Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ amavasaamannmamannamannmanna नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलड़तो नयोपदेशः। 305 धिष्ठानचैतन्यरूपस्य भानेऽप्यज्ञानोपहितचैतन्यरूपस्येश्वरस्याभानादज्ञानतास्फुरणे तदुपहितस्येश्वरस्य स्फुरणापत्तेः कर्तुमशक्यत्वात् , तस्यायोग्यत्वात् , नहि घटस्फुरणे घटोपहिताकाशादेरपि स्फुरणं केन. चिदापादयितुं शक्यत इति, तत्र विशेष्यस्यायोग्यत्वम् , अत्र तु विशेषण-विशेष्ययोर्योग्यत्वमित्यस्ति विशेष इति चेत् ? न- तथाप्युपहितत्वसम्बन्धगर्भत्वेनादृष्टवज्जीवत्वेनेवायोग्यताया धौव्यात् / ___ आभासवादिनो वार्तिकाचार्यास्तु- 'दर्पणादौ मुखान्तरोत्पत्ति स्वीकुर्वाणाश्चैतन्यस्यानादिभूतासाने अज्ञानादिरेवाभासः समस्ति, न त्वसौ जीवो जडत्वात् , अतस्तत्तादात्म्यापन्नं चैतन्यं जीवः' इत्याहुः / किमत्राभासाङ्गीकारे बीजमिति चेत् ? चैतन्ये अहङ्काराध्यासस्य निरुपाधिकस्येष्टत्वात् , निरुपाधिका. ध्यासत्वावच्छेदेन च सादृश्यस्यापेक्षणात्, आभासतादात्म्यापत्त्या च सादृश्यापने चैतन्येऽहवाराध्यास. 'अज्ञाततास्फुरणे' इति पाठो युक्तः / तदुपहितस्य अज्ञाततोपहितस्य / नन्वज्ञातताऽपि भासते तद्रूपेण चैतन्यस्वरूपो जीवोऽपि भासते इति किमवशिष्टं यदभानादीश्वरस्याभानमित्यपेक्षायामाह-तस्यायोग्यत्वादिति-अज्ञाततोपहितचैतन्य. स्वरूपस्येश्वरस्यास्मदादिप्रत्यक्षायोग्यत्वादित्यर्थः / ईश्वरस्योपाधिभूतमज्ञानविषयत्वं योग्यत्वाद् भासते, ईश्वरस्त्वयोग्यत्वान भासते इत्येतद् दृष्टान्तावष्टम्भेन भावयति- नहीति- अस्य 'शक्यते' इत्यनेनान्वयः, यथा घटस्य प्रत्यक्ष भानेऽपि तदुपाधिकस्य घटावच्छिन्नाकाशस्यायोग्यत्वान प्रत्यक्षे भानं तथाऽज्ञानविषयत्वस्य प्रत्यक्ष भानेऽपि तदुपाधिकस्याज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्यायोग्यत्वान प्रत्यक्षे भानमित्यर्थः / ननूपाधेर्घटस्य विशेषणीभूतस्य योग्यत्वेऽपि विशेष्यीभूतस्या काशस्यायोग्यत्वमिति न घटावच्छिन्नाकाशस्य प्रत्यक्षविषयत्वमिति युज्यते, प्रकृते त्वज्ञानविषयत्वलक्षणस्योपाधेर्विशेषणीभूतस्यापि : योग्यत्वं विशेष्यीभूतस्य चैतन्यस्यापि योग्यत्वमिति विशेषस्य सद्भावात् कथं नाज्ञानविषयत्वोपहितचैतन्यस्वरूपेश्वरस्य प्रत्यक्षविषयत्वमित्याशहते-तत्रेति-घटावच्छिन्नाकाशे इत्यर्थः / विशेष्यस्य आकाशस्य / अयोग्यत्वं प्रत्यक्षायोग्यत्वम् / अत्र तु अज्ञानविषयत्वोपहितचैतन्यखरूपेश्वरे