________________
तृतीये आख्याताध्याये प्रथमः परस्मैपादः
प्रथमः
पुमान् ।
अग्निपुराण - तिप्तसन्तीति सिप्थस्थमध्यमनरो मिब्बस्मस् चोत्तमः पुमान् || तातांझ प्रथम उक्तस्थासाथांध्वं च मध्यमः । उत्तम इवहिमहि
[ विशेष वचन ]
१. वीप्सायामत्र द्विर्वचनम् । वीप्सा चात्र प्रथमादिसंज्ञागुणेनेति (दु० टी०; वि० प० ) |
१७
।। (३५७/५-६) ।
२. प्रतिपत्तिरियं गरीयसीति युक्तोऽशेषपरिग्रहाय वीप्सानिर्देश : (दु० टी० ) । ३. पुरुषा ह्येते लोकतः सिद्धाः (दु० टी० ) ।
४. एते हि लोके पुरुषत्वेन प्रतीताः (वि० प० ) ।
५. यस्मात् प्रथमादयोऽर्थाः पुरुषत्वेन पुरुषशब्दवाच्यत्वेन प्रतीताः, ये च पुरुषास्ते च पुंस्त्वधर्मविशिष्टा एव । अतस्तस्य पुरुषस्य पुंस्त्वधर्मविशिष्टत्वेन तदर्थवाचका एते प्रथमादयः शब्दाः पुंल्लिङ्गा एवेत्यर्थः (क० च० ) ।
६. महान्तस्तु अर्थकृतमिति अर्थशब्दोऽत्र समुदायपरः ततश्चार्थकृतं त्रिकसमुदायकृतं न शब्दकृतमिति शब्दपदेनात्र तितसादिव्यक्तिरुच्यते । ततश्च न शब्दकृतं न तितसादिव्यक्तिकृतम् (क० च० ) ||४१९ ।
४२०. युगपद्वचने परः पुरुषाणाम् [ ३।१।४ ] [ सूत्रार्थ ]
एक क्रिया वाले काल को जहाँ अनेक पुरुष कह रहे हों तो वहाँ परवर्ती पुरुष का प्रयोग होता है || ४२० |
[दु० बृ०]
युगपदेककालार्थः । युगपद् वचने एकक्रियाकालाभिधाने पुरुषाणां मध्ये यः परः स भवति । स च त्वं चाहं च पचामः । स च त्वं चाहं चापाक्ष्म । स च त्वं चाहं च पक्ष्यामः । वचनमतन्त्रम् । स च त्वं च पचथः । त्वं चाहं च पचावः । युगपद्वचन इति किम् ? स पचति, त्वं पक्ष्यसि, अहमपाक्षमिति भिन्नकालोक्तौ वयमपाक्ष्मेति मा भूत् । वचनग्रहणं युगपद्विषये मा भूत् । स पचति, त्वं पचसि, अहं पचामि | पचामीत्येवं प्राप्नोति । अप्रवृत्तौ पर्याये वा प्राप्ते परिभाषेयम् ||४२०।
[दु० टी० ]
युग० | उक्तिर्वचनमभिधानम्, षष्ठ्यर्थोऽत्र समासे भावनीयः । अव्ययोऽयं
"