Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 212 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहती मयोपदेशः / शब्दानों- शब्द-सममिरुवम्मूताख्यानां त्रयाणां नयानाम , मते स:- प्रस्थका, कगतात् भावाद् नातिरिच्यते- न मिद्यते, शश्च कर्ता च ज्ञ-कारी, ज्ञ-कोंर्गतो झ-कर्तृगतस्तस्मादिति समासः, प्रस्थकाकारजगतात् प्रस्थककर्तगताद् वा प्रस्थकोपयोगादतिरिक्त प्रस्थकं ते न सहन्ते, निश्चयमानात्मकप्रस्थकस्य जम्मृत्तित्वायोगाद् बामप्रस्थकस्याप्यमुफ्कम्भकाले असत्त्वेनोपयोगानतिरेकाश्रयणादन्ततो जानाऽद्वैतनयपर्यवसानाद् वा / न च ज्ञाना-ऽज्ञानात्मकत्वोभयनयविषयसमावेशविरोधात् प्रत्येकमन. यत्वमाझनीयम् , तादात्म्येनोभयरूपासमावेशेऽपि विषयत्व-तादात्म्याभ्यां तदुभयसमावेशात् ; ' विषय. त्वमपि कथञ्चित्तादात्म्यम्' इति तु नयान्तराकृतम्, यदाश्रयेण " अर्था-ऽभिधान-प्रत्ययास्तुल्यनामवेवाः" इति प्राचीनीयत दिक् / / 66 // शब्दनयत्रयमन्तव्योपदर्शकमुत्तरार्ध विवृणोति-शब्दानामिति- अस्य विवरणम्-शब्द-समभिरुवम्मूताख्याना प्रयाणां नयानामिति, 'मते' इति पूरणम् , स इत्यस्य विवरणम्-प्रस्थक इति / नातिरिच्यते इत्यस्थ विवरणम्-न भिद्यत इति / कर्तृगतादित्यत्र समासः कीदृश इत्याकालायामाह-सच कर्ता चश-कारावितिअयमितरेतरयोगन्दः , श-कत्रोर्गतो ज्ञकर्तृगत इति तत्पुरुषः, तथा च द्वन्द्वगर्भस्तत्पुरुषसमासोऽत्रेत्याशयः। एवं सति उत्तरार्द्धस्य यः पर्यवसितोऽर्थस्तमुफ्दर्शयति-प्रस्थकाकारक्षगतादिति / भावादित्यस्यार्थकथनम्-प्रस्थकोपयोगादिति / ते शब्द-समभिरूढवम्भूताख्यास्त्रयः शब्दनयाः। न सहन्ते नाभ्युपमच्छन्ति / कथं न सहन्ते ! इत्याकासायामाह-निश्चयमानास्मकप्रस्थकस्येति- इदं प्रस्थकमितं धान्यमित्याकारकनिश्चयखरूपं यन्मानं तदात्मकस्य प्रस्थकस्ये. त्यर्थः। जडवृत्तिरवायोगात् पौगलिकत्वेन जडात्मको यो बाह्यप्रस्थकावयवीभूतः काष्ठखण्डस्तद्वत्तित्वासम्भवात् / ननु निश्चयमानास्मकप्रस्थकस्य जडवृत्तित्वासम्भवेऽपि बाह्यप्रस्थकस्य जडवृत्तित्वमस्त्येवेति स एव शकर्तृगताद् भावादतिरिक्तः प्रस्थकोऽस्त्वित्यत आह-बाह्यप्रस्थकस्यापीति-यो यदैवोपलभ्यते स तदैवास्ति येदा च नोपलभ्यते तदा : नास्त्येवेति नियमेन प्रमाणाभावादनुपलम्भकाले बाह्यप्रस्थकस्यासत्त्वेन यो येन सहैवोपलभ्यते स तदात्मक इति व्याया स्कोपयोगेन सहैवोपलभ्यमानस्य बानप्रस्थकस्योपयोगाभेदाभ्युपगमात् प्रस्थकोपयोगादतिरिक्तः