Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
४६८
कातन्त्रव्याकरणम्
कानिचिदेव पदानि समर्थानि, न तु तत्समर्थकानि पदान्तराणीति न्यायात् । अथवा वैशेषिकमते कारकत्वाभावे तद्विवक्षामात्रेण कर्तृत्वम् । अड्कुरोत्पत्तेश्च क्रमिकत्वं कारणीभूतव्यणुकादिक्रमाध्यारोपेणैव प्रत्ययवाच्यमित्येव टीकायां दर्शितम् । गुरुमते तु क्रियाफलहेतुत्वमेव कारकत्वमित्युत्पत्तिफलहेतुत्वादकुरस्य कर्तृत्वम् अप्रत्यूहमेव । उत्पत्तिफलं च द्वितीयादिक्षणयोगस्तत्साक्षात् कालो वेत्यलं विस्तरेण । तथेति 'दुष वैकृत्ये (३१२८) । वैकृत्यं चावयवेषु क्रमेणैवावयविन्यपि उत्कृष्टापकृष्टानेकविकाराः क्रमिका एवेति भावः । एवमिति उत्पन्नाभावो बंसः, अवयवानां क्रमेण विभागे सति घटो नश्यतीति । अत्र नशेर्विभागक्रमारोप इत्यर्थः । प्रागिति उत्पत्तेः पूर्वं योऽभावः स प्रागभावः । कपाले घटो नास्तीत्यत्र नञो द्योतकत्वेन धातूनां प्रागभावाभिधाने जन्मवत् पौर्वापर्याध्यारोपात साध्यताध्यारोपवत् प्रयोग इति भावः । क्वचित्तु प्रत्ययस्य लक्षणयाऽभावप्रतियोगित्वमात्रबोध इति मन्तव्यम्।
अत्यन्तेति । त्रैकालिकाभावोऽत्यन्ताभावः । यथा 'आकाशे पुष्पं नास्ति' इत्यत्राप्यधिकरणे निषेध्यसम्बन्धमग्रतो बुद्ध्याऽध्यवस्यति पश्चात् तदभावबोध इति तार्किकसिद्धान्तात् सम्बन्धगतं क्रमिकत्वं साध्यत्वं चाभावेऽध्यारोप्य प्रत्ययेन क्वचित्तूच्यते इति भावः । इतरेति । गौरयमश्वो न भवतीत्यादौ भेदव्यवहारहेतुर्योऽभावस्तस्यापि वस्तुनस्तादात्यारोपस्य ग्राहकतया बुद्धिकृतसंस्पर्शस्य क्रमिकत्वं साध्यत्वं च कदाचिदारोपादेवेति भावः । अथवा समवायसम्बन्धादिरूप एवाभावो नातिरिक्त इति गुरुमते ग्रन्थो योजनीयः । एतेन चतुर्विधस्याप्यभावस्य क्रियात्वमुक्तम् । अत्रैव भर्तृहरिसंवादः- यावसिद्धमित्यादिना वृत्तौ दर्शितः । सिद्धं सत्तादि, असिद्धं गुणादि । साध्यत्वेन प्रतीयते प्रत्ययेन बोध्यते इत्यर्थः । आश्रितमुपचारादिना प्रत्ययबोधितं क्रमरूपं यस्येति विग्रहः । नन्चिति भावे प्रत्ययविधानार्थं धात्वपेक्षया प्रत्ययान्तस्यार्थभेदोऽस्ति । भावशब्दस्य क्रियापर्यायत्वादित्येवात्र शहाबीजम् अतस्तदपि निरस्यति नैवमिति । एतेन धातोरेव साध्यताप्यर्थ इति । "भावे" (४।५।३) इति सूत्रे रक्षितेन यदुक्तं तन्निराकृतम् इति "आत्मनेपदानि" (३।२।४०) इत्यत्र विवेचयिष्यामः । अन्वयव्यतिरेकात् सत्तोत्पादना भावना वा क्रमिकता वा आख्यातार्थ इति सर्वतान्त्रिकसिद्धान्तानुसारात् सैव साध्यतेत्यभिधीयते । न तु साध्यता कर्तृयोग इति कुलचन्द्रमतं युक्तम् , भावप्रत्ययस्य तदनभिधायकत्वात् । सिद्धता च सिद्धिरेव । पाक इत्युक्ते पचधात्वर्थस्य सिद्धिरिति प्रतीतेः । तथा च "कर्तरि कृत" (४।६।४६) इत्यत्र न्यासकृता यद्यपि भावे घञ् आत्मनेपदं च श्रूयते, तथापि शब्दशक्तिस्वाभाव्याद् भावधर्मसिद्धतासाध्यतापरं भावपदम् । अतो न स्वार्थिकत्वम्, यतो घञादीनां धात्वर्थस्य सिद्धतामेवाभिधातुं सामर्थ्यम् आख्यातस्य साध्यतामिति व्याख्यातम् । कथन्तर्हि 'पाकः सिद्धः' इति सहप्रयोग इति चेत् सिद्ध

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564