Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
परिशिष्टम् - १ (अ)
४७ महान्तः । तन्न, न हि लङ्का अनुपदिष्टेति, किन्तु इवशब्देन तत्सादृश्यस्योक्तत्वादिति ब्रूमः ।।४९२।४३।
४९२/४४. विमतौ [दु० वृ०]
विमतावर्थे वदती रुचादिर्भवति । विविधा नाना मतिर्विमतिः गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः ॥४९२।४४।
[दु० टी०]
विमताविति । विविधा नाना मतिरिति विशेषणं वदत्यर्थस्य । गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः ।।४९२।४४।
[वि० प०]
विमतौ, विविधा नाना मतिर्विमतिः। गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः ।।४९२।४४।
[क० च०]
विमतौ । कथं 'सत्यं विप्रवदन्ति ये मधुलिहः कान्तं वसन्तोत्सवे' इति ? सत्यम्, सहोक्तावित्यतः सिंहावलोकनन्यायेन व्यक्तावितीहानुवर्तते । तेन मधुलिहस्त्वव्यक्तमेव वदन्ति । विशेषस्तु "तयोर्वा" (३।२।४२-४६) इत्यत्र व्याख्यास्यामः ।।४९२।४४ ।
४९२/४५. व्यक्तं सहोक्तौ [दु० वृ०]
व्यक्ताक्षरं यथा भवति तथा सहोक्तौ सहोच्चारणेऽर्थे वदती रुचादिर्भवति । संप्रवदन्ते ग्राम्याः | व्यक्ताक्षरं युगपद् वदन्तीत्यर्थः । व्यक्तमिति किम् ? प्रवदन्ति कुक्कुटाः। यत्र अकारादयो वर्णाः स्वरूपेण स्पष्टमुपलभ्यन्ते, स व्यक्तो ध्वनिः । सहोक्ताविति किम् ? वदति ब्राह्मणः ।।४९२।४५।
[दु० टी०]
व्यक्तम् । सहोक्ताविति व्यक्ताक्षरं सहोच्चारणमित्यर्थः । संप्रवदन्ते ग्राम्याः । व्यक्तमिति किम् ? संप्रवदन्ति कुक्कुटाः । सहोक्ताविति किम् ? वदति ब्राह्मणः ।।४९२।४५।
[वि० प०]
व्यक्तम् । व्यक्ताक्षरं यथा भवति तथा सहोक्तौ सहोच्चारणे इत्यर्थः । संप्रवदन्ते ग्राम्याः । व्यक्ताक्षरं युगपद् वदन्तीत्यर्थः । व्यक्तमिति किम् ? सम्प्रवदन्ति कुक्कुटाः । यत्र वर्णा : स्वेन रूपेण स्फुटमुपलभ्यन्ते स व्यक्तो ध्वनिः। सहोक्ताविति किम् ? किं वदति ब्राह्मणः ।। ४९२।४५।

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564