Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
२८३ ४७
३८४
२८२
३४९
परिशिष्टम्-३ १२४. योगलभ्यार्थको धातुः प्रत्ययान्तः प्रकीर्तितः ।।
(श० श० प्र०, का० ५८) १२५. रमापतिपदाम्भोजराजहंसेन यत्नतः।
आचार्यकविराजेन व्याख्याख्यातस्य लिख्यते।। १२६. रोचयति लोचनचकोरम्।।
(गी० गो० १०। १) १२७. लिङ्ग धातुं विभक्तिं च संनमेत् तत्र तत्र च। (बृ० दे० २। १०१) १२८. वर्णग्रहेऽस्मिन् कृतखण्डनेऽस्मिन् ओरूपनिर्देशनमाह तस्मिन्। ओतो यदा स्यान्न तदास्ति सन्यभ्यासेति संयोज्यमपप्रयोगात्।।
(वार्तिकम्) १२९. वर्णयामास यत्नेन यतो वररुचिः स्वयम्। पाणिनेरनुसारेण तात्पर्य शर्ववर्मणः।।
(महान्त:) १३०. विना तकारं न भवेद् द्विरुक्तिरकारयुक्तस्य तु हस्य यस्मात्। आक्षेपतस्तस्य ततो द्विरुक्तिस्त्वकारवांस्तेन हि वा हकारः।।
(पण्डितवार्तिकम्) १३१.
विभक्त्यभेदादिह चण्परोक्षाभ्यामन्तशब्द: सजतीति यच्च। अधातुनिर्देशननिष्फलत्वाद् दोषप्रमोषाय फलं तदुक्तम् ।।
(वैद्यकारिका) १३२. विशेषः पाणिनेरिष्ट: सामान्यं शर्ववर्मणः।
सामान्यमनुगृह्णन्ति तत्राचार्यपरम्परा।। (कुलचन्द्रवचनम्) १३३. वयातेने किरणावलीमुदयनः।।। १३४. शब्दस्तद्व्यापृतिः कार्य फलं रागश्च पञ्चमः।
इष्टाभ्युपायता चेति विधौ षट् प्रतिपत्तयः।। १३५. शेषो न रक्षा समुदाय इत्यादिरेकदेशानुपलङ्घनं चेत् । तदाभिधाशक्तिवशं द्वयं स्यात् तथाप्यदोषः श्रितसंभवत्वात्।।
(उमापतिकारिका) १३६. संयुक्ताद्यं दीर्घ सानुस्वारं विसर्गसंमिश्रम्। विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन।।
(वङ्गभाष्य) १३७. स एवायं नागः सहति कलभेभ्यः परिभवम्।। १३८. स तादृशार्थक: शब्दो धातुस्त्रिविध ईरितः। यः सुबर्थे निजार्थस्य स्वार्थे कृच्चिन्तनं विना।।
(श० श० प्र०, का० ५६)
३३३
९, २८२
३४२
२०८
१७९
४८

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564