Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
४४४
कातन्त्रव्याकरणम्
निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि | स्वभावादपपूर्वो जानातिरपह्नवे वर्तते।।४९२।३९।
[दु० टी०]
निह्नवे ज्ञाः । शतमपजानीते । निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि । अपपूर्वो जानातिरपह्नवे ।। ४९२ । ३९ ।
[वि० प०]
निह्नवे ज्ञाः । शतमपजानीते, सहस्रमपजानीते । अपहृते इत्यर्थः । “ज्ञश्च" (३।६।८२) इति जादेशः, “उभयेषाम्" (३।४।४४) इत्यादिना आकारस्येकारः । निह्नव इति किम् ? न त्वं किञ्चिदपि जानासि | स्वभावादपपूर्वो जानातिरपह्नवे वर्तते।।४९२।३९।
[क० च०]
निह्नवे० । अनुपसर्ग इति न सम्बध्यते, अपादेव निवार्थस्य वाचकत्वाच्चेद् अपाज्ज्ञा इति कथं न कृतम् ? सत्यम्, स्पष्टार्थम् ।। ४९२।३९ ।
४९२/४०. अकर्मकश्च [दु० वृ०]
अकर्मको ज्ञा रुचादिर्भवति । सर्पिषो जानीते | नात्र सर्पितॆयत्वेन विवक्षितम् अपि तु ज्ञानस्य भेदकत्वेनेत्यकर्मत्वम् । इह न भवति - स्वरेण पुत्रं जानाति, सकर्मकत्वात् ||४९२।४०।।
[दु० टी०]
अकर्मकश्चेति । सर्पिषो जानीते । सर्पिरत्र ज्ञानस्य भेदकत्वेन विवक्षितम् इत्यकर्मता ।।४९२।४०।
[वि० प०]
अकर्मकश्च । सर्पिषो जानीते । नात्र सर्पिज्ञेयत्वेन विवक्षितम् अपि तु ज्ञानस्य भेदेन इत्यकर्मकत्वम् । इह न भवति-स्वरेण पुत्रं जानाति, सकर्मकत्वात् ||४९२।४०।
[क० च०]
अकर्म० । कथं 'वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिराम्, जानीते जयदेव' (गीत० १।४) इत्यत्रात्मनेपदम्, सकर्मकत्वात् । तथा 'जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽपि दृष्टा मया, न जाने स प्रधानो मे शूरहस्ती सदामदः' (दुर्गासप्त० १।१३) इत्येतदर्थम् “अनुपसर्गाज्ज्ञा" (अ० १।३।७६) इति पाणिनिसूत्रम् ? सत्यम्, चकारात् सकर्मकश्च रुचादिः, स चाभिधानादनुपसर्ग एव । जयदेवप्रयोगे तु वयं ब्रूमः- 'वाचः

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564