Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो भयोपशा। पाषाणत्वादिना भेदप्रत्यहे सति स्वरसतो नोदवतीत्याहार्य एव सम्पादनीयः, साहार्यत्वं चेच्छाजम्बस्वम्, इच्छा चेष्टसाधनताज्ञानसाध्येतीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठिा प्रतिमा मंगक्ददेमण्यारोपवेविति विधिः कल्पनीयः / तथा चाहार्यभगवदभ्यारोपविषयप्रतिमापूजनत्यादिना फसविलेपोखत्वे मार्यत्व. प्रयोजकेच्छाजनकज्ञानजनकविशेष्यतावच्छेदककुक्षिप्रविष्ठत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्व. मित्युक्त्रं भवति, प्रतिष्ठितं पूजयेदित्यत्रापि क्तप्रत्ययस्य खण्डशः शक्या लक्षणादिना वा प्रतिष्ठाप्रयुक्तातत्र काष्ठत्व-पाषाणत्व-मृत्त्वज्ञाने सति परमात्मस्वरूपाद् भगवतो भेदप्रत्यक्षमेव जायते, सति च तस्मिन् प्रतिमायां भगवदभेदज्ञानमनाहार्यरूपं न सम्मति, अनाहार्य तद्भेदज्ञानस्यानाहार्यतदभेदंज्ञाने समानधर्मिक प्रति प्रतिबन्धकत्वादतो बाध. काले आहार्यज्ञानमेव सम्पादयितुं शक्यमिस्याह-काष्ठ-पाणित्वादिति / स्वरसतः इच्छादिकमनपेक्ष्य स्वभावतः। नोदयति नोत्पयते, अत्रापि सचेस्वस्थान्वयः / आहार्यत्वं किमित्यपेक्षायामाह-आहारवं वेच्छाजम्यत्वमितिसमानविषयकप्रत्यक्षा-ऽनुमितिसामग्योः सत्योः समानविषयकप्रत्यक्षमेव भवति न स्वमितिरिति समानविषयकानुमिति प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिका, एवं भिन्नविषयकानुमितिप्रत्यक्षसामन्योः सत्योर्मिनविषयकानुमितिरेव भवति न तु भिन्नविषयकप्रत्यक्षमिति भिन्नविषयकप्रत्यक्ष प्रति मिन्नविषयकानुमितिसामग्री प्रतिवन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकमावे व्यवस्थितेऽपि समानविषयकप्रत्यक्षसामग्रीसत्वेऽपि समानविषयकानुमितीच्छायां सत्यां समानविषयकामीमतिसमेप्रीतः समानविषयकानुमितिरुपजायत इति तां प्रतीच्छा कारणम्, एवं विनिमविषयकानुमितिसामग्रीसस्वपि विनिमविषयकप्रत्यक्षेच्छाबलाद् विभिन्नविषयकप्रत्यक्षसामग्रीतो विभिन्न विषयकप्रत्यक्षमुपजायत इति तत् प्रतीच्छा कारणम्, तथा च तादृशानुमिति. . प्रत्यक्षयोरिच्छोजन्यत्वेऽपि नाऽऽहार्यत्वमती नेच्छाजन्यत्वमामाहार्यत्वम्, किन्तु बाधकालीनच्छाजन्यत्वमाहार्यत्वमिति, यद्यपि खविरोधिर्मितावच्छेदककस्वप्रकारकज्ञानमाहामिसीच्छाजन्यवाघटितमप्याहार्यलक्षणं संग्मवति तथापि तादृशलक्षणलक्षितमप्याहार्यज्ञानं नेच्छामन्तरेणेतीच्छाजन्यत्वं तस्यावश्यकमिति बोध्यम् / इच्छा चेष्टसाधनताशानसाध्येति-इच्छा द्विविधा- फलेच्छा उपायेच्छा