन समानप्रकास्कसमानविशेष्यकनिश्चयत्वेनापि [ संभवति ], संशयप्रतिबन्धकत्वस्यागि घटवद् भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयाप्रतिबन्धकत्वेन वक्तुमशक्यत्वात् , सति दोषविशेषे निश्चितेऽपि संशयोत्पत्तेः, असति नाऽपीत्यर्थः / अवाप्तिीमांसकेनाङ्गीक्रियते इत्युपपादयति-तन्मतेऽपीति-मीमांसकमतेऽपीत्यर्थः। वरसंस्कृतेनेत्यस्य वरणसंस्कृतेनेत्यर्थः, वरणं वर इति व्युत्पत्तेः, 'त्वं मे कर्तव्यकर्मणि पुरोहितो भूयाः' इत्येवं यस्य वरण तेनैव वरणसंस्कृतेन पुरोहितेनेष्टस्य करणे सति फलमधिगच्छति यजमानो न वरणसंस्काररहितेनेत्येतदर्थ भावयितुं पुरोहितं वृणीतेत्यस्यार्थ आविष्कृतो वरसंस्कृतेनेत्यादिवचनेन / नन्वेवं संस्कारस्यावश्यकत्वं नावाप्तेरित्यत आह-संस्कारश्चावाप्तिरिति / " इत्या. वश्यकमस्याः" इत्यस्य स्थाने " इत्यावश्यकत्वमस्याः" इति पाठो युक्तः, अस्याः अवाप्तेः / अवाप्तेः फलत्वे युक्त्यन्तरमुपदर्शयति-किश्चेति, निषादेष्ट्यादीति- " निषादस्थपति याजयेत्" [ ] इत्यत्र निषादश्चासौ स्थपतिस्तं याजयेदित्येवं कर्मधारयसमास एव लाघवादाश्रितः, न तु निषादानां स्थपतिर्निषादस्थपतिस्तं याजयेदित्येवं तत्पुरुषसमासो. ऽभ्युपगतः, एवं च निषादेष्टयुपयुक्तपदार्थावबोधकफलकं वेदवाक्यं सङ्करजातिविशेषेण निषादेनैवाध्येतव्यम्, क्षत्रियस्य तु निषादेठ्यनधिकारिणो न निषादेष्ट्युपयुक्तार्थावबोधफलमुपादेयमिति तत्फलकवाक्याध्ययनं न कर्तव्यं भवेत् , अवाप्तिफलाभ्युपगमे तु ब्राह्मण-क्षत्रिय-वैश्यलक्षणत्रैवर्णिकस्यैव वेदाध्ययनाधिकारतो वेदाध्ययनतः संस्कृताः सर्वेऽपि त्रैवर्णिका भवन्तीति संस्कारविशेषलक्षणावाप्तिः क्षत्रियस्यापीष्टेति तदर्थ क्षत्रियस्यापि निषादेष्ट्यादिवाक्याध्ययनं कर्तव्यकक्षामश्चतीति / उपसंहरतितस्मादिति / एतावता नित्याध्ययनविधिनेत्यत्र नित्यत्वं यदध्ययनविशेषणमुकं तदुपपादितम् , इदानीं साझाध्ययनबलाद् वेदान्तवाक्यानामापाततोऽर्थमधिगच्छतीत्यत्राधिगमे आपातत इति यद् विशेषणं तत्स्वरूपमजानानः पृच्छति- अध केयमापाततेति / उत्तरयति- उच्यत इति / वेदान्तजन्यज्ञानस्य तत्त्वमसीति महावाक्यात्मकवेदान्तजन्याखण्डब्रह्मसाक्षात्काररूपज्ञानस्य / तस्यानिर्णयात्मकत्वादेव संशयाविरोधितेति माऽवमंस्था निश्चयात्मकत्वेऽपि तस्य संशयाविरोधितेत्युपदर्शयितुमुकं-निःसामान्यविशेषब्रह्मावधारणरूपस्यापीति- ब्रह्मणो निर्धर्मिकत्वान्न तत्र सामान्यं विशेषा का विद्यन्त इति निःसामान्यविशेषमखण्डं ब्रह्म, तस्य यदवधारणं निश्चयात्मकं ज्ञानं तद्रूपस्यापि तदात्मकस्यापि वेदान्तजन्यज्ञानस्येत्यर्थः / संशयाविरोधितैवेत्यनन्तरमापाततेत्यनुषज्यते / ननु तत्प्रकारकतद्विशेष्यकनिश्चयस्य तत्प्रकारकतद्विशेष्यकसंशयं प्रति प्रतिबन्धकत्वात् कथं निश्चयस्य संशयाविरोधितेत्यत आह-सा चेति-संशयाविरोधितालक्षणाऽऽपातता चेत्यर्थः, अस्य सम्भवतीयनेनान्वयः, अत एवाने सम्भवतीति पाठो युक्त एव / दोषसाचिव्येनेति- एतदुक्तिस्तु दोषासमवधाने. समानप्रकारकसमानविशेष्यकनिश्चयसत्त्वे संशयो न भवतीति दोषासमवहितोक्तनिश्चयस्य न संशयाविरोधित्वमित्यवगतये / ननु दोषासमवहित्वविशेषणमनाहत्यैव समानप्रकारकसमानविशेष्यकनिश्चयत्वेन निश्चयस्य संशयप्रतिबन्धकत्वमस्तु, तथा च दोषसाचिव्येनापि नोक्तनिश्चयत्वेन संशयाविरोधितेत्यत आह-संशयप्रतिबन्धकत्वस्यापीति- अस्य वक्तुमशक्यत्वादित्यनेनान्वयः। ननु घटवद् भूतलमिति निश्चयसत्त्वे भूतले घटो नवेति संशयो न जायत एवेति घटव भूतलमिति निश्चयसत्त्वस्य भूतले घटो नवेति संशयप्रतिबन्धकत्वमेवेत्यत आह-सति दोषविशेष इति / असतीति- दोषविशेष इत्यनुषज्यते। तदभावादेव दोषविशेषाभावादेव / तस्यैव दोषविशेषस्यैव / तद्धेतुत्वात् संशयहेतुत्वात् / तस्यैवेत्येवकारेय. निरुक्तनिधयाभावस्य संशयकारणत्वव्यवच्छेदः, यदा च निरुक्कनिश्चयाभावस्य न संशयकारणत्वं तदा कारणीभूताभावप्रति 45

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282