Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
परिशिष्टम् - १ [आ] विद्यासागरकृतटिप्पणी ४२५. क्रियाभावो धातुः [ ३।१।९]
[दु० टी० - व्याख्या]
ननु भवतेरिहार्थो नास्ति, तत् कथम् इन् इत्यत आह- हेत्विति । इनन्तो न केवल इत्यर्थः । एतेन हेतुविवक्षायामिनं कृत्वा पश्चादर्थान्तरे वृत्तिरिति केचित् । वस्तुतस्तु इन्विषये भूधातोर्ज्ञाने वृत्तिरिति घटत एवेत्याशयः । क्रियते इति । नन्वेवं घटादीनामपि साध्यत्वात् क्रियात्वं स्यात् । 'अग्रे श्वेतते' इत्यादौ पूर्वपक्षासङ्गतिश्च साध्यतायाः सत्त्वात् । न च साक्षात्कर्तृसाध्यत्वं विवक्षितम् । तच्च न घटादीनामिति वाच्यम्, घटवत् पाकादेरपि साक्षात् क्रियासाध्यताविरहात् । किञ्चैवं क्रियात्वेनावभासते इत्यनेन सिद्धान्तेऽपि सत्तादौ लक्षणाव्याप्तिर्वज्रलेपायितैव स्यात् । नहि सर्षपत्वेनाध्यवसीयमानं हेमरजः सर्षपकार्यं करोति । यदि च साध्यतया प्रतीयमानत्वं लक्षणं तदा व्यवच्छेद्याभावः, अत एव न्यासोक्तं निरवयवविशेषणमप्यपास्तम् । साध्यत्वे सति निरवयवत्वस्य गन्धस्पर्शादिसाधारणत्वात् प्रत्ययवाच्यसाध्यताकोऽर्थः क्रियेति तात्पर्यात्, उत्पादना हि त्याद्यर्थ इति रत्नकोषः । अत एवाख्यातस्य साध्यताविधायकत्वमित्यपि सिद्धान्तो घटते । भट्टमते तु भावनैवाख्यातार्थ इति साध्यताशब्दस्यापि भावनापरत्वमेव मन्तव्यम् ।
अथवा येषां मते साध्यतावाचकत्वं नाख्यातस्य तन्मतमाशङ्क्यैव सर्वदर्शनविरुद्धं लक्षणमुक्तम् । सा चेति प्रत्ययवाच्यपूर्वापरीभावकत्वं क्रियात्वमित्यर्थः । तथा ह्याख्यातस्य पूर्वापरीभावोऽप्याख्यातार्थ इति वर्धमानादिभिर्व्याख्यातम् । आख्याताभिधेयकालान्वयबोधयोग्यार्थोपस्थापकत्वं धातुत्वमिति, तत्त्वबोधस्याप्युक्तलक्षण एव तात्पर्यम् । एवं च सत्तादौ पौर्वापर्यसत्त्वात् कथं प्रत्ययेन तदभिधानमित्याशयेनाग्रिमं चोद्यम् इत्यत्र व्यक्तिर्भविष्यति । न च 'श्वेतते' इति सिद्ध्यर्थमग्रिमसिद्धान्तेन श्वेतगुणस्य क्रियात्वे व्यवस्थापिते तदभिधायिनां शुक्लादिपदानामपि धातुसंज्ञा स्यात् । यदुत्तरेण प्रत्ययेन यस्यार्थस्य बाध्यते प्रतिपाद्यते श्रुतत्वात् तस्यैव धातुसंज्ञेति व्याख्यानात् |
वस्तुतो यथा भावयतिग्रहणबलात् 'पच्यते' इत्यादीनां व्यावृत्तिर्ग्रन्थकृता वक्ष्यते । यथा वा नैयासिकैर्बृहत्संज्ञाकरणेन हि कुपादीनां निरासः क्रियते तथैव शुक्लादीनामपि व्यावृत्तिः सिद्धेत्यग्रे व्याख्यास्यामः । न च शुक्लादिपदस्य क्रियावाचकत्वाद् घटस्य शुक्लं रूपमित्यत्र कर्तरि तृतीया स्यादिति वाच्यम् । यदि प्रयोगो न दृश्यते तदा शब्दविशेषण एव कारकत्वविवक्षा इति स्वीकरणीयत्वात् । अस्तु वा उक्तलक्षणाव्ययकृदन्तातिरिक्तनामभिन्नत्वेनाभिधीयमानत्वे सतीति विशेषणमव्यययोगे 'तमृते

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564