Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 122
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो गयोपदेशः / 265 - सन्ध्या च सन्ध्या च सन्ध्ये, तयोः सन्ध्ययोः प्रत्यूष-प्रदोषाप्रतिबद्धयोः, सूर्य आदित्योऽदृश्यमानोऽपि प्राप्यं समतीतं च क्षेत्रं यथाऽवभासयति-यथा प्रत्यूषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैवैतदपि प्रक्रान्तं ज्ञातव्यम् , इदमुक्तं भवति-वर्तमानभवस्थितः पुरस्कृतभवं पश्चात्कृतभवं चायुष्कर्मसद्व्यतया स्पृशति प्रकाशेनादित्यवदिति गाथार्थः // 3 // तथापीयं भवद्वयनियतायुष्कर्मघटिता( तया) योग्यता(तया) तथानियमोक्तिर्न तु सर्वत्रानेन नियमेनैव व्यामोहो विधेयः, तीर्थकरनामकर्मघटितया योग्यतया नानाभवव्यवधानेनापि मरीचे व्यतीर्थकरत्वप्रतिपादनात् , " जे अ अईआ सिद्धा" [ शक्रस्तवे ] इत्यादिना सुदूरव्यवहितानामपि द्रव्यतीर्थकृतां वन्यत्वप्रतिपादनस्य नानाभवसम्बन्धघटितयोग्यतयैवोपपत्तेश्च, इत्थमेव पुष्पादिना भगवत्पूजादावुत्कर्षतोऽपार्द्धपुद्गलपरावर्तव्यवधानेन भावस्तवरूपफलोपधायकतया द्रव्यस्तवत्वम्, अपुनर्बन्धकाधुचिताचारे चोत्कर्षतः पुद्गलपरावर्तव्यवधानेन भावाज्ञारूपफलोपधायकतया द्रव्याज्ञात्वमुपदेशपदादावुकं सङ्गच्छते, तत्र समुचितशक्तिरूपाया योग्यतायास्तावत्कालनियताया एव सिद्धः, न च फले पुद्गलपरा. वर्तव्यवधानमपुनर्बन्धकक्रियाया असिद्धम् , आशातनाबहुलस्योत्कृष्टान्तरस्यापार्द्धपुद्गलपरावर्तमानस्यैव प्रसिद्धत्वादिति वाच्यम् , बीजादीनां सान्तरेतरत्वभेदस्य तेषामुत्कृष्टान्तरस्यैकपुद्गलपरावर्तमानतायाश्च विशिकायामाचायः प्रतिपादनात् / तदुक्तं" बीजाइआ य एए तहा तहा सन्तरेतरा णेया। तहमवत्तखित्ता एगन्तसहावबाहाए // 1 // सन्ध्यायाम् / भरतं चेत्यनन्तरमवभासयतीत्यस्यानुकर्षेण सम्बन्धः। प्रदोषसन्ध्यायां सायं सन्ध्यायाम् , तु पुनः, अपरविदेहं चेत्यनन्तरमपि अवभासयतीत्यस्यानुकर्षेण सम्बन्धः / एतदित्यस्य विवरणं-प्रक्रान्तमिति / संक्षेपेण निरुतगाथार्थमनुगमय्य दर्शयति- इदमुकं भवतीति। इदं वर्तमानभवस्थित इत्यादिनानन्तरमेवाभिधीयमानम्, उक्तम् एतद्गाथयोचरितम् , अन्यत् स्पष्टम् / यद्यपीत्युक्तिव्यपेक्षेयं तथापीत्युक्तिः / इयमित्यस्य नियमोक्तिरित्यनेन * सम्बन्धः / न वित्यस्य विधेय इत्यनेन सम्बन्धः / कथं भवद्वयनियतायुष्कर्मघटितया योग्यतयैव सर्वत्र वर्तमानभव गतभावस्याव्यवहितभवगतमेव द्रव्यमिति नियमो नेत्याकालायां तत्र हेतुमुपदर्शयति-तीर्थडरेति / नानाभवसम्बन्धघटितयोग्यतयाऽपि द्रव्यत्वे हेत्वन्तरमप्युपदर्शयति-जे अ० इति- जे अ अईआ सिद्धा, जे अ भविस्संति अणागयकाले संपइ वट्टभाणा सव्वे तिविहेण वंदामि // इति संपूर्णः पाठः, “ये चातीताः सिद्धा ये च भविष्यन्त्यनागतकाले सम्प्रति वर्तमानाः सर्वान् त्रिविधेन वन्दे // " इति संस्कृतम् / वन्द्यत्वप्रतिपादनस्येत्यस्योपपत्तेरित्यनेन सम्बन्धः। इत्थमेवे. त्यस्य सङ्गच्छते इत्यनेनान्वयः। इत्थमेव नानाभवसम्बन्धघटितयाऽपि द्रव्यत्वमित्यभ्युपगमप्रकारेणैव / अपाईपुद्गल. परावर्तादिसमयविज्ञानं समयसमुद्रात् कर्तव्यम् / द्रव्यस्तवत्वमित्यस्योपदेशपदादावुक्तमित्यनेन सम्बन्धः। अपुनबन्धकेति- न पुनरपि कर्मबन्धो मोहनीयकर्मोत्कृष्टबन्धनं यस्य सोऽपुनर्बन्धकः, तल्लक्षणं यथा- “पावं न तिव्वभावा, कुणइ ण बहु मन्नइ भवं घोरं / उचिअठिइं च सेवइ, सव्वत्थ वि अपुणबंधो ति // " यद्वा- "भवाभिनन्दिदोषाणां प्रतिपक्षगुणैर्युतः / वर्धमानगुणप्रायो ह्यपुनर्बन्धको मतः॥” इति, तत्र अपुनर्बन्धकक्रियायाम् , तावत्कालनियतायाः पुद्गलपरावर्तव्यवधानकालनियतायाः / न चेत्यस्य वाच्यमित्यनेनान्वयः। अपुनर्बन्धकक्रियायाः फले पुदलपरावर्तव्यवधानस्यासिद्धवे हेतमुपदर्शयति- आशातनाबहुलस्यति / निषेधे हेतुमाह-बीजादीनामिति / सान्तरेतरत्वमेदस्य बीजादीनि . सान्तराणि निरन्तराणि चेत्येवं भेदस्य, अस्य विशिकायामाचार्यैः प्रतिपादनादित्यनेन सम्बन्धः / तेषां बीजादीनाम् / उकार्य प्रतिपादकं विशिकागतं गाथात्रितयमुल्लिखति-बीजा इआ य० इति- बीजादिकाश्चैते तथा तथा सान्तरेतरा ज्ञेयाः। तथा

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282