Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
४८४
२७.
२८.
२९.
३०.
३१.
३२.
३३.
३४.
३५.
३६.
३७.
३८.
. ३९.
४०.
कातन्त्रव्याकरणम्
इत्थमन्वर्थसंज्ञाया विधानेनैव लक्ष्यते । मतं हि पाणिनेरेव सम्मतं शर्ववर्मणः । इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।।
उक्त्वा बहुव्रीहिफलं द्विरुक्तिं सव्यञ्जनस्योदितमेव वृत्तौ । एकस्वरेत्यस्य फलं दरिद्रो नान्यद् द्विरुक्तिर्हि दरोऽधिकस्य ॥
(उ० रा० च० १११)
एकस्थ: सविता देवो यथा विश्वप्रकाशकः । तथा लिङ्गवती शास्त्रमेकस्थापि प्रदीपयेत् । ।
उपदिशि चकाशिरे काशाः ।।
उक्षां प्रचक्रुर्नगरस्य मार्गान् ।।
ऋ ऋस्वरूपो भवतीह यत्र स ऋग्रहेणादृत एव धातुः । ऋदन्तभावोऽर्थनिबन्धनेन शेषश्च: चाकर्त्तिपदे प्रसङ्गः ॥ ऋधातुजातेट् सनि तद् द्विरुक्तेः पूर्व विधि: स्यात् स्वरसङ्गत्तस्तत् F पश्चाद् द्विरुक्तिः सनि कार्यितापि निमित्तता बीज इवाङ्कुरादेवा
(पण्डितवार्त्तिकम्)
एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा । विभजन्त्यर्थं यस्माद् विभक्तयस्तेन ताः प्रोक्ता: ।
एकापि पुंश्चली पुंसां यथैकैकं प्रयाति हि । : विध्यङ्गशेषभूता तद्विधिं प्रत्यनुगच्छति ।। एति जीवन्तमानन्दो नरं वर्षशतादपि ।।
(वैद्यकारिका)
(भ० का० )
(वङ्गभाष्यम्.)
एहि मन्ये मृगाक्षीणामहं प्रेयान् भविष्यसि । स्यात् प्रेमविषयस्तासामक्ष्णा काणो भवादृश: ।। ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्जातौ तेन माङ्गलिकावुभौ ।। ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया । आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि ।।
-J
(ना० शा० १४१३०-१
(बङ्गभाष्यम्)
( वा० रा० ५।३४।६; ६/१२९/२)
15
ܕ
२८२
-२९३
-३०८
२०३
२१५
४०१
E3
३८५
.१.२६
२०४८
५२६
२५७
३२
४
کہا ؟

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564