Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 511
________________ परिशिष्टम्-१ (आ) ४६५ ननु सत्तायाः क्रियात्वस्थापनमनुचितम् । किं करोतीत्युक्तेऽस्तीति प्रतिवचनाभावात् तथा करोत्यर्थ एव क्रिया सर्वेषां धातूनां सामान्यविशेषभावेन करोतिसामानाधिकरण्यात् किं करोतीत्युक्ते पचतीति प्रतिवचनादिति रक्षितेनाप्युक्तमिति चेत्, न । भूधानोः सत्तायामिव क्रियामात्रवाचिनोऽपि कृञो भावनायाम् अनेकार्थप्रसिद्धतया किं करोतीत्यनेन भावविशेषप्रश्नेऽस्तीत्युत्तराभावात किं क्रियावतीति प्रश्ने तु क्वचिदस्तीत्यस्य प्रतिवचनं भवत्येव । अत एव वियोगवतीत्युक्ते न क्रियावतीत्यनुभूयते इति न तस्य क्रियात्वमित्यपि वादिनः प्रलापो निरस्तः । यतो वैशेषिकसिद्धस्पन्दनादिकक्रियावृत्त्यर्थमेव न गम्यते । धात्वर्थवत्त्वं तु अनुभवसिद्धमेव । वस्तुतस्तु कारककौमुयां सत्त्वसम्बन्धे - - - - - वदनेति - - - - । अत्रापि प्रत्ययस्य स्थानान्तरे कदाचित् साध्यताबोधकस्य सत्त्वाद् धातुत्वमित्याशयः । वस्तुतो गणपाठबलादुक्तम् इत्यत्रैव तात्पर्यम् ।। ननु क्रियायाः सकर्तृकत्वनियमात् कर्तुः कारकविशेषत्वाज्जन्मनो नास्ति सकर्तृकतेति, कथं क्रियात्वमित्यत आह - तथाङ्कुर इति । अङ्कुरशब्दार्थः सामान्य जातिः, सा च पूर्ववदेवास्ति यद्विशिष्टोऽङ्कुरव्यक्तिभूतो जन्मार्थो जन्मान्वयः प्रागसत्त्वादित्येवोक्तम् । जन्म चेति । न परं त्वसतः कर्तृत्वं जन्म चेति चार्थः । न च वाच्यम् अन्य ः कर्ता अन्यश्चोत्पद्यते इति तयोरभेदात् । तथा च भट्टादिमते जातिव्यक्त्योर्भेदाभेदौ जातिरेव च शब्दार्थः। इत्थं प्राक् जाति: की व्यक्तिरूपतयोत्पद्यते इति वाक्यार्थः। व्यक्तिभिन्नैव जातिरिति पक्षेऽपि न दोषः । जन्मनो विशेषप्रकाशरूपत्वादित्याह- जायते इति । अकुरसामान्य व्यक्तिनिष्ठतया प्रकाशते इति वाक्यार्य इत्याशयः । यद् वा इदमपि भट्टादिमतेनैव व्याख्येयम्, विशेषेण व्यक्तिरूपेण प्रकाशते जातिरित्यर्थः । ननु बौद्धमते सामान्यं नास्ति कस्तर्हि शब्दार्थ: ? योगाचारमते जानाकार एव, तदुक्तम् – 'ज्ञानमेकं क्षणस्थायि बाह्यं किञ्चिन्न वियते' इति, न च ज्ञानस्यान्तर्गतत्वाद् बहिःप्रवृत्त्यनुपपत्तिर्ज्ञानमेव स्वमाकारं बहिरारोप्य प्रवर्तयतीति सिद्धान्तादिति चेत् तर्हि स एव कर्तेत्याह – यद् वेति । पूर्वं दृष्टः इन्द्रियजनितोऽङ्कुरो ज्ञानाकारः कर्तेत्यर्थः । ननु ज्ञानं कर्तृ तत्त्वाद् अविद्यापरिकल्पितस्तु बाह्योऽसन्नेवोत्पत्त्याश्रयः इति कथम् एकस्योत्पत्त्याश्रयत्वकर्तृत्वयोरन्वय इत्याशङ्क्याह - न चेति । एकत्वेति । यथा वेदान्तमते ब्रह्मैव घटादिप्रपञ्चरूपेण विवर्तते । तथा तन्मतेऽपि ज्ञानाकार एव बाह्यरूपेण विवर्तते इत्यदोषः । अतः सतोऽन्यथाभावरूपस्य विवर्तस्यैव जन्यर्थत्वात् । यद् वा आरोप एव जन्मार्थः तथा च ज्ञानाकारोऽङ्कुरो बाह्यत्वेनाध्यवसितो भवतीति वाक्यार्थः । यथोक्तमिति दृश्यो ज्ञानाकार ः पारमार्थिकः विकल्पितो वासनापरिकल्पितः । अत्र च भेदाभेदस्वीकार एवेति मन्तव्यम् । ननु सौत्रान्तिकाः ज्ञानाकारान्यथानुपपत्त्या पारमार्थिकमपि बाह्यं नीलादिकमङ्गीकुर्वते । तन्मते प्रथमारोपो जन्मार्थ इत्युपपद्यताम् इत्याह - प्रत्यक्षेऽपीति । बाह्य

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564