Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 484
________________ ४३८ कातन्त्रयाकरणम् [दु० टी०] __ अधेः । शक्तौ वर्तमानात् कृतः । तम् अधिचक्रे । अन्य आह-शक्तौ कर्तरीति तम् अधिचक्रे इति तम् अभिबभूव, न च पराजितस्तेनेत्यर्थः । शक्तो हि परम् अभिभवति, न च परेण पराजीयते ।।४९२।२८। [वि०प०] अधेः । शत्रूनधिकुरुते, अभिभवतीत्यर्थः । शक्तो हि परान् शत्रून् अभिभवति । न च परैः पराजीयते । शक्ताविति किम् ? अधिकरोति राजा ।।४९२।२८। ४९२/२९. वेः शब्दकर्मकः [दु० वृ०] शब्द एव कर्म यस्येति विग्रहः । वेः परः शब्दकर्मकः करोती रुचादिर्भवति । क्रोष्टा विकुरुते स्वरान् । शब्दकर्मक इति किम् ? विकरोति मानसं वसन्तः । कर्म इति किम् ? शब्देन विकरोति मतिम् ।। ४९२।२९ । [दु० टी०] वेः शब्द ० । क्रोष्टा विकुरुते शब्दान् । शब्द इति किम् ? विकरोति मानसम् । शब्दकर्मक इति किम् ? शब्देन विकरोति मतिम् ।।४९२।२९। [वि० प०] वेः शब्द एव कर्म यस्येति विग्रहः । क्रोष्टा विकुरुते स्वरान् । शब्दकर्मक इति किम् ? विकरोति मानसं वसन्तः । कर्म इति किम् ? शब्देन विकरोति मतिम् ।।४९२।२९। ४९२/३०. अकर्मकश्च [दु० वृ०] वेरित्येव । वेः परोऽकर्मकः करोती रुचादिर्भवति । विकुर्वते सैन्धवाः । सिन्धौ भवा जाता वा अश्वाः शोभनं वल्गयन्तीत्यर्थः । ओदनपरिपूर्णाश्छात्रा विकुर्वते, निष्फलं चेष्टन्ते इत्यर्थः ।।४९२।३०। [दु० टी०] अकर्मक० । वेरित्येव । विकुर्वते सैन्धवाः। सिन्धौ भवा जाता वा अश्वाः शोभनं वल्गयन्तीत्यर्थः । ओदनपरिपूर्णाश्छात्रा विकुर्वते, निष्फलं चेष्टन्ते इत्यर्थः ॥४९२।३०। ४९२/३१. पूजोत्क्षेपणोपनयनज्ञानभृतिविगणनव्ययेषु नीञ् [दु० वृ०] एष्वर्थेषु नयती रुचादिर्भवति । पूजा सम्मानः । नयते शर्मा व्याकरणे।

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564