Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 538
________________ २०१ ३१५ १४१. ३३३ ३२० १९६ ४९२ कातन्त्रव्याकरणम् १३९. सन्क्यच्काम्यच्क्यङ्ग्यषोऽथाचारक्विब् णिज्य तथा। यगाय ईयङ् णिङ् चेति द्वादशामी सनादयः।। (सि० को०-त० बो०, भ्वादि० ३।१। ३२) १४०. सन्दर्भमेतादृशमेव पञ्ज्यामज्ञातवांस्त्वीयटिषत्यधीते। व्यक्तावटेष्टेरिति सूत्रभेदे त्वटे: कुतो द्विवचनप्रसङ्गः ?।। __(महामहोपाध्यायवचनम्) सप्तमी तु तयोरेव यद्यदायदिजातुषु। न क्षमे श्रद्दधे नाहं यदि त्वं याजयेरिति ।। १४२. सप्तम्यसौ वैषयिकी न धातुः समासगम्यं समुदायमात्रम्। पज्यां प्रतीपं यदभाणि तत् संश्चेकीयितान्तत्वमपेक्ष्य बोध्यम् ।। १४३. सप्तम्युपश्लेषभवापि कार्यिव्यपेक्षया कार्यवशा न सा हि। आरर्यदित्याद्यपिनाप्यसूचि द्विरुक्तिरेषा चणि ये तु नैव।। १४४. स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषान् न जनौघजन्यान्। आकर्णयामास न वेदनादान्न चोपलेभे वणिजां पणायाः।। (भट्टिकाव्यम्) १४५. सर्वविभक्त्यपवादा गर्हे कथं च सप्तमी। भविष्यन्ती च किंवृत्ते कोधनश्रद्धयोरपि ।। १४६. सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम्। कर्मादयश्च प्रसिद्धो नियमः प्रकृतेषु वा।। १४७. स्फुरत्प्रभामण्डलया चकाशे।। १४८. स्मृत्युक्तौ तु भविष्यन्ती भूते वाऽद्यतने स्थिता। स्मरसि चेति यद् वत्स ! वत्स्यामोऽहं कलिङ्गके।। १४९. स्मृदृशी च सनन्तौ तु रुचादौ श्रुरनाप्रतिः। अननुआश्च विज्ञेयो यथा सुस्मूर्षते इति।। १५०. स्वरादिके सेटि सनि स्वरस्य विधानत: प्राग् भवति द्विरुक्तिः। । तथापि तज्ज्ञापकमादृतं तत् स्वरादि कार्यो न भवेन्निमित्तम् ।। (पण्डितवार्तिकम्) १५१. हाङो डकारो हि विशेषणार्थस्त्यागार्थहाधातुरनेन हेयः। तदन्ययोः सम्भवदर्शनार्थमस्तीति संज्ञाबलजा द्विरुक्तिः।। (वार्त्तिक:) १५२. हणीयते वीरवती न भूमिः।। १५३. ह्यस्तनी यत्प्रयोगे तु स्मरसि वत्स ! बुध्यसे। यदवसाम काश्मीर मगधे यदभुक्ष्महि ।। २५५ २०३ २८६ ३८५ ३८५ ३७६ १६४

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564