Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 124
________________ नयामृतवरहिणी-तरत्रिणीतरणिया मातो. नयोपदेशः। . 265 भावेन घटाकारतायास्तज्ज्ञानेऽवश्यं स्वीकर्तव्यत्वात् तादृशभावमपेक्ष्य घटोपयुक्तेभ्यश्च भावघटत्वोको बाधकाभावात् , अग्न्युपयुक्तस्य भावाग्नित्वे बाधकमुक्तमेव तदन्यत्रापि समानमिति चेत् ? सत्यमुक्तम्परमयुक्तम्-नानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको भस्माच्छन्नाग्निना व्यभिचारात्, ज्ञानाद्वैतनयमतमेतदिति चेत् ? किं ततः ? सर्वनयमये भगवत्प्रवचने [ ] यथाधिकारं यथेष्टतयाश्रवणे दोषाभावादिति किमतिप्रसक्तानुप्रसत्या // 86 / / / तदेवं भिन्ने वस्तुनि निक्षेपचतुष्टयमवतारितम् , अथैकस्मिन्नैव तदवतारयन्नाह एकद्रव्येऽप्यात्मनामा-ऽकृति-कारण-कार्यता / पुरस्कृत्य महाभाष्ये, दिष्टाः पक्षान्तरेण ते // 87 // नयामृत-एकद्रव्येऽपीति-एकस्मिन्नपि द्रव्ये, आत्मनो-विवक्षितपदार्थस्य, नाम-अभिघायकं पदम्, आकृतिः-संस्थानम् , कारणता-तत्पर्यायजननशक्तिः, कार्यता-तद्रुषेणाभिव्यक्तिः, एताः पुरस्कृत्य-मेलयित्वा, पक्षान्तरेण-भिन्नपक्षाभिप्रायेण, ते-नामादयश्चत्वारोऽपि निक्षेपाः, महाभाष्ये दिष्टाः-प्रतिपादिताः, तथा च तगाथा"अहवा वत्थुभिहाणं नामं ठवणा य जो तयागारो। कारणया से दव्वं कज्जावनं तयं भावो॥" [विशेषावश्यकभाष्ये गा० 60 ] इति, ताशभावं घटाकारत्वलक्षणभावम् / “घटोपयुकेभ्यश्च" इत्यस्य स्थाने "घटोपयुक्ते" इति पाठो युक्तः / यथाऽग्न्युपयुकस्य पुरुषस्य भावाग्नित्वेऽग्निना यथा दहनकार्यमुपजायते तथाऽन्युपयुक्तपुरुषेणापि दहनकार्य स्यादित्यापत्तिलक्षणबाधकाद् यथाऽग्न्युपयुक्तस्य न भावाग्नित्वं तथा घटोपयुक्तस्य जलाहरणादिकार्यकारित्वप्रसङ्गलक्षणबाधकान्न भावघटत्वमित्याशङ्कत-अग्न्युपयुक्तस्येति / तत् तत्कार्यकारित्वलक्षणबाधकम् / अन्यत्रापि घटपरिज्ञानोपयुकस्य भाव. घटत्वेऽपि / समाधत्ते-सत्यमुक्तमिति- नोक्तं भवता तदिति न किन्तु उक्कमेवेत्यर्थः / परं किन्तु / अयुक्तत्वे हेतुमाहनहीति- यत्र यत्रानलत्वं तत्र दहनाद्यर्थक्रियासाधकत्वमिति नियमो नास्तीत्यर्थः / तत्र हेतुमाह-भस्मेति-भस्माच्छा. दितोऽप्यग्निरग्निर्भवत्येव न च स दहनाद्यर्थक्रियासाधक इत्येवं व्यभिचारादित्यर्थः / बाह्यघटस्य ज्ञानात्मकत्वं न सम्भवतीति न बाह्यपदार्थाभ्युपगन्तृमते भावघटरूपता घटोपयोगस्य, किन्तु सर्वस्य वस्तुनो ज्ञानाकारत्वाग्ज्ञानरूपत्वमेवेत्यभ्युपगन्तृयोगाचारमत एव घटोपयोगस्य भावघटत्वमिति तथाऽभ्युपगमे योगाचारमतप्रवेशः स्यादित्याशङ्कते-बाना. देतेति / समाधत्ते-किं तत इति-मवत्वेतस्य ज्ञानाद्वैतनयमतत्वं तस्मात् किं नः सर्वनयमयभगवत्प्रवचनाश्रितानां छिन्नमित्यर्थः / " यथेष्टतयाश्रवणे" इत्यस्य स्थाने " यथेष्टनयाश्रयणे" इति पाठः सम्यक् // 86 // सप्ताशीतितमपद्यमवतारयति-तदेवमिति / अवतारितं योजितम् / एकस्मिन्नेवत्यनन्तरं वस्तुनीति दृश्यम् / तत् निक्षेपचतुष्टयम् / विकृणोति-एकद्रव्येऽपीतीति / विवक्षितपदार्थस्य यथा घटस्य नामनिक्षेपादिचतुष्टय. विवक्षायां नामादिनिक्षेपचतुष्टयास्पदतया विवक्षितस्य घटपदार्थस्य, यदभिधायकं घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानु. पुर्पावच्छिन्नं घटेति पदं तद् घटस्य नामनिक्षेपः, तस्य यत् कम्बुग्रीवाद्यवयवसन्निवेशविशेषविशिष्टपृथुबुध्नाद्याकारलक्षणं संस्थानं तद् घटस्य स्थापनानिक्षेपः, घटस्य या कारणतोत्तरोत्तरप्रतिक्षणभाविपर्यायजननशक्तिः सैव घटस्य द्रव्यनिक्षेपः, घटस्य घटरूपेण याऽभिव्यक्तिस्तद्रूपा कार्यतैव तस्य भावनिक्षेप इत्यर्थः / एताः आत्मनामाऽऽकृति- कारण-कार्यताः / पुरस्कृत्येत्यस्य विवरणं-मेलयित्वेति / पक्षान्तरेणेत्यस्य विवरण-भिन्नपक्षाभिप्रायेणेति / ते इत्यस्य विवरणं नामादयश्चत्वारोऽपि निक्षेपा इति। दिष्टा इत्यस्य विवरणं-प्रतिपादिता इति / तद्गाथा महाभाष्यगाथा / अहवा. इति-"अथवा वस्त्वभिधानं नाम स्थापना च यस्तदाकारः / कारणता तस्य द्रव्यं कार्यापमं तकत् भावः // "

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282