Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 220 ___ नयावतरङ्गियी तरङ्गिणीतरणिभ्यां समलको म्योपदेशः / एवम्-श्रादिना * अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाशे भाकाश इति वा प्रदेश भाकाशः' इति द्रष्टव्यम् // 59 // जीवे स्कन्धेऽप्यनन्ते, नोशब्दाद् देशावधारणम् / इति शब्दनयः प्राह, समासद्वयशुद्धिमान् // 60 // . नयामृत०-जीव इति / जीवे स्कन्धेऽपि- अप्रिश्वार्थः, जीवे स्कन्धे चानन्ते नोशब्दादू देशावधारणं कर्तव्यम् , जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्ध इति वा प्रदेशो नोस्कन्ध इत्यभिलापः कर्त्तव्य इत्यर्थः, धर्मास्तिकायादेरैक्यात् तत्तत्प्रदेशस्य धर्मास्तिकायादिरूपता अनतिप्रसकेति तथोक्तिः, जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेश विवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवल्व नोस्कन्धत्वोक्तिरिति कर्तव्य इत्यन्वयः / धर्म इति मूलस्य विवरणम्-धर्मास्तिकाय इति- अत्र धर्मास्तिकायपदस्य प्रदेशपदेन सप्तमी. तत्बुरुषे कर्मधारये वा समासे धर्मास्तिकायप्रदेश इति भवितुमर्हति, तत्र यद् ‘धर्मास्तिकाय' इत्येकाभिधीयते सेनामिलापेन धर्मास्तिकायस्वैकस्वात् तत्सम्बन्धी तदात्मको वा प्रदेशोऽप्येक एव तद्रूष इति ज्ञापयति, तथा व धमक्तिकाग्रप्रदेशस्य धर्मास्तिकायलेन रूपेण निर्णयः साम्प्रतारुयशन्दनये इत्याशयः / एवम् उक्तरीत्या / मादिना 'इत्यादि इत्यत्रादिपदेन / अधर्म इति- अधर्मास्तिकाये प्रदेशोऽधर्मास्तिकाय इति सप्तमीतत्पुरुषेण, अधर्मास्तिकायचासौ प्रदेशो. धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः, आकाशास्तिकाये प्रदेश आकाशास्तिकाय इति सप्तमीतत्पुरुषेण, बाकाशास्तिकायचासौ प्रदेश आकाशास्तिकाय इति कर्मधारयेण वा निर्णयः कार्य इत्यर्थः // 59 // धर्मास्तिकायस्याधर्मास्तिकायस्याकाशास्तिकायस्य चैकैकव्यकिरूपत्वात् तत्तरप्रदेशस्याप्येकस्य तदात्मकत्वसम्भोग धर्मास्तिकायप्रदेशो धर्मास्तिकायः, अधर्मास्तिकायप्रदेशोऽधर्मास्तिकायः, आकाशास्तिकायप्रदेश आकाशास्तिकाय इत्येवं वदितुं. शक्यम्, जीव-पुदलल्कन्धयोश्वानन्तत्वाद्रेकस्य कस्यचित् तत्प्रदेशस्य विवक्षितस्य सकलजीवात्मकत्वं सकम्युद्गलस्यान्वारन. कत्वं न सम्भवतीति जीवप्रदेशो जीव इत्येवं वदितुं न शक्यो नवा पुद्गलस्कन्धप्रदेशः पुद्गलस्कन्ध इति वक्तुं शक्यः, किन्तु जीवप्रदेशो नोजोवः स्कन्धप्रदेशो नोस्कन्ध इत्येवं वक्तव्य इत्यस्योपदर्शकं षष्टितमपद्यं विवृणोति-जीब इतीति। अविश्वार्थ इति- 'कन्वेऽपि' इत्यत्र योऽयमपिशब्दः स शब्दस्य समुच्चयरूपेऽर्थे वर्तते इत्यर्थः / अपिशब्दस्य चार्थकत्वे 'जीवे स्कन्धेऽपि ' इति 'जावे स्कन्धे ब' इति पर्यवसितमुट्टङ्कितम् / कीदृशमवधारणमिस्खपेक्षायामाहजीवे जीव इति बेति- जीवे प्रदेशो नोजीव इति सप्तमीतत्पुरुषेण, जीवश्चासौ प्रदेशो नोजीव इति कर्मधारयेच वाऽमिलापः कर्तव्यः, स्कन्धप्रदेशस्यापि स्कन्धे प्रदेशो नोस्कन्ध इति सप्तमीतत्पुरुषेण, स्कन्धश्चासौ प्रदेशो नोस्कन्ध इति कर्मधारयेण वाभिलापः कर्तव्य इत्येवं पद्यपूर्वार्दस्यार्थोऽभिप्रेतार्थो ज्ञेय इत्यर्थः / “स्कन्ध इति बा" इत्यस्य स्थाने "स्कन्धे स्कन्ध इति वा" इति पाठो युक्तः। ननु धर्मास्तिकायप्रदेशादेर्धर्मास्तिकायादिशब्देनाभिलपनं जीवस्कन्ध प्रदेशयोश्च नोजीच-नोस्कन्धशब्देनाभिलपनमित्येवमभिलापवैचित्र्यं कथमित्यपेक्षायामाह-धर्मास्तिकायादे. रिति-आदिपदादधर्मास्तिकाया-काशास्तिकाययोः परिग्रहः / अनतिप्रसका विवक्षितप्रदेशव्यतिरिकप्रदेश न वर्तते / इति एतस्मात् कारणात् / तथोकिः धर्मास्तिकायप्रदेशस्य धर्मास्तिकाय इति, अधर्मास्तिकायप्रदेशस्याधर्मास्तिकाम इति, आकाशास्तिकायप्रदेशस्याकाशास्तिकाय इत्येवमुक्तिः। प्रतिस्वमनन्तत्वात् जीवा अप्यनन्तसहायकाः स्कन्धा मप्यनन्ता इत्येवं प्रत्येकमनन्तस्यात् / कथमिति- एकस्य जीवात्मकसन्तानस्य यः प्रदेशस्तस्य तज्जीवात्मकत्वमेव मान्य. जीवात्मकत्वमिति ब विधक्षितकजीवप्रदेशस्य सकल जीवसन्तानात्मकत्वसम्भवः, एवमेकपुद्गलस्कन्धस्य यः प्रदेशः तत्पु. दूलस्कन्धात्मक एवेति न तस्य सकलपुद्गलस्कन्धात्मकत्वसम्भव इत्येतस्मात् कारणात् 'जीवप्रदेशो जीवः' इत्युक्रिन सम्भवति, एवं 'स्कन्धप्रदेशः स्कन्धः' इत्युक्तिर्न सम्भवति, किन्तु विवक्षितो य एकजीवसन्तानम्न प्रदेशस्तस्मिन् सकलजोवसन्तानस्यैकदेशो यो विवक्षितैकजीवात्मकसन्तानस्तदानकत्वप्रतिपादनाय नो जीव इत्युक्तिः, एवं विवक्षितो य . एकपुद्गलस्कन्धस्य प्रदेशस्तस्मिन् सकलपुद्गलस्कन्धानामेकदेश एकपुङ्कलस्कन्धस्तदात्मकत्वस्य प्रतिपादनाय मोस्कन्ध इत्येव.

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282