Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
४५९
परिशिष्टम् - १ (अ) ४९२/६४. पूजाभिभवयोश्च लातेः [दु० वृ०]
लातेर्य इन् स रुचादिर्भवति पूजाभिभवयोरर्थयोश्चकारात् प्रलम्भने च । जटाभिरालापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते, अभिभवतीत्यर्थः । कस्त्वामुल्लापयते, प्रतारयतीत्यर्थः ।। ४९२१६४।
[दु० टी०]
पूजेत्यादि । इन्नित्येव । पूजायां गम्यमानायामभिभवे प्रलम्भने च । जटाभिरालापयते, पूजां समधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते, अभिभवतीत्यर्थः । कस्त्वामुल्लापयते, विसंवादयतीत्यर्थः ।।४९२।६४।
[क० च०]
पूजा० । पूजाभिभवयो : प्रलम्भने च वर्तमानाल्लाती रुचादिरित्यर्थः । पूजा - वाक्यार्थः, इतरो धात्वर्थ इत्याह - पूजायां गम्यमानायामित्यस्तीति कुलचन्द्रः। पूजाभिभवयोरिति भाषावृत्तिः। एतन्मते पूजापि धात्वर्थः । जटाभिरिति हेतौ तृतीया । यस्य जटाः सन्ति लोके स महांस्तपस्वीति सम्प्रत्ययः सन् पूज्यो भवतीत्यर्थः । वररुचिस्तु जटाभिः शिवं पूजयतीत्यर्थ इत्याचष्टे । उभयधापीनर्थस्याप्रतीत्या रूटिरेव शरणम् ।।४९२।६४।
४९२/६५. मिथ्याभियोगेऽभ्यासे कृत्रः [दु० वृ०]
इन्नित्येव । मिथ्याशब्देन योगेऽभ्यासे पौनःपुन्ये कृञः पर इन् रुचादिर्भवति । पदं मिथ्या कारयते । स्वरादिदुष्टं पदं पुनः पुनरुच्चारयतीत्यर्थ । मिथ्याभियोगे इति किम् ? साधु पदं कारयति । अभ्यास इति किम् ? सकृन्मिथ्यापदं कारयति । कृञ इति किम् : मिथ्यापदं वाचति ।।४९२।६५।
[दु० टी०]
मिथ्याभियोगेत्यादि । इन्नित्येव । अभ्यासः पौनःपुन्यम् । पदं मिथ्या कारयते । स्वरादिदुष्टं पदम् असकृदुच्चारयतीत्यर्थः । आभीक्ष्ण्यस्यात्मनेपदेनैव द्योतितत्वाद् द्विवचनं न स्यात् । मिथ्यायोग इति किम् ? साधुपदं कारयति ।। ४९२।६५।
[वि० प०]
मिथ्या० । इन्नित्येव । मिथ्याशब्देन योगेऽभ्यासे पौनःपुन्ये कृत्रः परः इन्प्रत्ययो रुचादिरित्यर्थः । पदं मिथ्या कारयते । स्वरादिदुष्टं पदं पुनः पुनरुच्चारयतीत्यर्थः ||४९२।६५।

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564