Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 156
________________ नयामृतवरहिणी तरङ्गिणीतरणिभ्यां समलङ्कतो गयोपदेशः। सहायशब्दब्रह्मैव तदुपादानं वाच्यम् , अद्वैतशास्त्रेणाविद्यानिवृत्तौ च तन्मूलप्रपञ्चविगमे शुद्धं शब्दब्रह्मैवावशिष्यते, स एव मोक्ष इति निरवद्यम् / केवलं तस्य शब्दात्मकत्वे शुद्धशब्दत्वादिधर्मवत्त्वम् , निर्धर्मकत्वेऽप्यसदादिव्यावृत्तिवदशब्दादिव्यावृत्त्यैवोपपत्तिरिति संक्षेपः। द्वितीयमवावलम्बिनो वेदान्तिनः, तन्मतेऽखण्डमद्वितीयमानन्दैकरसं स्वप्रकाशं चैतन्यमेव जगतस्तत्त्वम् , अनिर्वचनीयस्यैव सर्पस्य रज्जुः / कथं तर्हि जीवेश्वरविभाग इति चेत् ? अलानरूपादुपाधेः, सहायम् अविद्यासहकृतम् / ब्रह्मैवेत्येवकारेण तदतिरिक्तस्य सर्वस्यैव कल्पितस्योपादानत्वव्यवच्छेदः / तदुपादानं प्रामा-ऽऽरामादिप्रपञ्चस्योपादानम् / अद्वैतशास्त्रेण शब्दब्रह्माद्वैतबोधकवेदान्तवाक्येन, नहि तद्वाक्यमात्रतोऽविद्यानिवृत्तिः सम्भवति तथा सति पूर्वमेवाविद्यानिवृत्तिप्रसङ्गः स्यात् किन्तु शब्दात्मकब्रह्माद्वतसाक्षात्कारादित्यत्र दृश्यम् / तन्मूलप्रपश्चविगमे अविद्यामूलकस्य प्रपञ्चस्य- प्रामारामादिरूपस्य विलये सति / शुद्धं कल्पितप्रपञ्चरहितम् / शब्दब्रह्मव शब्दतत्त्वात्मकब्रह्ममात्रम् / अवशिष्यते अवशिष्टं भवति / स एव शुद्ध शब्दतत्त्वात्मकब्रह्ममात्रम्, एवकारेण शब्दब्रह्मातिरिक्तस्य मोक्षस्वरूपत्वस्य व्यवच्छेदः / केवलं किन्तु / तस्य ब्रह्मणः। अखण्डस्य ब्रह्मणो भिन्नस्य कस्यचिद्धर्मस्याभावाच्छुद्धशब्दत्वादिधर्मोऽपि नास्ति द्वैतापत्तिभयात् तदुपगमोऽपि न शक्यः कर्तुमत आह-निर्मकत्वेऽ. पीति / विधिरूपधर्मस्यातिरिक्तस्याभावादेव निर्धर्मकत्वं ब्रह्मणः, अभावो हि अधिकरणात्मक इत्यसदादिव्यावृत्तिलक्षणस्य सत्त्वादिधर्मस्य ब्रह्मात्मकाधिकरणस्वरूपस्य ब्रह्मणि स्वीकारतो यथा सद् ब्रह्म आनन्दो ब्रह्म ज्ञानं ब्रह्मेति व्यवहारोप. पत्तिस्तथाऽशब्दादिष्यावृत्तिलक्षणस्य शुद्धशब्दत्वादिधर्मस्य ब्रह्मात्मकस्यैव ब्रह्मण्यभ्युपगमेन शब्दतत्त्वं ब्रह्मत्यप्युपपद्यतेतरामित्याह-असदादिव्यावृत्तिवदिति // चित्सन्मानं ब्रह्मेति द्वितीयब्रह्मवादिमतमुपवर्णयितुमाह-द्वितीयेति / शब्दतत्त्वं ब्रह्मेति प्रथमब्रह्मवादिमतावलम्बिनो भर्तृहरिप्रभृतेर्वैयाकरणत्वस्यावधारितत्वाद् द्वितीयमतावलम्बिनः के इत्याकालानिवृत्तये त्वाह-वेदान्तिन इति / तन्मते वेदान्तिमते। भखण्डम् अवयवावयविभाव-देशप्रदेशादिभाव-गुणगुणिमावादिविकलम् / अद्वितीयं स्वभिनत्वव्यापकीभूताभावप्रतियोगिपारमार्थिकसत्त्ववत्, एतावता ब्रह्मैव परमार्थसत्, ब्रह्मभिन्नं परमार्थसन्न भवतीति ज्ञापितम् / दु.