Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
४८७
१७
६७
१७७
१७७
३६
परिशिष्टम्-३ ७१. - - .. - - - तिप्तसन्तीति प्रथमः पुमान्। सिप्थस्थमध्यमनरो मिब्वस्मस् चोत्तमः पुमान् ।।
(अ० पु० ३५७। ५) ७२. दग्धा च दहनीया च दह्यमाना च दृश्यते। वतिरेकाग्निसंयोगाद् वर्तमानो न तेऽस्ति किम्।।
(व्यवहारवादी) दशवर्षसहस्राणि रामो राज्यमचीकरत्।।
(वा० रा० १।१। ९७) ७४. दशास्यं घातयित्वा तु रामो यास्यति मन्दिरम्।।
(वररुचि:) ७५. दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत् कोऽप्यधीती कपोतः
कण्ठे शब्दौघसिद्धिक्षतबहुकठिनीशेषभूषानुयातः। सर्व विस्मृत्य दैवात् स्मृतिमुषसि गतां घोषयन् यो घुसंज्ञां प्राक् संस्कारेण सम्प्रत्यपि धुवति शिरः पट्टिकापाठजेन।।
(नै० च० १९। ६२) ७६. द्वयंग्रहे तिष्ठति नात्र तत्राभ्यस्तं परं ह्वे विहितेऽस्य हुत्वे। कृतार्थता स्यादिति लक्षणस्य न लक्षणा संश्च तया न लक्ष्यः।।
___ (उमापति:) ७७. द्वयस्य संज्ञाविहितो न लोपोऽभ्यासे यदातो विहितो निमितो। लोपस्य संबन्ध इह प्रतीतो हेतुस्वभावेन विचक्षणैश्च।।
(वार्त्तिकम्) ७८. द्वयोर्यदुक्तं द्वयशब्दयोगे तज्जातिपक्षे न हि तन्निषेधः। व्यक्तौ तु पक्षे द्वयकीर्तनं स्यान्निषेधबाधा कृतलक्षणैव।।
(वार्त्तिकम्) ७९. द्वित्वे द्विरुक्तरिह तबलात् स्यादित्वं प्रबाध्याटिषतीति रूपम्। ईदृग् द्विरुक्त्याटिषतीति रूपं सूत्रं विना स्यादिति वाग्घटा स्यात्।।
(महामहोपाध्यायकारिका) ८०. धातुजं धातुजाज्जातम् - - - - - - - - - - - -||
(बृहद्देवता २।१०४) ८१. धातोर्हि हः प्रत्ययगस्त्वकारों मध्यं परित्यज्य तयोईिरुक्तिः। ह-अस्वरूपस्य ततो द्विरुक्तिः सिद्धा न धात्वादिषु यन्न सिद्धा।।
(बिल्वेश्वरगुरोर्गुरु:)
३२६
३२७
३२८
३१५
ra
३४९

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564