Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 160
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो मयोपदेशः। 303 जीवान्तरयामित्वानुपपत्तेः / कार्योपाधिभूतस्य शक्तिद्वयस्य व्यापकतया तत्प्रतिबिम्बयोर्जीवेश्वरयोरपि व्यापकत्वाज्जीवान्तर्यामित्वश्रुतेरप्यव्याघातात्, अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं चाविद्यापरम् , अज्ञानप्रतिबिम्बितं चैतन्यं साक्षी, स चोक्तशक्तिद्वयप्रतिबिम्बितो जीव इति, ईश्वरश्रवियं तु शुद्धमिति दिक् / एतेनाज्ञानप्रतिबिम्बितं चैतन्यमीश्वरः, बुद्धिप्रतिबिम्बितं चैतन्य जीवः, अज्ञानोपहित बिम्बचैतन्यं शुद्धमिति संक्षेपशारीरकारमतमप्युपसङगृहीतं तात्पर्यतोऽभेदात् / अज्ञानावच्छिन्नं चैतन्यं जीव इति वाचस्पतिमिश्राः, तेषामयमाशयः- वस्तुतः सजातीय-विजातीय. भेदशून्यं चैतन्यमनादिसिद्धानिर्वचनीयाज्ञानोपाध्यवच्छिन्नं जीव इति, अज्ञानं चेश्वर इति द्वैविध्यं प्रतिपद्यते, अज्ञातत्वम् अज्ञानविषयत्वम् , तदेवेश्वरोपाधिः, तञ्च व्यापकमिति तदुपहितेश्वरस्यापि व्याप. कत्वात् सर्वान्तर्यामित्वमप्युपपद्यते, विवरणाचार्यस्त्ववच्छिन्नस्यैवेश्वरत्वमवच्छिन्नस्य च जीवत्वं दूषित www.m........... ........ चैतन्यस्य जीवत्वाभ्युपगमादित्यत आह-अज्ञानप्रतिबिम्बितमित्यत्रेति-घटकत्वं त्रत्प्रत्ययार्थः, तथा चाज्ञानप्रतिबिम्बितमित्यस्याविद्याप्रतिबिम्बितमित्यर्थः, अविद्या चावरण-विक्षेपशक्तिद्वयरूपैवात्र विवक्षिता, तत्रावरणशक्तिप्रतिविम्बितचैतन्यं जीवः, विक्षेपशक्तिप्रतिबिम्बितचैतन्यमीश्वर इति विवेकः प्रागुपदर्शित इति न जीवेश्वरयोः सर्वथैक्यापत्तिः। वेदान्ते यचैतन्यस्य जीवेश्वर-साक्षि-ब्रह्मभेदेन चतुर्विधत्वं प्रसिद्धं तत् संक्षेपेण निगमयति-अज्ञानप्रतिबिम्बितं चैतन्यं साक्षीति / "ईश्वरावयं तु शुद्धमिति" इत्यस्य स्थाने "ईश्वर इति च, ब्रह्म तु शुद्धमिति " इति पाठः सम्यग्, तथा च सब निरुक्तस्वरूपः साक्षी पुनः। उक्तशक्तिद्वयप्रतिबिम्बितः आवरण-विक्षेपशक्तिद्वयप्रतिबिम्बितः सन् जीव इति जीवसाक्षीत्येवमाख्यायते, तथा ईश्वर इति ईश्वरसाक्षीत्येवमाख्यायते, अज्ञानलक्षणव्यापकोपाधिप्रतिबिम्बितस्य तच्छक्तिरूपव्याप्योपाधिप्रतिबिम्बितत्वं नासम्भवदुक्तिकम् , जलप्रतिबिम्बितस्य चन्द्रस्य जलतरणप्रतिबिम्बितत्वस्यापि दर्शनात्, एतावांस्तत्र