पुनः। विशेषण-विशेष्ययोः अज्ञानविषयत्वलक्षणविशेषण-चैतन्यलक्षणविशेष्ययोः। योग्यत्वं प्रत्यक्षयोग्यत्वम् / इति एवम् / विशेषः घटावच्छिन्नाकाशादज्ञानविषयत्वोपहितचैतन्ये विशेषः / समाधत्ते-नेति / तथापि अज्ञानविषयत्वोपहितचैतन्यलक्षणेश्वरे अज्ञानविषयत्वलक्षणविशेषणचैतन्यलक्षणविशेष्ययोर्योग्यत्वेऽपि / उपहितत्वसम्बन्धगर्भत्वेनेति- नापहितत्वं सम्बन्धमन्तरेण भवति, तथा सति सर्वस्य सर्वोपहितत्वं स्यात्, अतोऽवश्यमेवोपहितत्वं सम्बन्धविशेषेण भवतीति वाच्यम्, तथा च विशेषणविशेष्ययोर्योग्यत्वेऽपि सम्बन्धविशेषघटितस्य प्रयुक्तस्य वोपहितत्वस्यायोग्यत्वमित्युपहितत्वसन्निविष्टसम्बन्ध उपहितत्वनियामकसम्बन्धो वा गर्भ खशरीरमध्ये यस्य स उपहितत्वसम्बन्धगर्भस्तत्त्वेन, अज्ञानविषयत्वोपहितचैतन्यस्य जीवस्य जीवत्वेन योग्यत्वेऽप्यदृष्टवजीवत्वेन यथाs. योग्यत्वं तथाऽयोग्यताया एव ध्रौव्याद्-अवश्यम्भावादित्यर्थः। ___आभासवादिनां वार्तिककृतां वेदान्तिप्रवराणां मतमुपदर्शयति- आभासवादिन इति- दर्पणादौ मुखान्तरोत्पत्ति खीकुर्वाणा आभासवादिनो वार्तिकाचार्यास्त्वित्याहुरिति सम्बन्धः / किमाहुरित्यपेक्षायां तत्कर्मोपदर्शयति-बैतन्यस्येतिअनादिभूताज्ञाने चैतन्यस्याभासोऽज्ञानादिरेव समस्त्रीत्यन्वयः, अज्ञानादिरेक्त्येवकारेणाशानादिम्यतिरिकरूपत्वस्य व्यवच्छेदः, 'म त्वसौ जीवः' इत्यनेनैवकारार्थव्यवच्छेदस्यैवोपदर्शनम् , असौ अनादिभूताज्ञाने चैतन्यस्यामासः, जीवो न तु जीवखरूपो नैव भवति / तत्र हेतुः-जडत्वात् जीवावृत्तिजडत्वधर्माकान्तत्वात् / अतः एतस्मात् कारणात्, तादाम्यापनम् अनादिभूताज्ञानगतचैतन्याभासतादात्म्यापन्नम्। आभासः किमर्थमुररीक्रियत इति पृच्छति-किमिति-अस्य बीजमित्यनेनान्वयः / अत्र अनादिभूताज्ञाने / आभासाङ्गीकारे चैतन्याभासस्य स्वीकारे / उत्तरयति-चैतन्य इति / निरुपाधिकेति- यत्र यस्य निरुपाधिकोऽध्यासस्तत्र तस्य सादृश्यमिति व्याप्त्या निरुपाधिकाध्याससामान्ये निमित्ततया पारश्यस्यापेक्षणादित्यर्थः। एवं च यदि अनादिभूताज्ञाने चैतन्यस्यामासो नानीक्रियेत तदा चैतन्यस्य जडस्वरूपत्वाभावेन * तत्र जडस्याहारस्य सादृश्याभावात् तद्रूपनिमित्ताभावेन चैतन्ये निरुपाधिकाहारो न भवेत्, अनादिभूताशाने चैतन्या भासाङ्गीकारे तु अज्ञानस्य जडरूपत्वेन तत्र चैतन्यामासस्यापि जडरूपतया तत्तादात्म्यापनस्य चैतन्यस्यापि जडत्वेन

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282