________________
कातन्त्रव्याकरणम् क्रियाभेदाद् यथैकस्मिन् तक्षाद्याख्या प्रवर्तते। क्रियाभेदात् तथैकस्मिन् ऋत्वाद्याख्या प्रवर्तते।। क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शित: । प्रयोगतोऽनुसतव्या अनेकार्था हि धातवः ।।
(क्षी० त०, चु० ३९२) क्रुध्यामि श्रद्दधे नैव कतर: कतमश्च सः। को नाम वृषलस्तत्र याजयेद् याजयिष्यति ।। गतिपूर्वो यदा धातुः क्वचित् स्यात् तद्धितोदय:।।
(अ० वे० प्रा० १।१ । ११) गर्हामाह कथन्तत्र योजयेद् वृषलं भवान्। को नाम वृषलं तत्र याजयेद् याजयिष्यति।। गुणभूतैरवयवैः समूहः क्रमजन्मनाम्। बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते।। गुपो वधेश्चे निन्दायां क्षमायां च तथा तिजः। संशये च प्रतीकारे कितः सन्नभिधीयते।।
१२७,१३१ चक्रे सुबन्धु: सुजनैकबन्धुः ।। चादयो न प्रयुज्यन्ते पदत्वे सति केवला:। प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते।।
(वा० प० २। १९४) १२६ तनोति शुभ्रं गुणसम्पदा यशः।।
२७८, २७९, २८१ तव दर्शनं किन्न धत्ते।।
२७८,२८० तवात्मयोनेरिव किन्न धत्ते।। | तस्मादिदं लक्षणयैव · धातोर्तुत्वेऽग्रतो द्विर्वचनात् पदस्य। सिद्धिं समावेशयितुं विधेयं द्वयस्य संज्ञाऽन्यफलाय नैव।।
( उमापति: ) ३२६ तातांझ प्रथम उक्तस्थासाथांध्वं च मध्यमः। उत्तम इवहिमहि ............
(अ० पु० ३५७६) १७ ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन् कृतार्थताम्। सोऽभवद् वरवधूसमागमः प्रत्ययप्रकृतियोगसन्निभः ।।
(र० वं० ११५६) १२६
७५
६६.
६७.
२७८
६८.
...........
७०.