________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो भयोपशा। पाषाणत्वादिना भेदप्रत्यहे सति स्वरसतो नोदवतीत्याहार्य एव सम्पादनीयः, साहार्यत्वं चेच्छाजम्बस्वम्, इच्छा चेष्टसाधनताज्ञानसाध्येतीष्टसाधनताज्ञानसम्पादनाय प्रतिष्ठिा प्रतिमा मंगक्ददेमण्यारोपवेविति विधिः कल्पनीयः / तथा चाहार्यभगवदभ्यारोपविषयप्रतिमापूजनत्यादिना फसविलेपोखत्वे मार्यत्व. प्रयोजकेच्छाजनकज्ञानजनकविशेष्यतावच्छेदककुक्षिप्रविष्ठत्वेन प्रतिष्ठाया अपि परम्परया प्रयोजकत्व. मित्युक्त्रं भवति, प्रतिष्ठितं पूजयेदित्यत्रापि क्तप्रत्ययस्य खण्डशः शक्या लक्षणादिना वा प्रतिष्ठाप्रयुक्तातत्र काष्ठत्व-पाषाणत्व-मृत्त्वज्ञाने सति परमात्मस्वरूपाद् भगवतो भेदप्रत्यक्षमेव जायते, सति च तस्मिन् प्रतिमायां भगवदभेदज्ञानमनाहार्यरूपं न सम्मति, अनाहार्य तद्भेदज्ञानस्यानाहार्यतदभेदंज्ञाने समानधर्मिक प्रति प्रतिबन्धकत्वादतो बाध. काले आहार्यज्ञानमेव सम्पादयितुं शक्यमिस्याह-काष्ठ-पाणित्वादिति / स्वरसतः इच्छादिकमनपेक्ष्य स्वभावतः। नोदयति नोत्पयते, अत्रापि सचेस्वस्थान्वयः / आहार्यत्वं किमित्यपेक्षायामाह-आहारवं वेच्छाजम्यत्वमितिसमानविषयकप्रत्यक्षा-ऽनुमितिसामग्योः सत्योः समानविषयकप्रत्यक्षमेव भवति न स्वमितिरिति समानविषयकानुमिति प्रति समानविषयकप्रत्यक्षसामग्री प्रतिबन्धिका, एवं भिन्नविषयकानुमितिप्रत्यक्षसामन्योः सत्योर्मिनविषयकानुमितिरेव भवति न तु भिन्नविषयकप्रत्यक्षमिति भिन्नविषयकप्रत्यक्ष प्रति मिन्नविषयकानुमितिसामग्री प्रतिवन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकमावे व्यवस्थितेऽपि समानविषयकप्रत्यक्षसामग्रीसत्वेऽपि समानविषयकानुमितीच्छायां सत्यां समानविषयकामीमतिसमेप्रीतः समानविषयकानुमितिरुपजायत इति तां प्रतीच्छा कारणम्, एवं विनिमविषयकानुमितिसामग्रीसस्वपि विनिमविषयकप्रत्यक्षेच्छाबलाद् विभिन्नविषयकप्रत्यक्षसामग्रीतो विभिन्न विषयकप्रत्यक्षमुपजायत इति तत् प्रतीच्छा कारणम्, तथा च तादृशानुमिति. . प्रत्यक्षयोरिच्छोजन्यत्वेऽपि नाऽऽहार्यत्वमती नेच्छाजन्यत्वमामाहार्यत्वम्, किन्तु बाधकालीनच्छाजन्यत्वमाहार्यत्वमिति, यद्यपि खविरोधिर्मितावच्छेदककस्वप्रकारकज्ञानमाहामिसीच्छाजन्यवाघटितमप्याहार्यलक्षणं संग्मवति तथापि तादृशलक्षणलक्षितमप्याहार्यज्ञानं नेच्छामन्तरेणेतीच्छाजन्यत्वं तस्यावश्यकमिति बोध्यम् / इच्छा चेष्टसाधनताशानसाध्येति-इच्छा