Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्या समलतो मयोपदेशः / 203 wwww चावयवद्योत्य-समुदायशक्यार्थबोधकत्वेन तथात्वं युक्तम् , एवं सति 'प्रजयति ' इत्यत्र प्रोत्तरजित्वेन प्रकृष्टजय इव पङ्कजपदोत्तर'ड'प्रत्ययत्वेन पङ्कजनिकर्तृपद्म एव निरूढलक्षणासम्भवे समुदायशक्तो माना. भावाद् , अनन्यलभ्यस्यैव शब्दार्थत्वाद्, अन्यथा समासे न शक्तिरिति मतभङ्गप्रसङ्गात्, न चेदेवं राजवाचके भूधनादिशब्दे भूधनवति लक्षणया यौगिके राजत्वेन पृथग् बोधकतया योगरूढत्वप्रसङ्गः कथङ्कारं वारणीयः, विशिष्टरूढयेकान्तनयो विशिष्टयोगैकान्तनयो वा तत्र समानप्रसर इति तयोर्महा. योधयोरिव युद्धं वारयितुं स्याद्वादमहाराजं विना कोऽन्यः समर्थ इति विभावनीयम् / एतेन योगार्थस्य नियमतोऽभानप्रसङ्गेन मीमांसकनयकान्तोऽपि निरस्त; इति नययोजनयैव सर्वा शाब्दी प्रक्रियाऽनाविला // 39 // युक्तः। न्यायनयैकान्ताभ्युपगमस्यायुक्तत्वे हेतुमाह-तनय इति-न्यायनये इत्यर्थः / नाम-धास्वोः पङ्कनाम-जनिधात्वोः। सम्भूयाबोधकत्वेन मिलित्वाऽर्थबोधकत्वाभावेन, पङ्केति नाम कर्दमरूपार्थ बोधयति, जनिधातुश्चोत्पत्तिरूपार्थ बोधयति, न तु मिलितयोस्तयोः पङ्कविशिष्टोत्पत्तिरूपार्थबोधकत्वं नामार्थ-धात्वर्थयोरभेदातिरिक्तसम्बन्धेनान्वयस्याव्युत्पन्नत्वात् , प्रकृते च पङ्कपदार्थस्य नाभेदसम्बन्धो जनिधात्वर्थोत्पत्तौ घटतेऽतो जन्यजनकभाव एव सम्बन्धः, स च व्युत्पत्तिविरोधान शाब्दे भासितुमर्हतीति / तयोः नाम-धात्वोः। तात्पर्यग्राहकतायाः पङ्कोपपदकजनिधातूतरडप्रत्ययस्य पजनिकर्तृरूपायें यत् तात्पर्य तदाहकतायाः, अस्य 'स्वीकाराद्' इत्यनेनान्वयः, कर्तृरूपार्थे डप्रत्ययविधानं न तु पजनिकर्तृरूपार्थे इति डप्रत्ययस्य न पङ्कजनिकर्तरि शक्तिः किन्तु तस्य तत्र लक्षणैवेति डप्रत्ययस्य पङ्कजनिकर्तरि लक्षणायाः स्वीकारादित्यर्थः / 'नच' इत्यस्य 'युक्तम्' इत्यनेनान्वयः। अवयवद्योत्येति-नाम-धातु-प्रत्ययलक्षणावयवद्योत्येत्यर्थः / समुदायशक्त्या उपपद-धातु-प्रत्ययनिष्पन्नपङ्कजपदशक्त्या, शक्येति पाठे अवयवद्योत्यो यः समुदायशक्यार्थस्तद्बोधकत्वे.. नेत्यर्थोऽत्र प्राह्यः / तथात्वं पङ्कजपदस्य योगरूढत्वम् / युक्तत्वनिषेधे हेतुमाह-एवं सतीति- अवयवानां द्योतकत्वं समु. दायस्यार्थबोधकत्वमित्यभ्युपगमे सतीत्यर्थः / प्रकृष्टजय इवेति-प्रकृष्टजयरूपार्थे प्ररूपोपसर्गोतरजिस्वेन जयार्थकजिधातोर्यथा