चेति, तंत्र फलेच्छों प्रति फलज्ञानं कारणम् , उपायैच्छी प्रति चेष्टसाधनतीज्ञानं कारणम् , प्रतिमायां मंगवदमैदाथ्यारोपात्मकशानं च न सुखं नापि दुःखाभाव इति न फलं सुख-दुःखीभावान्यतरस्यैवान्येच्छानधीनेच्छाविषयत्वेन फलत्वात् , किन्तु सुख-दुःखामावान्येतरात्मकफलसाधनत्वेनोपायरूपं तदिति तदिच्छा इष्टसाधनताशानसाध्यैत्यर्थः / इति एतस्माद्धेतोः / इष्टसाधनताज्ञानसम्पादनार्य प्रतिमायां मेगवंदभेदारीपे इष्टसधिनतांशामसम्पादनाय, प्रतिमायां भमवंदभेदाध्यारोपो मदिष्टसाधनमित्याकारकज्ञानसम्पत्तय इति यावत् / इष्टसाधनत्वं विधेरर्थ इति विधिवाक्यादेवेष्टसाधनताज्ञानं भवितुमर्हतीति यादविधिवाक्यं प्रतिमायो भगवदभेदीध्यारोपेस्येष्टसाधनत्व बोधयितुं समर्थ तादृशं विधिवाक्य कल्पनीयमित्याशयन कल्पनीयविधिस्वरूपमुल्लिखति-प्रतिष्ठिती प्रतिमामिति। तथाच निरुतविधिकल्पनया प्रतिष्ठितप्रतिमागतभगवंदभेदाध्यारोपस्येष्टसाधनत्वंवीधने तत्प्रभवेरछाजन्यत्वेन निरुकाभेदारोपेस्याहार्यत्वष्यवस्थिती चाहायति आहार्यो यो भगवतोऽमेदेन प्रतिमायामध्यारोपस्तद्विषयीभूता या प्रतिमा तत्पूजनस्वादिनेत्यर्थः, वासिदात् तदर्शनत्व-तद्वन्द• नत्वादीनामुपग्रहः / फालविशेषतत्वे फलविशेष प्रति निरुक्तप्रतिमापूजनादीनां कारणले सति / माहार्यत्वेति-प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपस्थ यदाहार्यत्वं तस्प्रेयोजिका थेच्छा प्रतिष्ठित्तप्रतिमायां भगवयमेदाभ्यारोपो जायतामिलाकारिका, तजनकं यज्ज्ञानं प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदाध्यारोपो मदिष्टसायनमित्याकारकम् ,राजीनकं प्रतिष्ठितप्रतिमाविशेष्यकमगवद. भेदप्रकारकज्ञानम् . तन्निरूपितविशेष्यता प्रतिष्ठितप्रतिमात्वावच्छिन्नविशेष्यता, तक्ष्वच्छेदककुशीतपवच्छेदकशरीरे प्रविष्टत्वेनेस्यर्थः, प्रयोजकत्वं प्रतिमापूजनादिफल प्रति प्रयोजकत्वम् / यदपि प्रतिष्ठित पूनदिति विषिः करिषतश्चिन्तामणिकट्रिस्तवाप्युलदिशैव फलहेतुतेसाह-प्रतिष्ठितं पूजयविस्थापीति / प्रत्ययस्य प्रतिष्ठितमित्येतघटकप्रत्वपस्स, खण्डशः शतया प्रयुक्त आहाथै भारोपविषये च प्रत्ययस्य पृथंगेव शकिस्तयाबा अथवा, लक्षणादिमा प्रयुकहारोिपविषये प्रत्ययस्य लक्षणादिना। प्रतिष्ठति-सूत्रबोक्तिसविधिप्रतिष्ठया प्रयुको अनितो यः प्रतिमाचा मनपी. उभेदेनाहार्य आरोपस्तद्विषयप्रतिमापूजमवादिनैव फलहेतुतेत्यर्थः, प्रतिमापूजनत्यादिनैवेत्येवकारेण प्रतिष्ठाकालीममापरस्त्य.

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282