________________
तृतीये आख्याताप्याये तृतीयो बिचनपादः
३८१ यस्माद् इवर्णस्यैव विधानमनर्थकम् । उवर्णस्यापि भविष्यति, उवर्णस्य जान्तस्थेत्यनेन ? सत्यमेतत्, केचिद् 'अभ्यासविकारेष्वपवादो नोत्सर्ग बाघते' (का० परि० ६४) इति मन्यन्ते, तदा परत्वाद् अभ्यासस्य व्यञ्जनावशेषं बाधित्वा व्यञ्जनस्य स्यादिति तन्मतमवलम्ब्याकारग्रहणं कृतम्, तथा तन्मते वर्णग्रहणमपि पिपासतीत्यादौ परत्वाद् ह्रस्वत्वं बाधित्वा इत्त्वार्थमिति ।। ५२३ ।
[समीक्षा]
'पच्, पा, यज्' आदि धातुओं से 'पिपक्षति, पिपासति, यियक्षति' इत्यादि सन्प्रत्ययान्त शब्दरूपों के सिद्ध्यर्थ अभ्यासघटित अकार के स्थान में इकारादेश की आवश्यकता होती है । इसका निर्देश दोनों ही आचार्यों ने किया है | पाणिनि का सूत्र है- "सयतः" (अ० ७।४।७९)। कातन्त्रकार ने तपरकरण न करके जो ‘वर्ण' शब्द का पाठ किया है उसे व्याख्याकारों ने सुखावबोधार्थ माना है। उसके कारण 'पिपासति' इत्यादि में दीर्घ आकार को भी इकारादेश प्रवृत्त होता है।
[विशेष वचन] १. वर्णग्रहणं निर्देशसुखप्रतिपत्त्यर्थम् (दु० टी०, वि० प०, बि० टी०)। २. एतद्दर्शनद्वयमाश्रित्य वर्णग्रहणमित्यन्ये (दु० टी०)। ३. वर्णग्रहणाद् दीर्घस्यापि भवति, तेन-पिपासति (वि० प०)।
४. केचिद् ‘अभ्यासविकारेष्वपवादो नोत्सर्गं बाधते' इति मन्यन्ते, तदा परत्वादभ्यासस्य व्यञ्जनावशेषं बाधित्वा व्यञ्जनस्य स्यादिति तन्मतमवलम्ब्याकारग्रहणं कृतम्, तथा तन्मते वर्णग्रहणमपि पिपासतीत्यादौ परत्वाद् ह्रस्वत्वं बाधित्वा इत्त्वार्थमिति (बि० टी०)।
[रूपसिद्धि
१. पिपक्षति । पच् + सन् + वर्तमाना-ति । पक्तुमिच्छति । 'डु पचष् पाके' (१।६०३) धातु से इच्छा अर्थ में “धातोर्वा तुमन्तादिच्छतिनैककर्तृकात्" (३।२।४) से सन् प्रत्यय, “चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से द्विवचन, पूर्ववर्ती 'पच्' की अभ्याससंज्ञा - च का लोप, प्रकृत सूत्र से अभ्यासघटित अकार को इकार "चवर्गस्य किरसवर्णे" (३।६।५५) से चकार को ककार, “निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्" (३।८।२६) से सकार को षकार, 'क्-' संयोग से क्षकार, “ते धातवः" (३।२।१६) से 'पिपक्ष' की धातुसंज्ञा, वर्तमानासंज्ञक