________________
४८४
२७.
२८.
२९.
३०.
३१.
३२.
३३.
३४.
३५.
३६.
३७.
३८.
. ३९.
४०.
कातन्त्रव्याकरणम्
इत्थमन्वर्थसंज्ञाया विधानेनैव लक्ष्यते । मतं हि पाणिनेरेव सम्मतं शर्ववर्मणः । इदं गुरुभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे ।।
उक्त्वा बहुव्रीहिफलं द्विरुक्तिं सव्यञ्जनस्योदितमेव वृत्तौ । एकस्वरेत्यस्य फलं दरिद्रो नान्यद् द्विरुक्तिर्हि दरोऽधिकस्य ॥
(उ० रा० च० १११)
एकस्थ: सविता देवो यथा विश्वप्रकाशकः । तथा लिङ्गवती शास्त्रमेकस्थापि प्रदीपयेत् । ।
उपदिशि चकाशिरे काशाः ।।
उक्षां प्रचक्रुर्नगरस्य मार्गान् ।।
ऋ ऋस्वरूपो भवतीह यत्र स ऋग्रहेणादृत एव धातुः । ऋदन्तभावोऽर्थनिबन्धनेन शेषश्च: चाकर्त्तिपदे प्रसङ्गः ॥ ऋधातुजातेट् सनि तद् द्विरुक्तेः पूर्व विधि: स्यात् स्वरसङ्गत्तस्तत् F पश्चाद् द्विरुक्तिः सनि कार्यितापि निमित्तता बीज इवाङ्कुरादेवा
(पण्डितवार्त्तिकम्)
एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा । विभजन्त्यर्थं यस्माद् विभक्तयस्तेन ताः प्रोक्ता: ।
एकापि पुंश्चली पुंसां यथैकैकं प्रयाति हि । : विध्यङ्गशेषभूता तद्विधिं प्रत्यनुगच्छति ।। एति जीवन्तमानन्दो नरं वर्षशतादपि ।।
(वैद्यकारिका)
(भ० का० )
(वङ्गभाष्यम्.)
एहि मन्ये मृगाक्षीणामहं प्रेयान् भविष्यसि । स्यात् प्रेमविषयस्तासामक्ष्णा काणो भवादृश: ।। ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्जातौ तेन माङ्गलिकावुभौ ।। ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया । आयिलोपश्च विज्ञेयो न चाश्वो गर्दभत्यपि ।।
-J
(ना० शा० १४१३०-१
(बङ्गभाष्यम्)
( वा० रा० ५।३४।६; ६/१२९/२)
15
ܕ
२८२
-२९३
-३०८
२०३
२१५
४०१
E3
३८५
.१.२६
२०४८
५२६
२५७
३२
४
کہا ؟