Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
४९०
१११ .
११२.
११३.
११४.
११५.
११६.
११७.
११८.
११९.
१२०.
१२१ .
१२२.
१२३.
कातन्त्रव्याकरणम्
मत्वर्थादपि मत्वर्थः शैषिकादपि शैषिकः । सरूपप्रत्ययो नेष्टः सनन्तात् संश्च नेष्यते ।। मुष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्प्यते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ।। यच्च यत्र द्वयोर्ग विगर्हेऽहं क्षमे न च । श्रद्दधे नैव यच्चायं वृषलं यत्र याजयेत् ।। यत् किञ्चिद् वाङ्मयं लोके सान्वयं सम्प्रतीयते । तत् सर्वं धातुभिर्व्याप्तं शरीरमिव धातुभिः ।।
(जैनेन्द्र०, अ० २, पृ० १४९)
यत् काश्मीरेषु वत्स्यामः पास्यामस्तत्र यत् पयः । हशश्वद्भ्यां प्रयोगे तु ह्यस्तनी नित्यमादृता ।। यथैकस्मिन् क्रियाभेदात् तक्षाद्याख्या प्रवर्तते। तथैकस्मिन् क्रियाभेदाद् ऋत्वाद्याख्या प्रवर्तते ।।
( वा० प० ३ । ९ । ३२)
यद् वक्ष्यमाणे विविधे स्थितेऽपि परानुसारो गदितोऽत्र मध्ये | प्रायोगिकत्वं खलु तस्य बोध्यं स्वेच्छावशं तत् परमूहनीयम् ।। (पण्डितवार्त्तिकम्)
यस्मिन्नर्थे प्रयोगे च सप्तमी विहिता किल । तस्मिन्नर्थे प्रयोगे च क्रियातिपत्तिरुच्यताम् ।। याचितारश्च नः सन्तु दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे ।। यादृशस्यान्वयाहेतु: स वा धातुस्तदर्थकः । मूलधातुर्गणोक्तोऽसौ सौत्रः सूत्रैकदर्शितः ।।
(श० श० प्र०, का० ५७)
यादृशार्थे प्रकृत्यन्यो निपातान्यश्च वृत्तिमान्। स तादृशार्थे शब्दः स्यात् प्रत्ययोऽसौ चतुर्विधः ।।
(श० श० प्र०, का० ९)
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ।।
(बृहद्देवता २। १०२)
यावत् सिद्धमसिद्धं वा साध्यत्वेन प्रतीयते । आश्रितक्रमरूपत्वात् सा कियेत्यभिधीयते ।।
( वा० प० ३ । ८ । १)
१४२
५२
८२
४९
८२
५३
३०८
८२
१८०
४८
१२६
४७
३८

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564