________________
तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः
ऋ ऋस्वरूपो भवतीह यत्र स ऋग्रहेणादृत एव धातुः । ऋदन्तभावोऽर्थनिबन्धनेन शेषश्च चाकर्त्तिपदे प्रसङ्गः ॥
एतच्चासङ्गतमिति लक्ष्यते यस्माद् ऋमतो रीति सूत्रनिर्देशबलाल्लाक्षणिकऋकारयुक्तमपि भवतीति यदुक्तम्, तदसङ्गतं स्यात्, न तु ऋकारान्तरमस्ति । वयं तु ब्रूमः - ऋमतो रीति विदध्यात्, ऋकारेण सह वर्तते इति सहग्रहणं व्याप्त्यर्थम्, तेन लाक्षणिकस्यापि ग्रहणम्, अन्यथा ऋमतो रीति कृतं स्यात् । किन्तु सर्त इति कृते ऋकारेण वर्तते इत्यपि प्रतिपद्यते । ततः 'कृ विक्षेपे' (५/२१) चाकर्तीति स्यादिति । केचिद् आचक्षते - ऋमत इत्युक्त्वाऽस्य व्यावृत्तिरिति ।। ५३१ ।
[समीक्षा]
'वरीवृत्यते, नरीनृत्यते, परीपृच्छ्यते' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यासान्त में ‘री’ का होना अपेक्षित है । इसकी पूर्ति कातन्त्रकार ने 'री' आगम से तथा पाणिनि ने ‘रीक्' आगम से की है । उनका सूत्र है - " रीगृदुपधस्य च " (अ० ७।४।९०) । पाणिनि का 'ऋदुपध' पाठ 'वृत् - वृध्-नृत्' आदि धातुओं के लिए तो समीचीन है, परन्तु 'वरीवृश्च्यते, परीपृच्छ्यते' आदि में 'रीक्' आगम के लिए 'रीग् ऋत्वतः इति वक्तव्यम्' यह वार्त्तिक बनाना ही पड़ता है । इस सन्दर्भ में कातन्त्रकार का ‘ऋमतः' यह पाठ ही अधिक युक्तिरागत कहा जाएगा ।
[विशेष वचन ]
४०१
१. यदि नित्ययोगे मन्तुरयं नृतीप्रभृतीनामेव स्यात् (दु० टी०) ।
२.
नित्ययोगे मन्तुरयमावृत्त्या संसङ्गेऽपि विधीयते व्याख्यानात् (वि० प० ) । ३. सहग्रहणं व्याप्त्यर्थम्, तेन लाक्षणिकस्यापि ग्रहणम् (बि० टी० ) । [रूपसिद्धि]
१. नरीनृत्यते । नृत + य + वर्तमाना - ते । पुनः पुनरतिशयेन वा नृत्यति । 'नृती गात्रविक्षेपे' (३।७) धातु से क्रियासमभिहार अर्थ में चेक्रीयितसंज्ञक 'य' प्रत्यय, द्विर्वचनादि, अभ्यासान्त अकार को री - आगम, 'नरीनृत्य' की धातुसंज्ञा तथा विभक्तिकार्य ।
२. परीपृच्छ्यते । प्रच्छ् + यते । पुनः पुनरतिशयेन वा पृच्छति । 'प्रच्छ ज्ञीप्सायाम् ' ( ५।४९) धातु से चेक्रीयितसंज्ञक 'य' प्रत्यय, द्विर्वचनादि, “ऋवर्णस्याकारः” (३।३।१६ ) से ऋ को अ, उसको 'री' आगम, धातु को गुणाभाव, धातुसंज्ञा तथा विभक्तिकार्य || ५३१ ।