________________
४९०
१११ .
११२.
११३.
११४.
११५.
११६.
११७.
११८.
११९.
१२०.
१२१ .
१२२.
१२३.
कातन्त्रव्याकरणम्
मत्वर्थादपि मत्वर्थः शैषिकादपि शैषिकः । सरूपप्रत्ययो नेष्टः सनन्तात् संश्च नेष्यते ।। मुष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्प्यते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ।। यच्च यत्र द्वयोर्ग विगर्हेऽहं क्षमे न च । श्रद्दधे नैव यच्चायं वृषलं यत्र याजयेत् ।। यत् किञ्चिद् वाङ्मयं लोके सान्वयं सम्प्रतीयते । तत् सर्वं धातुभिर्व्याप्तं शरीरमिव धातुभिः ।।
(जैनेन्द्र०, अ० २, पृ० १४९)
यत् काश्मीरेषु वत्स्यामः पास्यामस्तत्र यत् पयः । हशश्वद्भ्यां प्रयोगे तु ह्यस्तनी नित्यमादृता ।। यथैकस्मिन् क्रियाभेदात् तक्षाद्याख्या प्रवर्तते। तथैकस्मिन् क्रियाभेदाद् ऋत्वाद्याख्या प्रवर्तते ।।
( वा० प० ३ । ९ । ३२)
यद् वक्ष्यमाणे विविधे स्थितेऽपि परानुसारो गदितोऽत्र मध्ये | प्रायोगिकत्वं खलु तस्य बोध्यं स्वेच्छावशं तत् परमूहनीयम् ।। (पण्डितवार्त्तिकम्)
यस्मिन्नर्थे प्रयोगे च सप्तमी विहिता किल । तस्मिन्नर्थे प्रयोगे च क्रियातिपत्तिरुच्यताम् ।। याचितारश्च नः सन्तु दातारश्च भवामहे । आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे ।। यादृशस्यान्वयाहेतु: स वा धातुस्तदर्थकः । मूलधातुर्गणोक्तोऽसौ सौत्रः सूत्रैकदर्शितः ।।
(श० श० प्र०, का० ५७)
यादृशार्थे प्रकृत्यन्यो निपातान्यश्च वृत्तिमान्। स तादृशार्थे शब्दः स्यात् प्रत्ययोऽसौ चतुर्विधः ।।
(श० श० प्र०, का० ९)
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ।।
(बृहद्देवता २। १०२)
यावत् सिद्धमसिद्धं वा साध्यत्वेन प्रतीयते । आश्रितक्रमरूपत्वात् सा कियेत्यभिधीयते ।।
( वा० प० ३ । ८ । १)
१४२
५२
८२
४९
८२
५३
३०८
८२
१८०
४८
१२६
४७
३८