Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता / वसत्यद्य न सोऽत्रेति, व्यवहारौचिती ततः // 69 // नयामृत०-तदर्थ:-वसन् वसतीत्यस्यार्थः, तत्र-पाटलीपुरे, तस्य-देवदत्तस्य, तत्कालावच्छिन्ना-वर्तमानकालावच्छिन्ना, वृत्तिता-स्वत्वप्रयुक्तयथेष्टविनियोगरूपा, तथा च वसन् वसतीत्यस्य वर्तमानकालावच्छिन्नवृत्तितावान् वसतीतिक्रियारूपप्रतिपाद्य इति लक्षणयार्थः कर्तव्य इत्यर्थः / ततः-तदर्थकरणादेव, पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्ते 'अद्य सोऽत्र न वसति' इति व्यवहारस्यौचित्यम्, अन्यथा पाटलीपुरपदे तद्गृहपदेऽपि(च) तद्वासितां देवदत्तस्य(च) रूप [लक्षण]. लक्षणां कालघटितामादाय स व्यवहारो न स्यादित्यर्थः // 69 // नन्धेवमन्यत्र गतेऽप्ययं पाटलीपुरवासीति कथं व्यवहार इत्यत्राह यत् त्वन्यत्र गतस्यापि, तद्वासित्वं निगद्यते / तद्वासवृत्तिभागित्वे, ज्ञेयं तत् त्वौपचारिकम् // 70 // नयामृत०-यविति / यत्त्वन्यत्र गतस्यापि, तद्वासित्वं-पाटलीपुरवासित्वम् , निगद्यते तन्निगदं तु, तद्वासवृत्तिभागित्वे-पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे, औपचारिकं लाक्षणिकं ज्ञेयम् , अत एकोनसप्ततितमपद्यमवतारयति-नन्वित्यादिना। तत्र वसन् वसतीति वाक्यप्रयोगकर्तरि / विवृणोति- तदर्थ इतिअत्र तच्छब्देन वसन् वसतीति वाक्यस्य परामर्श इत्यभिप्रायेण तद्विवरणं-वसन् वसतीत्यस्यार्थ इति / तति मूलस्य विवरण-पाटलीपुरे इति। तस्येत्यस्य विवरणं-देवदत्तस्येति / तत्कालावच्छिन्नेत्यस्य विवरण- वर्तमानकालावच्छिन्नेति / वृत्तितेत्यस्य विवरणं-स्वत्वप्रयुक्तयथेष्टविनियोगरूपेति-अतिथिरप्यन्यस्य गृहं गत्वा तत्र कश्चित् कालं तिष्ठति, एवमहमप्यत्र वसामीति न ब्रूते, यत्काले स तत्र तिष्ठति तत्कालात्मकवर्तमानकालावच्छिन्ना आधेयतारूपा तद्गृहनिरूपिता वृत्तिता तु तस्य समस्त्यतो वृत्तिताया उक्तस्वरूपतया निर्वचनम् / एवं चान्यखामिकगृहग्रामादावन्यस्यातिथ्यादेः खत्वाभावात् तत्प्रयुक्तो यथेष्टविनियोगो न सम्भवति, यस्य तु देवदत्तादेस्तत्र स्वत्वं तस्य स्वत्वप्रयुक्तो यथेष्टविनियोग सम्भवतीति तद्रूपा तस्य तत्र वृत्तिता घटनामाप्नोतीत्याशयः / तथा च उक्तदिशा प्रत्येकशब्दनिर्वचने च / वर्तमानकालावच्छिन्नवृत्तितावान् वसन्' इत्यस्यार्थः, वसतीत्यस्य वसतीत्येवं यत् . क्रियारूपं तत्प्रतिपाद्य इत्यर्थः / उक्तार्थः शब्दशक्तिमहिना न सम्भवतीत्युक्तं- लक्षणयेति / इत्यर्थः एवंस्वरूपः पूर्वार्द्धस्यार्थः / / ___ उत्तरार्द्ध विवृणोति-तत इति- अस्य तदर्थकरणादेवेति विवरणम् / अद्येत्यादिमूलसङ्गमनाय 'पाटलीपुरादे कस्मिन् दिनेऽन्यत्र गते देवदत्ते' इति पूरणम् , निरुक्तव्यवहारस्य पाटलीपुरे तत्कालावच्छिन्नवृत्तित्वस्य देवदत्तेऽभावादौचित्यं निर्वहतीति / अन्यथा वर्तमानकालावच्छिन्नस्वत्वप्रयुक्तयथेष्टविनियोगरूपवृत्तित्वस्य वसंत्यर्थतयाऽनाश्रयणे / पाटलीपुरपदे पाटलीपुरात्मकस्थाने / तद्गृहपदेऽपि च पाटलीपुरान्तर्गतदेवदत्तनिवासगृहात्मकस्थानेऽपि च / तद्वासितां पाटलीपुरवासितां पाटलीपुरान्तर्गतगृहवासितां वा। "देवदत्तस्य [च रूपलक्षण] लक्षणां" इत्यस्य स्थाने "देवदत्तस्य स्वत्वलक्षणां" इति पाठो युक्तः। कालघटिताम् एतद्दिवसघटिताम् / व्यवहारः अब सोऽत्र न वसतीति व्यवहारः / न स्यात् ग्रामान्तरगतस्यापि देवदत्तस्य ग्रामान्तरावस्थानदिवसेऽपि स्वपुरस्वगृहादौ स्वत्वमस्त्येवेति सनिषेधव्यवहारो न भवेत् / इत्यर्थः एवंस्वरूप उत्तरार्द्धार्थः // 69 // . सप्ततितमपद्यमवतारयति-नन्वमिति / विवृणोति-यस्वितीति / तत् स्वित्यस्य विवरणं - तन्निमदं स्वितिपाटलीपुरवासित्ववचनं पुनरित्यर्थः / पाटलीति-पाटलीपुरवासनिबन्धना या वृत्तिः- स्वधनपुत्रादिस्वामित्वलक्षणा, तद्भागित्वे- तदाश्रयत्वे इत्यर्थः / औपचारिकमिति मूलस्य विवरणं- लाक्षणिकम् / अत एव पाटलीपुरवासित्ववचनस्य पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे लाक्षणिकत्वादेव / उभयत्र पाटलीपुरे प्रामान्तरे च, यः पुरुषः पाटलीपुरे प्रामान्तरे

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282