Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम् क्रियाभेदाद् यथैकस्मिन् तक्षाद्याख्या प्रवर्तते। क्रियाभेदात् तथैकस्मिन् ऋत्वाद्याख्या प्रवर्तते।। क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शित: । प्रयोगतोऽनुसतव्या अनेकार्था हि धातवः ।।
(क्षी० त०, चु० ३९२) क्रुध्यामि श्रद्दधे नैव कतर: कतमश्च सः। को नाम वृषलस्तत्र याजयेद् याजयिष्यति ।। गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदय:।।
(अ० वे० प्रा० १।१ । ११) गर्हामाह कथन्तत्र योजयेद् वृषलं भवान्। को नाम वृषलं तत्र याजयेद् याजयिष्यति।। गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते।। गुपो वधेश्चे निन्दायां क्षमायां च तथा तिजः। संशये च प्रतीकारे कितः सन्नभिधीयते।।
१२७,१३१ चक्रे सुबन्धु: सुजनैकबन्धुः ।। चादयो न प्रयुज्यन्ते पदत्वे सति केवला:। प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते।।
(वा० प० २। १९४) १२६ तनोति शुभ्रं गुणसम्पदा यशः।।
२७८, २७९, २८१ तव दर्शनं किन्न धत्ते।।
२७८,२८० तवात्मयोनेरिव किन्न धत्ते।। | तस्मादिदं लक्षणयैव · धातोर्तुत्वेऽग्रतो द्विर्वचनात् पदस्य। सिद्धिं समावेशयितुं विधेयं द्वयस्य संज्ञाऽन्यफलाय नैव।।
( उमापति: ) ३२६ तातांझ प्रथम उक्तस्थासाथांध्वं च मध्यमः। उत्तम इवहिमहि ............
(अ० पु० ३५७६) १७ ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन् कृतार्थताम्। सोऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोगसन्निभः ।।
(र० वं० ११५६) १२६
७५
६६.
६७.
२७८
६८.
...........
७०.

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564