________________
४०८
कातन्त्रव्याकरणम्
[दु० टी०]
अत्० । ‘ञि त्वरा सम्भ्रमे, स्मृ चिन्तायाम्, द् भये' (१५००, ५२१, ५२२), अददरत् । ‘त्वरादीनाम्' इति सिद्धे च तकारयत्नादिह दीर्घो लघोर्न भवति, तकारपरो हि स्वभावात् स्वरूपग्राहको लक्षणान्तरस्यापि बाधकः इत्यर्थः । ' प्रथ प्रख्याने ' (१ । ४९१) अपप्रथत् । ‘म्रद मर्दने' (१ । ४९३) अमम्रदत् । ' स्तृञ् आच्छादने' ( ८/१०) अतस्तरत् । ‘स्पश' इति गणपाठादिह धातुर्वेदितव्यः । अपस्पशदिति । एषामकारः सन्वद्भावापवादार्थः। वा वेष्टि चेष्टि इति । 'वेष्ट वेष्टने, चेष्ट चेष्टायाम् ' (१।३६३, ३५३) अनयोरप्राप्तेऽकारे विभाषया पाठः । अविवेष्टत्, अवीवेष्टत् । अचचेष्टत्, अचिचेष्टत् । ईच्च गणः इति । ' गण संख्याने' (९।१७६) चुरादावदन्तः, तत्राकारस्यापि लोपे समानलोपत्वादित्त्वं दीर्घत्वं च न प्राप्नोतीति गणे पाठः । चकारो विभाषाख्यापनार्थः । अजीगणत्, अजगणत् इति । एके त्वेते गणसूत्रे न स्तः इति मन्यन्ते इति । उभयप्रमाणवादी तु पठति ।। ५३४ ।
[वि० प० ]
अत् त्वरा० | एवं 'दृ भये' (१।५२२), अददरत् । ' त्वरादीनाम०' इति सिद्धे तकारोपादानादिह “दीर्घो लघोः” (३ | ३ | ३६) इत्यपि बाध्यते । तकारपरो हि वर्णः स्वभावात् स्वरूपग्राहको दृष्टस्तेन विरूपो न भवतीत्यर्थः । प्रथ - अपप्रथत् । म्रद–अमम्रदत् । स्तृ-अतस्तरत् । स्पश- अपस्पशत् । अयमगणनिर्दिष्टोऽप्यत्र गणपाठाद् धातुरवसीयते । एषामकारः सन्वद्भावापवादार्थः । वा वेष्टि चेष्टीति । अनयोरप्राप्तोऽकारः पक्षे विधीयते । अववेष्टत्, अविवेष्टत् । अचचेष्टत्, अचिचेष्टत् । पक्षेऽभ्यासस्य ह्रस्वत्वमिकारः । ईच्च गण इति । ' गण संख्याने' (९ | १७६) चुरादावदन्तस्तत्रास्य च लोपे समानलोपत्वात् सन्वद्भावो नास्ति । इत्त्वं दीर्घत्वं च न स्याद् इति ईकारः पक्षे विधीयते । चकारो वेत्यनुकर्षणार्थोऽजीगणत्, अजगणत् ।। ५३४।
[समीक्षा]
‘असस्मरत्, अतत्वरत्, अतस्तरत्, अपस्पशत्, अचचेष्टत्, अजगणत्' इत्यादि शब्दरूपों के सिद्ध्यर्थ अभ्यासान्त में अकार की अपेक्षा होती है। जिसकी पूर्ति कातन्त्रकार तथा पाणिनि दोनों ने ही अत् आदेश से की है । पाणिनि के एतदर्थ तीन सूत्र हैं - ' अत् स्मृदृत्वरप्रथम्रदस्तृस्पशाम्, विभाषा वेष्टिचेष्ट्यो:, ई च गणः" (अ० ७।४।९५-९७)। इन तीन सूत्रों में पठित १० धातुओं का कातन्त्रकार ने एक त्वरादिगण मान लिया है। इस प्रकार पाणिनीय ३ सूत्रों के लिए कातन्त्रकार ने एक ही सूत्र बनाकर लाघव अपनाया है ।