Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 188
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिन्या समतों योपदेशः। 331 सङ्गवदेकस्य विविदिषन्तिपदस्य यज्ञेनेत्यादौ प्रत्येकमनुषङ्गाविह वाक्यभेदो विध्यावृत्तिलक्षणः / कथं तर्हि समुच्चयः ? उच्यते- " अरुणया क्रीणाति वा समाक्रीणाति " [ ] इत्यादिभिन्नवाक्यविहितानामपि सोमप्राप्त्यर्थानां क्रियाणामिव संभवत्समुच्चये यज्ञादीनां परिकल्पितान्तःकरणशुद्धिवाराणां भविष्यति, " अरुणया " इत्यादयो हि नियमविधयः, तत्र चार्थिकीतरनिवृत्तिरिति * अरुणाफायणैव सोमं भावयेद् ' इत्यादिरथः फलितः, स च नित्यवत् समुच्चयें नोपपद्यत इति संभवत्समुचंयोऽयम् , न चैवं दध्यादिषु कथं नायमित्याशङ्कनीयम् , तत्र हीमनि पत्तारस्यैकेनैव सिद्धेः, "अरुणया" इत्यादौ तु क्रयविधेदृष्टार्थत्वादेकेनैव क्रयेणानतिसिद्धौ नियमविधित्ववत् , अन्यथा तु प्रत्येकावगतं नियम कार्यानुरोधेन त्यक्त्वा वाक्यान्तरविहितक्रयसापेक्षत्वं पूर्वक्रयस्य कल्प्यत इति युक्तः संभवत्समुच्चयः, स[ द्व दिहापि यज्ञादीनामसौ युक्तः, अत एव यज्ञानधिकारिणां ब्रह्मचारिणां वेदानुवचनेन केवलेनाइति पाठः समीचीन:, "क्रियाणामिव संभवत्समुच्चये" इत्यस्य स्थाने “क्रयाणामिव संभवत्समुच्चयो" इति पाठो युक्तः, संभवत्समुच्चय इत्यस्य भविष्यतीत्यनेनान्वयः। नियमविधयः अरुणयैव सोमं क्रीणाति, गवैव सोमं क्रीणातीत्येवंरूपा नियमविधयः / तत्र च नियमविधौ च / आर्थिकी अर्थात् प्राप्ता / इतरनिवृत्तिः अरुणेतरेण सोमक्रयो न कर्तव्यः, गोभिन्नेन सोमक्रयो न कर्तव्य इत्येवंरूपा / नियमविधौ कीदृशोऽर्थो भवतीत्यपेक्षायामाह- अरुणाकयेणैवेति / कथमत्र नित्यवत् समुच्चयो न येन संभवत्समुच्चय इत्युच्यत इत्यपेक्षायामाह-स चेति- अरुणाकयेणैव सोमं भावयेदित्यादिरर्थवेत्यर्थः, अस्य नोपपद्यते इत्यनेनान्वयः, अन्या अरुणा अन्या च गौरिति नास्ति किन्तु यैव गौः सैवारुणा यैवारुणा सैव गौरिति अरुणया क्रयणमेव गवा क्रयणं गवा क्रयणमेव चारुणया क्रयणमिति वस्तुगत्या समुच्चयो नास्तीति न नित्यवत् समुच्चय इत्युक्तोऽर्थो नित्यवत् समुच्चयेऽङ्गीक्रियमाणे नोपपद्यत इत्ययं समुच्चयः सम्भवत्समुच्चयः, संभाव्यते चैवं समुच्चय इति, विविदिषन्तीत्यत्र तु यद्यपि याग-दानादीनां भिनानां वस्तुतः समुच्चयोऽस्ति किन्तु पुरुषविशेषस्य कस्यचिद् यज्ञ-दानादिक्रियासमुच्चये सति विविदिषा भवति, कस्यचिद् यज्ञेनैव