खैकरूपमप्यद्वितीयं स्यादत बाह-मानदेकरसमिति-आनन्दैकस्वभावमित्यर्थः / एवम्भूतं ब्रह्म यदि न प्रमाणविषयस्तर्हि न धदेयम्, यदि च प्रमाणविषयस्तर्हि तत्प्रमाणं यदि परमार्थसत् तर्हि तदादाय द्वैतापत्तिः, अथ कल्पितं तदा कल्पितेन तेन न परमार्थसब्रह्मसिद्धिरित्यत आह- स्वप्रकाशमिति-तथा च स्वप्रकाशरूपत्वात् स्वसिद्धस्य न प्रमाणान्तराधीना सिद्धिरिति न तत्सिद्धये प्रमाणान्तरमन्वेषणीयमिति / अभेदे विषयविषयिभावाभावात् स्वप्रकाशमित्यस्य स्वविषयकप्रकाशरूपमिति नार्थः, किन्त्वत्स्वप्रकाशभिन्नमिस्येव तदर्थः, कथं ज्ञानानात्मकं तत् स्वप्रकाशं जडस्य स्वप्रकाशस्वासम्भवादत माहचैतन्यमेवेति-तथा च शानस्वरूपत्वादेव स्वप्रकाशं तदित्यर्थः, एवकारेण तद्विजस्य तत्त्वरूपताव्यवच्छेदः / निरुकस्वप्रकाशं ब्रह्म जगतोऽधिष्ठानमतो ब्रह्मैव जगतस्तत्त्वं यद् यस्याधिष्ठानं तत् तस्य तत्त्वमिति व्याप्तेमिष्टानाय दृष्टान्तमुपदर्शयति-अनिर्वचनीयस्येति-"अनिर्वचनीयस्वैव" इत्यस्य स्थाने “अनिर्वचनीयस्येव" इति पाठो युकः, ममिर्वचनीयस्य सर्पस्य रज्जुरिवेत्यन्वयः, रजौ अयं सर्प इति यद् भ्रमात्मकं ज्ञानं भवति तद्विषयः सर्पो न देशान्तरीयः, तेन समं च चक्षुषो लौकिकसन्निकर्षाभावात् , ज्ञानलक्षणाऽलौकिकसनिकर्षस्वेन्द्रियप्रत्यासत्तित्वं नाभ्युपेयत एव, किन्तु एज्ज्वज्ञानात् तदानोमेवोत्पन्नोऽनिर्वचनीयः सर्प एव रज्जो कलिलतस्तद्विषयः, सच प्रातीतिकसनिति गीयते, तस्यानिर्वचनीयस्य सर्पस्याधिष्ठानं रज्जुरेव तत्त्वं कल्पितस्याधिष्ठानसत्तातिरिक्तसत्त्वानभ्युपगमादिति यथा तथा निरुतचैतन्यस्वरूप.. ब्रह्मणि कल्पितस्य जगतो ब्रह्मसत्त्वातिरिक्तसत्त्वाभावात् तदेव तत्त्वमित्यर्थः / पृच्छति-कथमिति / तर्हि यदि निरुक्तचैतन्यव्यतिरिक्तवस्तुनोऽभावाचैतन्यमेव जगतस्तत्त्वं तदा उत्तरयति-अज्ञानरूपादुपाधेरिति- एकस्यापि चैतन्यस्वरूपस्य ब्रह्मणोऽज्ञानरूपोपाधिसम्बन्धादयं जीवोऽयमीश्वर इति भेदस्वरूपो विभाग इति विभागेनोपाधिकल्पितेन न परमार्थस्य शुद्धचैतन्यातस्य व्याघात इत्यर्थः / अज्ञानरूपादुपारेकस्य चैतन्यस्य जीवेश्वरविभाग इति यदुक्तं तदेव भावयति

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282