विशेषः-जीवे ईश्वरे च शक्तिप्रतिबिम्बितत्वं विशेषणमिति शक्तिरूपोपाधिकार्य तत्र भवति, साक्षिणि तु तदुपलक्षणमतस्तत्र निरुत्तोपाधिकार्य न भवतीति, ब्रह्म पुनश्शुद्धं चैतन्यमित्यर्थः / एतेनेत्यस्योपसगृहीतमित्यनेनान्वयः। बुद्धिप्रतिबिम्बितम् अन्तःकरणप्रतिबिम्बितम् / कथमुपसङ्ग्रहीतमित्यपेक्षायामाह- तात्पर्यतोऽमेदात् उक्तमतस्य पूर्वोपदर्शितार्थ एव तात्पर्यादित्यर्थः। अज्ञानप्रतिबिम्बितमित्यत्राज्ञानपदं निरुतशक्तिपरम्, बुद्धिप्रति. विम्बितमित्यत्र बुद्धिपदमपि तथा, अज्ञानोपहितमिति तु यथाश्रुतार्थकमेव, बिम्बचैतन्यमित्यनेन साक्षी परिगृहीतः, शुद्धमित्यनेन शुद्धचैतन्यस्वरूपं ब्रह्म परिगृहीतमिति / वाचस्पतिमिश्राणां भामतीग्रन्थप्रणेतृणां मतमुपदर्शयति- अज्ञानावच्छिन्नमिति / तदभिप्रायमुद्घाटयति-तेषामिति- वाचस्पतिमिश्राणामित्यर्थः / वस्तुत इति- वस्तुतः सजातीयविजातीयभेदशून्यं चैतन्यं द्वैविध्यं प्रतिपद्यते इत्यन्वयः, परमार्थतश्चैतन्यमेकमेव, चेतन्यभिन्नं च किमपि नास्त्येवेत्यतस्तस्य सजातीयं चैतन्यान्तरम्, विजातीयं बडं च नास्तीति सजातीय-विजातीयभेदशून्यमित्यर्थः। अनादिसिद्धेति- अनादिसिद्धं न केनचित् कदाचित् कुत्रचिदुस्पादितं किन्त्वनादिकालतः स्वत एवासादितात्मलाभम् , एवमप्यनिर्वचनीयं- नेदं सद् भवितुमर्हति, उत्तरकालं ब्रह्मज्ञानेन बाभ्यमानत्वात् , नाप्यसत् प्रतीयमानत्वादिति पारमार्थिकसत्त्वकिञ्चिदधिष्ठानकप्रतीस्यविषयत्वलक्षणासत्त्वाभावो. भयवरवलक्षणानिर्वनीयत्वाकलितं यदज्ञानं तदात्मकोपाध्यवच्छिन्नं यनिरुक्तचैतन्यं तजोव इत्यर्थः, “अक्षानं चेश्वरः", इत्यस्य स्थाने "अज्ञातं चेश्वरः" इति पाठो युक्तः, अज्ञातं निरुक्तचैतन्यमीश्वर इत्यर्थः / इति एवम् , वैविध्य द्विवियत्व, प्रतिपद्यते भजति / अज्ञातं चेश्वर इत्यत्राज्ञातत्वं किमिल्यपेक्षयामाह-अशातत्वमज्ञानविषयत्वमिति / सदेव अज्ञातत्वमेव विषयतयाऽज्ञानमेवेति यावत् / तच्च अज्ञानं च / इति उपाधेरज्ञानस्य व्यापकत्वाद्धेतोः। तदुपरितेश्वरस्यापि अज्ञानोपहितचैतन्यरूपेश्वरस्यापि / ननु विवरणाचारक्च्छेदवादे यो दोष उपदर्शितस्तहोषदुष्टत्वेनेदं वाचस्पतिमतं नोपावेयमित्यत आह-विवरणाचास्त्विति- जीवेश्वस्योरुभयोरप्यवच्छिमचैतन्यरूपत्वे घटावच्छिन्नाकाशो

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282