कस्यचिद् दानेनैव कस्यचित् तपसैवान्तःकरणशुद्धिद्वारा विविदिषा भवतीति न यज्ञादीनां समुच्चयो नित्यवत् किन्तु संभवत्समुच्चयः, यथा नीलं सरोजं भवत्येवेत्यत्र न सरोजत्वावच्छेदेन नीलं समस्ति श्वेतस्यापि सरोजस्य भावात् , किन्तु किञ्चित् सरोज नीलमपि भवतीति सरोजं संभवन्नीलम् , एवं विविदिषामात्रस्य न यशादिसमुच्चयादेव भावः, कस्याश्चिद् विविदिषाया एकेनापि यागेनान्तःकरणशुद्धिद्वारा भावात् , किन्तु काचिद् विविदिषा यागादिसमुच्चयादेव भवतीति संभवत्समुच्चयोऽयमित्यर्थः / ननु दना जुहोति पयसा जुहोतीत्यादावपि एकहोमोद्देशेन दधि-पय आदिसमुच्चयस्य विधानमस्तु, ततस्तत्रापि संभवत्समुच्चयः स्यादित्याशङ्कय प्रतिक्षिपति- न चेति। एवं यथाऽरुणयेत्यादौ . संभवत्समुच्चयस्तथा। कथं मायं कथं न संभवत्समुच्चयः। निषेधे हेतुमाह-तत्रेति- दध्ना जुहोतीत्यादावित्यर्थः / दधि-दुग्धादिद्रव्यस्वरूपस्य होमनिष्पत्तिद्वारा फलजनकत्वम्, होमनिष्पत्तिश्चैकेनापि दना पयसा वा संभवतीति न तत्र समुच्चयोऽवकल्प्यत इत्याह-होमनिष्पत्तेरिति / अरुणया गवा सोमं क्रीणातीत्यादौ तु नैवमित्याह- अरुणया इत्यादी स्विति / दृष्टार्थत्वात् सोमलताप्राप्तिरूपदृष्टार्थत्वात् / एकेनैव क्रयेण अरुणया क्रयेण गवा क्रयेण वा "क्रयेणानतिसिद्धी" इत्यस्य स्थाने “क्रयेण तत्सिद्धौ” इति पाठो युक्तः, तत्सिद्धौ सोमलताप्राप्तिरूपदृष्टार्थसिद्धौ। नियमविधित्वम् अरुणयेत्यादेनियमविधित्वम्, अरुणयैव गवैव ऋयेणैव सोमं भावयेदित्येवं नियमार्थकविधित्वम् / अन्यथा तनियमविधित्वाभाव तु / प्रत्येकावगतं नियमं अरुणया सोमं क्रीणाति गवा सोमं क्रीणातीत्येवं प्रत्येकवाक्यावगतम्, अरुणयैव गवैवेत्येवं नियमं त्यक्त्वा कार्यानुरोधेन आरुण्यगोसमुच्चयेनैव क्रयेण सोमलताप्राप्तिरूपं कार्यमिति तदनुरोधन, वाक्यान्सरेति-गवा क्रीणातीति वाक्यान्तरविहितो यः क्रयस्तत्सापेक्षत्वं पूर्वक्रयस्य अरुणया क्रीणातीति पूर्ववाक्य'विहितक्रयस्य कल्प्यत इत्येतस्मात् कारणात् संभवत्समुच्चयोऽरुणयेत्यादौ युक्त इत्यर्थः। तद्वत् अरुणया क्रीणातीत्यादौ यथा संभवत्समुच्चयस्तथा / इहापि तमेतमित्यादावपि / असौ संभवत्समुच्चयः / अत एव तमेतमित्यादौ न नियमवत्समुच्चयः, किन्तु संभवत्समुच्चय इत्यभ्युपगमादेव / यज्ञानधिकारिणां सपत्नीकस्य गृहस्थस्यैव यज्ञादावधिकारो न पत्नीविकलस्य

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282