लक्षणा तथेत्यर्थः / ननु पङ्कजनिकर्तृपद्मरूपार्थप्रतीतिरेव समुदायशकौ मानमित्यत आह- अनन्यलभ्यस्यैवेति, शब्दार्थ. स्वात् शब्दशक्यार्थत्वात् , वेन लक्षणया लक्ष्यस्य शब्दजन्योपस्थितिविषयत्वलक्षणशब्दार्थत्वेऽपि न क्षतिः, यथा 'गङ्गायां घोषः' इत्यत्र गङ्गापदाद् गङ्गातीररूपार्थप्रतीतावपि न गङ्गापदस्य गङ्गातीररूपार्थे शक्तिः, गङ्गातीररूपार्थस्य तत्र लक्षण.. यैवावंगतिसम्भवेन तस्य शक्तिभित्रलक्षणालभ्यत्वेनानन्यलभ्यत्वाभावात् , तथा प्रकृतेऽपि पङ्कजनिक पद्मरूपार्थस्य शक्तिः मिन्नलक्षणया प्रतीतिसम्भवेनान्यलभ्यस्य तस्यानन्यलभ्यत्वाभावेन पङ्कजपदशक्यार्थत्वाभावेन न पङ्कजपदस्य समुदायशक्तिरित्यर्थः / मन्यथा अन्यलभ्येऽपि समुदायशक्तरभ्युपगमे / समास इति- समासघटकप्रत्येकपदक्लप्तशक्त्यैव समासप्रतिपाद्यार्थस्यावगतिसम्भवात् समासे न शक्तिरिति नैयायिकमतस्य भङ्गप्रसङ्गात् , तथा च समासशक्त्यभ्युपगन्तारो वैयाकरणा एवं विजयेरन्नित्याशयः / लक्षणया निर्वाहे सत्यपि पङ्कजपदस्य योगरूढत्वाभ्युपगमे भूर्धनं यस्य स भूधन इत्येवं व्युत्पन्नस्य भूधनशब्दस्य भूस्वानिराजरूपार्थकत्वतो योगरूढत्वं प्रसज्यत इत्याह-नचे देवमिति- उक्कदिशोपपादितमर्थ नाभ्युपैति यदा . तदेत्यर्थः / राजत्वेन पृथग्बोधकतया राजत्वेन राजनि भूधनपदस्य समुदायशक्तिरित्युपगमतो राजत्वेन राजरूपार्थस्य भूधनवद्रूपार्थतः पृथग्बोधकतयेत्यर्थः / कथङ्कारं वारणीयः ? न कथञ्चिद्वारयितुं शक्यः / विशिष्टरूढ्येकान्तनयः पहजपदस्य पङ्कजनिकर्तृत्वविशिष्टपने रूढिरेवेत्येकान्ताभ्युपगन्तृनयः। विशिष्टयोगैकान्तनयः पङ्कजनिकर्तृत्वविशिष्टपझेडवयवशफिरेवेत्येकान्ताभ्युपगन्तृनयः / तत्र पङ्कजपदे / समानप्रलरः तुल्ययुक्त्योपपादयितुं शक्यः / इति एतस्मात कारणात् / तयोः विशिष्टरूब्येकान्तनय-विशिष्टयोगैकान्तनययोः, अस्य 'युद्धम्' इत्यनेनान्वयः / अत्र दृष्टान्तमाहमहायोधयोरिवेति- यथा महायोषयोर्मल्ल-प्रतिमल्लभावेन युद्धं कुर्वतोः सामन्त-महीपत्योयुदं वारयितुं तदधिकशक्तिमान् महाराज एवं प्रभुस्तं विनाऽन्यो न तयोयुद्धं वारयितुं समर्थस्तथा प्रकृतेऽपि निरुकनययोरन्योऽन्यमतखण्डनलक्षणयुद्ध वारयितं 'स्याद् यौगिक एव शब्दः, स्याद्रूढ एव शब्दः' इत्यादिसप्तभशीलक्षणस्याद्वादमहाराज एवं समर्थो न तु तदन्यः कश्चित् समर्थ इत्यर्थः /

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282