प्रस्थको न भवतीत्येवं शब्दनया अभ्युपगच्छन्तीत्यर्थः। ननु यो येन सहवोपलभ्यते स तदात्मक एवेति व्याप्तेफररीकारे घटादयोऽपि पदार्था ज्ञानेन सहैवोपलभ्यमाना ज्ञानात्मका एव प्रसज्येरन्निति सर्व ज्ञानात्मकमित्यभ्युपगन्तुर्योगाचारस्य मते प्रवेशः शब्दनयानां स्यादित्यवेष्टापादनमेव समाधानमित्याशयेनाह-अम्तत इति-प्रकारान्तरेण प्रस्थकस्योपयोगात्मकत्वसाधनासम्भवत इत्यर्थः / ननु सम्हादयो नयाः प्रस्थकस्य शानानात्मकत्वं पूत्कुर्वन्ति, शब्दनयाश्च तस्य ज्ञानात्मकत्वं स्वीकुर्वन्ति, न चैकस्य वस्तुनो शानाज्ञानात्मकत्वोमयसम्भव इति वस्तुगत्या प्रस्थकस्य ज्ञानात्मकत्वे अज्ञानात्मकत्वग्राहिनयस्यानयत्वमज्ञानात्मकत्वे ज्ञानात्मकत्वग्राहिमयस्यानयत्वं प्रसज्यत इत्याशय प्रतिक्षिपति-न बेति- अस्य 'आशकुनीयम्' इत्यनेनान्वयः / यद्यज्ञानरूपत्वं प्रस्थकस्य तदा विषयत्वलक्षणसम्बन्धेन ज्ञानरूपस्य तादात्म्यलक्षण सम्बन्धेनाज्ञानरूपस्य तत्र समावेशः, यदि च शानरूपत्वमेव तस्य तदाऽपि खस्यैव स्वविषयत्वमिति तद्वादे स्वीकारेण विषयत्वलक्षणसम्बन्धेन तादात्म्यलक्षणसम्बन्धेन च शामरूपस्य, तद्वादे अज्ञानरूपं सर्व शाने समारोपितमिति आरोप्यस्याधिष्ठाने आध्यासिकतादात्म्यमेव सम्बन्ध इति तादात्म्यलक्षणसम्बन्धनाज्ञानरूपस्य समावेश इति न प्रत्येकमनयत्वप्रसा इति निषेधहेतुमुपदर्शयति-तादात्म्येनेतिअनाण्यासिकतादात्म्यमात्रेणेत्यर्थः। उभयरूपेति- ज्ञानाज्ञानोभयरूपेत्यर्थ / विषयत्व-तादात्म्याभ्यामिति-प्रस्थकस्य जडात्मकत्वे ज्ञानस्य विपयरक्सम्बन्धेनाज्ञानस्य तादात्म्येनेत्येवमुभयरूपसमावेशस्य, प्रस्थकस्य ज्ञानात्मकत्वे स्वसंवेदनं शाममिति ज्ञानस्य विषयत्व-तादात्म्याभ्यामज्ञानस्य विषयत्वसम्बन्धाभावेऽप्याध्यासिकतादात्म्यं ज्ञाने समस्तीति तद्पतादात्यसम्बन्धेनेत्येवमुमयरूपसमावेशस्य च सम्मवादित्यर्थः। ननु सर्वस्य वस्तुनो ज्ञानात्मकत्वमिति योगाचारमताश्रयणेन प्रस्थकस्य ज्ञानात्मकत्वोपपादने तादात्म्यसम्बन्ध एवं केवलोऽवतिष्ठत इति कथं तत्र विषयत्वस्य सम्बन्धता, येन विषयत्व-तादात्म्याभ्यामुभयरूपसमावेशवचममित्यत आह-विषयत्वमपीति / यदाश्रयेण नयान्तराभिप्रायाश्रयेण / तुल्यनामधेया एकसंज्ञाभिषयाः, प्रतिपाद्यानामा उमिधान-प्रत्ययाना भेदे तत्प्रतिपादकस्य शब्दस्थापि मेद: स्यात् , यदा

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282