Book Title: Katantra Vyakaranam Part 03 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 455
________________ ४०९ तृतीये आख्याताप्याये तृतीयो द्विचनपादः [विशेष वचन] १. तकारपरो हि स्वभावात् स्वरूपग्राहको लक्षणान्तरस्यापि बाधकः इत्यर्थः (दु० टी०)। २. चकारो विभाषाख्यापनार्थः । अजीगणत्, अजगणत् । एके त्वेते गणसूत्रे न स्तः इति मन्यन्ते इति । उभयप्रमाणवादी तु पठति (दु० टी०)। ३. तकारपरो हि वर्णः स्वभावात् स्वरूपग्राहको दृष्टस्तेन विरूपो न भवतीत्यर्थः (वि० प०)। [रूपसिद्धि] १. अतत्वरत् । अट् + त्वर् + इन् + चण् + दि । त्वरमाणं प्रायुक्त । 'जि त्वरा सम्भ्रमे' (१।५००) धातु से इन् प्रत्यय, उपधावृद्धि, 'त्वारि' की धातुसंज्ञा, अद्यतनीसंज्ञक परस्मैपद प्रथमपुरुष - एकवचन दि-प्रत्यय, अडागम, चण् प्रत्यय, ह्रस्व, द्विर्वचन, अभ्याससंज्ञादि, सन्वद्भाव, “सन्यवर्णस्य" (३।३।२६) से प्राप्त इत्त्व को बाधकर प्रकृत सूत्र से अत्त्व, इन् प्रत्यय का लोप, दि-प्रत्ययस्थ इकार का लोप तथा दकार को तकारादेश। २. असस्मरत् । अट् + स्मृ+ इन् + चण् + दि । स्मरन्तं प्रायुक्त । ‘स्मृ ध्यै चिन्तायाम्' (७।२७२) धातु से इन् प्रत्यय, वृद्धि, ‘स्मारि' की धातुसंज्ञा, अद्यतनीसंज्ञक, परस्मैपद प्रथमपुरुष - एकवचन दि-प्रत्यय, अडागम, चण् प्रत्यय, ह्रस्व, द्विवचन, अभ्याससंज्ञादि, "ऋवर्णस्याकारः" (३।३।१६) से ऋ को अकार, सन्वद्भाव । इत्त्व को बाधकर प्रकृत सूत्र से अत्त्व तथा इन् प्रत्यय का लोप ।। ५३४| ५३५. इतो लोपोऽभ्यासस्य [३।३।३८] [सूत्रार्थ] इस सूत्र से अभ्यासलोप का अधिकार प्रारम्भ होता है ।। ५३५ । [दु० वृ०] इतः सूत्रादारभ्याभ्यासस्य लोपो भवत्यधिकृतं वेदितव्यम, तेन पूर्वोक्ते सन्वभावे सत्ययं न स्यात् । अमीमपत्, अदीदपत् । पुनरभ्यासग्रहणं समस्तलोपार्थम् ।। ५३५। [दु० टी०] इतो० ।इत इत्यादि । अधिकारोऽयमापादपरिसमाप्तेर्विधिर्वा,अस्मात् सूत्रादारभ्य सूत्रान्तरेषु योऽभ्यासस्तस्यानेन लोपो विधीयते इति “सनि मिमीमादारभलभशकपतपदामिस् स्वरस्याभ्यासलोपश्च" इत्यास्ताम्, किमितो ग्रहणेन, अभ्यासलोपश्च वर्तिष्यत एव ।

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564