द्विविधा- फलेच्छा उपायेच्छा चेति, तंत्र फलेच्छों प्रति फलज्ञानं कारणम् , उपायैच्छी प्रति चेष्टसाधनतीज्ञानं कारणम् , प्रतिमायां मंगवदमैदाथ्यारोपात्मकशानं च न सुखं नापि दुःखाभाव इति न फलं सुख-दुःखीभावान्यतरस्यैवान्येच्छानधीनेच्छाविषयत्वेन फलत्वात् , किन्तु सुख-दुःखामावान्येतरात्मकफलसाधनत्वेनोपायरूपं तदिति तदिच्छा इष्टसाधनताशानसाध्यैत्यर्थः / इति एतस्माद्धेतोः / इष्टसाधनताज्ञानसम्पादनार्य प्रतिमायां मेगवंदभेदारीपे इष्टसधिनतांशामसम्पादनाय, प्रतिमायां भमवंदभेदाध्यारोपो मदिष्टसाधनमित्याकारकज्ञानसम्पत्तय इति यावत् / इष्टसाधनत्वं विधेरर्थ इति विधिवाक्यादेवेष्टसाधनताज्ञानं भवितुमर्हतीति यादविधिवाक्यं प्रतिमायो भगवदभेदीध्यारोपेस्येष्टसाधनत्व बोधयितुं समर्थ तादृशं विधिवाक्य कल्पनीयमित्याशयन कल्पनीयविधिस्वरूपमुल्लिखति-प्रतिष्ठिती प्रतिमामिति। तथाच निरुतविधिकल्पनया प्रतिष्ठितप्रतिमागतभगवंदभेदाध्यारोपस्येष्टसाधनत्वंवीधने तत्प्रभवेरछाजन्यत्वेन निरुकाभेदारोपेस्याहार्यत्वष्यवस्थिती चाहायति आहार्यो यो भगवतोऽमेदेन प्रतिमायामध्यारोपस्तद्विषयीभूता या प्रतिमा तत्पूजनस्वादिनेत्यर्थः, वासिदात् तदर्शनत्व-तद्वन्द• नत्वादीनामुपग्रहः / फालविशेषतत्वे फलविशेष प्रति निरुक्तप्रतिमापूजनादीनां कारणले सति / माहार्यत्वेति-प्रतिष्ठितप्रतिमायां भगवदभेदाध्यारोपस्थ यदाहार्यत्वं तस्प्रेयोजिका थेच्छा प्रतिष्ठित्तप्रतिमायां भगवयमेदाभ्यारोपो जायतामिलाकारिका, तजनकं यज्ज्ञानं प्रतिष्ठितप्रतिमाविशेष्यकभगवदभेदाध्यारोपो मदिष्टसायनमित्याकारकम् ,राजीनकं प्रतिष्ठितप्रतिमाविशेष्यकमगवद. भेदप्रकारकज्ञानम् . तन्निरूपितविशेष्यता प्रतिष्ठितप्रतिमात्वावच्छिन्नविशेष्यता, तक्ष्वच्छेदककुशीतपवच्छेदकशरीरे प्रविष्टत्वेनेस्यर्थः, प्रयोजकत्वं प्रतिमापूजनादिफल प्रति प्रयोजकत्वम् / यदपि प्रतिष्ठित पूनदिति विषिः करिषतश्चिन्तामणिकट्रिस्तवाप्युलदिशैव फलहेतुतेसाह-प्रतिष्ठितं पूजयविस्थापीति / प्रत्ययस्य प्रतिष्ठितमित्येतघटकप्रत्वपस्स, खण्डशः शतया प्रयुक्त आहाथै भारोपविषये च प्रत्ययस्य पृथंगेव शकिस्तयाबा अथवा, लक्षणादिमा प्रयुकहारोिपविषये प्रत्ययस्य लक्षणादिना। प्रतिष्ठति-सूत्रबोक्तिसविधिप्रतिष्ठया प्रयुको अनितो यः प्रतिमाचा मनपी. उभेदेनाहार्य आरोपस्तद्विषयप्रतिमापूजमवादिनैव फलहेतुतेत्यर्थः, प्रतिमापूजनत्यादिनैवेत्येवकारेण प्रतिष्ठाकालीममापरस्त्य.