________________
४०९
तृतीये आख्याताप्याये तृतीयो द्विचनपादः [विशेष वचन] १. तकारपरो हि स्वभावात् स्वरूपग्राहको लक्षणान्तरस्यापि बाधकः इत्यर्थः
(दु० टी०)। २. चकारो विभाषाख्यापनार्थः । अजीगणत्, अजगणत् । एके त्वेते गणसूत्रे न
स्तः इति मन्यन्ते इति । उभयप्रमाणवादी तु पठति (दु० टी०)। ३. तकारपरो हि वर्णः स्वभावात् स्वरूपग्राहको दृष्टस्तेन विरूपो न भवतीत्यर्थः
(वि० प०)। [रूपसिद्धि]
१. अतत्वरत् । अट् + त्वर् + इन् + चण् + दि । त्वरमाणं प्रायुक्त । 'जि त्वरा सम्भ्रमे' (१।५००) धातु से इन् प्रत्यय, उपधावृद्धि, 'त्वारि' की धातुसंज्ञा, अद्यतनीसंज्ञक परस्मैपद प्रथमपुरुष - एकवचन दि-प्रत्यय, अडागम, चण् प्रत्यय, ह्रस्व, द्विर्वचन, अभ्याससंज्ञादि, सन्वद्भाव, “सन्यवर्णस्य" (३।३।२६) से प्राप्त इत्त्व को बाधकर प्रकृत सूत्र से अत्त्व, इन् प्रत्यय का लोप, दि-प्रत्ययस्थ इकार का लोप तथा दकार को तकारादेश।
२. असस्मरत् । अट् + स्मृ+ इन् + चण् + दि । स्मरन्तं प्रायुक्त । ‘स्मृ ध्यै चिन्तायाम्' (७।२७२) धातु से इन् प्रत्यय, वृद्धि, ‘स्मारि' की धातुसंज्ञा, अद्यतनीसंज्ञक, परस्मैपद प्रथमपुरुष - एकवचन दि-प्रत्यय, अडागम, चण् प्रत्यय, ह्रस्व, द्विवचन, अभ्याससंज्ञादि, "ऋवर्णस्याकारः" (३।३।१६) से ऋ को अकार, सन्वद्भाव । इत्त्व को बाधकर प्रकृत सूत्र से अत्त्व तथा इन् प्रत्यय का लोप ।। ५३४|
५३५. इतो लोपोऽभ्यासस्य [३।३।३८] [सूत्रार्थ] इस सूत्र से अभ्यासलोप का अधिकार प्रारम्भ होता है ।। ५३५ । [दु० वृ०]
इतः सूत्रादारभ्याभ्यासस्य लोपो भवत्यधिकृतं वेदितव्यम, तेन पूर्वोक्ते सन्वभावे सत्ययं न स्यात् । अमीमपत्, अदीदपत् । पुनरभ्यासग्रहणं समस्तलोपार्थम् ।। ५३५।
[दु० टी०]
इतो० ।इत इत्यादि । अधिकारोऽयमापादपरिसमाप्तेर्विधिर्वा,अस्मात् सूत्रादारभ्य सूत्रान्तरेषु योऽभ्यासस्तस्यानेन लोपो विधीयते इति “सनि मिमीमादारभलभशकपतपदामिस् स्वरस्याभ्यासलोपश्च" इत्यास्ताम्, किमितो ग्रहणेन, अभ्यासलोपश्च वर्तिष्यत एव ।