Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 145
________________ 288 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / प्रतिष्ठारूपायां पूजायामेवागतेस्तत्र ध्वंसस्यैव फलजनकव्यापारस्याश्रयणे वादृष्टमात्रस्यैव दत्तजलाखली. त्वप्रसङ्गात् , कथं चैवं प्रतिष्ठितेऽप्यप्रतिष्ठितत्वज्ञाने न पूजाफलम् ? प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणस्वस्य पूजाफलजनकतावच्छेदककोटौ निवेशेन प्रतिष्ठावत्त्वेन प्रमीयमाणत्वस्यैव निवेशौचित्यमिति न किश्चि देतत्, तस्माद् बन्दनपूजाफलप्रयोजकत्वं कथं प्रतिष्ठाया इति जिज्ञासायामाह प्रतिष्ठितप्रत्यभिज्ञासमापन्नपरात्मनः / आहार्यारोपतः सा च, द्रष्टुणामपि धर्मभूः // 103 // नयामृत-प्रतिष्ठितेति / सा-स्थापना, प्रतिष्ठितप्रत्यभिज्ञया समापनो यः परात्मा भगवान् तस्याहार्यारोपतः, द्रष्ट्रणामुपलक्षणाद् वन्दकानां पूजकानां च, धर्मभूः-धर्मकारणं भवति, अयं भाव:प्रतिमायां भगवदभेदारोपं विना न तावद् वन्दन-पूजनादिफलं हेतुसहस्रेणापि सम्पद्यते, स च काष्ठ तदपि गोशोपाध्यायोकमपि। तुच्छत्वे हेतुमाह-प्रतिष्ठारूपायामिति- प्रतिष्ठारूपा या पूजा सा फलप्रदाऽमिमता, अन्यथा अफलायां तस्यां कस्यचित् प्रवृत्तिरेव न स्यात् , एवं च प्रतिष्ठारूपायां पूजायां निरुक्तप्रतिष्ठाध्वंसस्य तादृशध्वंसविशिष्टप्रतिमापूजनस्य वाऽभावात् फलोत्पत्तिर्न स्यादित्यर्थः। ननु प्रतिष्ठारूपपूजातस्तदानीमेव फलं न भवति किन्तु कालान्तर इति फलोत्पत्त्यव्यवहितपूर्वक्षणे प्रतिष्ठा खरूपतो नास्त्येव किन्तु खजन्यव्यापारवत्त्वसम्बन्धेनैव, स्वजन्यव्यापारश्च प्रतिष्ठाध्वंस एवेति व्यापारविधया प्रतिष्ठाध्वंसस्य फलप्रदत्वं समस्त्येवत्यत आह-तत्रेति- प्रतिष्ठारूपपूजायामित्यर्थः / ध्वंसस्यैव प्रतिष्ठाध्वंसस्यैव / अदृष्टमात्रस्यैवेति-चिरध्वस्तकर्मणोऽदृष्टलक्षणव्यापारमन्तरेण फलजनकत्वं न सम्भवतीत्येतावन्मात्रयुक्त्यवान्यत्राप्यदृष्टं कल्प्यते, यदि च स्वध्वंसद्वारा प्रतिष्ठाकर्म फलजनकं तदा कर्मान्तरमपि स्वध्वंसद्वारैव स्वफलं जनयिष्यतीति किमित्यदृष्टं तव्यापारत्वेन कल्पनीयमित्येवमदृष्टमात्रस्यैवोच्छेदः स्यादित्यर्थः, वस्तुतो ध्वंसव्यापारत्वं कल्पयितुमशक्यम् , तथा सति कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वमिति प्रतिष्ठाजन्यफलं प्रति प्रतिष्ठाध्वंसस्य कारणत्वे कारणी. भूतध्वंसरूपाभावप्रतियोगित्वेन प्रतिष्ठायाः प्रतिबन्धकत्वं प्रसज्यत इति / किञ्च यत्र प्रतिष्ठितेऽपि प्रतिबिम्बे अप्रतिष्ठितत्वज्ञानं पूजकस्य तत्र तत्पूजकस्य तत्पूजाफलं न भवति, यदि तु प्रतिष्ठाध्वंसस्य फलजनकत्वं तदा , प्रतिष्ठाध्वंसस्याप्रतिष्ठितत्वज्ञानेऽपि सत्त्वात् तत्पूजाफलं स्यादित्याह-कथं चेति- अस्य न पूजाफलमित्यत्रान्वयः। एवं प्रतिष्ठाध्वंसस्य फलप्रदत्वे / ननु प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणप्रतिबिम्बपूजनं फलप्रदम् , यत्र प्रतिष्ठितेऽप्रतिष्ठितत्वज्ञानं तत्र प्रतिबिम्बे प्रतिष्ठा वत्त्वंन प्रमीयमाणत्वं नास्त्यतस्तत्पूजनतः फलं न भविष्यतीत्यत आह-प्रतिष्ठाध्वंसवत्वेनेति / यत्राप्रतिष्ठितेऽपि प्रतिबिम्बे प्रतिष्ठाध्वंसवत्त्वस्य भ्रमतत्र तादृशभ्रमतस्तत्पूजकस्य तत्पूजाफलं न भवतीत्यतो-ज्ञायमानत्वस्येत्यनुक्त्वा प्रमीयमाणत्वस्येत्युक्तम् / निवेशेनेति स्थाने निवेशापेक्षयेति पाठः सम्यक् , प्रतिष्ठाध्वंसवत्त्वापेक्षया प्रतिष्ठावत्त्वस्य लघुभूतत्वेन प्रतिष्ठाध्वंसवत्त्वेन प्रमीयमाणत्वापेक्षया प्रतिष्ठावत्त्वेन प्रमीयमाणत्वं लघ्वतः पूजाफलजनकतावच्छेदककोटौ तनिवेशस्यौचित्यम् / इति एतस्मात् कारणात् / एतत् गङ्गेशोपाध्यायोक्तम् / न किञ्चित् तुच्छमित्यर्थः / उपसंहरति-तस्मादिति / विवृणोति-प्रतिष्ठितेतीति / सेत्यस्य विवरण-स्थापनेति / प्रतिष्ठितेत्यादिसमस्तवाक्यं विवृणोति-प्रतिष्ठितेति / निरुक्ताहार्यारोपतो द्रष्ट्णामिव वन्दकानां पूजकानां च प्रतिमा धर्मकारणं भवति, मूले तदप्रदर्शनेन न्यूनत्वं स्यादत आह-उपलक्षणाद वन्दकानां पूजकानां चेति-मूले द्रष्टुपदं वन्दक-पूजकयोरप्युलक्षणन्यायात् प्रतिपादकमतो न न्यूनत्वम् / धर्मभूः इत्यस्य विवरणम्-धर्मकारणमिति / सर्व हि वाक्यं क्रियया परिसमाप्यते, यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्ति-भवतीतिक्रियाऽध्याहियत इति शाब्दिकसम्प्रदायमवलम्ब्य भवतीति क्रियापदं योजितम् / शब्दशक्यार्थमुपदर्य भावार्थमुपदर्शयति-अयं भाव इति। स च प्रतिमायां भगवदभेदारोपः पुनः, अस्य सम्पादनीय इत्यनेनान्वयः। विरुद्धधर्मज्ञानस्य भेदव्यजकत्वमिति भगवतः प्रतिमा काष्ठमयी पाषाणमयी मृन्मयो वा भवतीति

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282