Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 96
________________ 239 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / - नाम्, अवगाहनात्-तावदाकाशप्रदेशमात्रावगाहनायाः समयान्तरेऽभावादित्यर्थः / / 72 // स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः। एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना // 73 // नयामृत-स्वस्मिन्निति / त्रयः शब्दानया शब्द-समभिरूढेवम्भूताख्या नयाः, पुनः, स्वस्मिन् स्ववसतिं प्राहुः, स्वप्रदेशष्वेव स्वस्य मुख्याया वसतेः सम्भवात् , आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनाद्, अत एव दानं हरणादिकं तत्फलमपि चैते नयाः स्वात्मनिष्ठमेव स्वीकुर्वन्तीति दिक् / एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना शब्दतोऽर्थतश्च दर्शितेत्यागममूलत्वादस्यां दृढविश्वासो विधेय इत्यैदंपर्यम् // 73 // एतैदृष्टान्तरयमस्मान्नयाच्छुद्ध इति कथं ज्ञेयमित्याह शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः। फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये // 74 // नयामृत-शुद्धा हीति / एतेषु नयेषूक्तदृष्टान्तरीत्या ये यतः सूक्ष्मास्ते ततः शुद्धाः, ये च यतः स्थूलगोचरास्ते ततोऽशुद्धाः, सूक्ष्मत्वं स्थूलत्वं चार्थानां तादृशतादृशबुद्धिविषयत्वेनानुगमनीयम् , न तु बह्वल्पविषयभावेन, तथा सत्युत्तरोत्तरेभ्यः पूर्वपूर्वेषां सूक्ष्मार्थत्वप्राप्तेः, यत उक्तम्-" पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः 1 सन्मात्रगोचरात् सङ्ग्रहानैगमो भावाभावभूमिकत्वात् भूमविषयः 2 सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः 3 सद्व्यः, वीर्यप्रधानः सयोगो वीर्यसयोगः, स चासौ सद्व्यश्चेति विग्रहः, तद्भावस्तत्ता तया / प्रतिसमयमिति पूरणम् / अन्यान्यक्षेत्रस्य इत्यस्य स्पष्टीकरणम्-अपरापराकाशप्रदेशानामिति / फलितमाह- तावदाकाशेति // 72 // साम्प्रत-समभिरूढैवम्भूताख्यानां त्रयाणां शब्दनयानां वसतिनिदर्शने एकस्यैवाभ्युपगमप्रकारस्योपदर्शकं त्रिसप्ततितमपद्यं विवृणोति-स्वस्मिन्नितीति / कथं स्वस्मिन्नेव स्ववसतिमभ्युपगच्छतीत्याकाङ्क्षायामाह- स्वप्रदेशेष्वेवेति। तत्र आकाशप्रदेशेषु / अत एव स्वभिन्ने स्वसम्बन्धस्य विचार्यमाणस्याघटनादेव / “दानं हरणादिकं" इत्यस्य स्थाने "दान-हरणादिकं” इति पाठः सम्यग् / तत्फलमपि दान-हरणादिजन्यफलमपि / एते नयाः शब्द समभिरूलैवम्भूताख्याः शब्दनयाः / उत्तरार्द्धमुल्लिख्य योजयति-एषेति / अन्यत् स्पष्टम् // 73 // .. चतुःसप्ततितमं पद्यमवतारयति- एतैरिति-अनन्तरमभिहितः, प्रदेश-प्रस्थक-वसत्यभिरूयैरित्यर्थः / इत्याह इत्या. काक्षायामाह / विवृणोति- शुद्धा हीतीति / तादृशतादृशबुद्धिविषयत्वेनानुगमनीयमिति-- अयमस्मात् सूक्ष्मोऽर्थ इत्याकारकबुद्धिविषयत्वेन सूक्ष्मत्वम् , अयमस्मात् स्थूलोऽर्थ इत्याकारकबुद्धिविषयत्वेन स्थूलत्वं चानुगमनीयमित्यर्थः / न त्वितिबहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवं सूक्ष्मार्थत्व स्थूलार्थत्वयोरनुगमनं न सम्भवतीत्यर्थः / निषेधे हेतुमाहतथा सतीति- बहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवमनुगमने सतीत्यर्थः / उत्तरोत्तरेभ्य इतिसङ्कहनयागमस्य व्यवहारनयात् सङ्गहस्य ऋजुसूत्रनयाद् व्यवहारस्य शब्दनयाद् ऋजुसूत्रस्य सूक्ष्मार्थत्वप्रसङ्गादित्यर्थः / उत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याल्पविषयत्वमित्यत्र प्राचीनोक्किसंवादमाहयंत उक्तमिति / सामान्यतः पूर्वपूर्वनयस्य बहुविषयत्वमुत्तरोत्तरनयस्याल्पविषयत्वमुपदर्शितं तदेव विशेषतो नामग्राई दर्शयति- सन्मात्रगोचरादिति-सन्मात्रेत्यत्र मात्रपदेनासतो व्यवच्छेदः / भावाभावभूमिकत्वात् सदसद्विषयकत्वात् / भूमविषयः बहुविषयः / अनल्पार्थः बहुविषयः / कालादीत्यादिपदेन लिङ्गसंख्यादेर्ग्रहणम् / भिन्नार्थोपदर्शिनः

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282